|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
2 [patau tat-pā*]da-parigṛihītasya Puṇḍravarddhana-bhuktāv=Uparika-Mahārāja-
Jayadattasya bhōgēn=anu[vahamā]-
3 nakē [Kō]ṭi[varshsha(rsha)-vishayē cha tan-niyuktaka Āyuktaka-Bhaṇḍakē1 [a]-dhishṭhān-ādhikaraṇa[ṁ*] Nagaraśrēshṭhi-Ribhu-
4 pāla-Sārtthavāha-Vasumittra-Prathamakulika-Varadatta-Prathamakāyastha-Viprapāla-purōgē cha sa[mvya]vaharati[|*]
5 Anēna śrēshṭhi-Ribhupālēna vijñāpitam [|*] Himavach-chhikharē Kōkāmukhasvāminaḥ chatvāraḥ kulavāpāḥ[Svē]tava-
6 rāha-svāminō=pi sapta kulyavāpāḥ asmat-phal-āśansinā puny-ā(ṇy-ā) bhivṛiddhayē
Ḍōngā-grāmē pūrvvaṁ mayā
7 apradā atisṛishṭakās=tad=ahan=tat-kshēttra-sāmīpya-bhūmau tayōr=ādya-Kō-
kāmukha-svāmi-Svētavarāha-
8 svāminōr=nā[ma]l-liṅga-[kshōṇī] dēvakula-dvayam=ētat=kōshṭhikā-dvayañ=cha
kārayitum=ichchhāmy=arhatha vāstunō
9 shaṭ-[kulya]vāpān=yathākraya-maryyādayā dātum=iti [|*] yathaḥ Pustapāla-
Vishṇudatta-Vijaya[nandi]-Sthān(ṇ)u-
10 nandinām=avadhāṛaṇay=āvadhṛitam=asty=anēna Himavach-chhikkharē tayōḥ
Kōkāmukha-svāmi-Svētavarā[ha]-svāmi[nōḥ]
11 apra[dāḥ] kshēttra-kulyavāpā ēkādaśa dattakās=tad-artthañ=ch=ēha dēvakula-
kōshṭhikā-karaṇē yukta[m=ē]ta[d=vijñā]-
12 [pitaṁ] [kra]mēṇa tat-kshē[ttra]-sāmīpya-bhūmau vāstu dātum=ity=anuvṛitta-
tri-dīnārikya-ku[lyavā]pa-vikraya-[maryyā]da-
Second Side
13 [yā*] . . . . . . . rā kulana . . . . . . . rā ga ra (?) . . . . . . .
14 . . . . . . . pu[shkari]ṇī-pū[rvvēṇa] Ribhu[pā]la-pū[rvva-dattaka-kshētra*] [dakshi-
ṇēna] [pañcha*]
15 [kulyavāpā*] dattāḥ [ | ] [td]d=uttara-kālaṁ [saṁ]vyavahāribhir=ddēva-bha[kty-
ā]numantavyā[ḥ*] [Uktaṁ] Vyāsēna [| *] Sva-dattāṁ para-dattā-
16 [m=vā yō harēta] vasundharām [|*] sa vishṭhā[yāṁ] krimir=[bbhūtvā] [pi]tṛi-
[bhis=sa]ha pachyatē [|| 1*] Pūrvva-dattāṁ dvijātibhyō
17 [yatnād=raksha Yu]dhishṭhira [|*] mahīṁ [mahīmatāṁ] śrēshṭha dā [nāch=
chhrēyō=nu]pālanam [|| 2*] [Bahu]bhir=vvasu[dhā da]ttā
18 [rājabhiś=cha punaḥ punaḥ] [| *] [ya]sya [ya]sya yadā bhūmi[s=tasya tasya]
ta[dā] pha[la]m=iti2
TRANSLATION
(Lines 1-4) [The year . . .], (the month of) Phālguna, (and) the day 10 (and) (5?), while
Paramadaivata Paramabhaṭṭāraka Mahārājādhirāja, the prosperous Budhagupta is the lord of the
earth; while the Koṭivarsha district was running on with the enjoyment (of the rule) of
Mahārāja Jayadatta, (who is) Uparika over the Puṇḍravardhana province, being selected
by His (Majesty’s) feet; and while Āyuktaka3 Bhaṇḍaka, appointed by him (Jayadatta), was
administering the Court of the District Town as the chief of the Nagara-Śrēshṭhī Ribhupāla, the
Sārtthavāha Vasumitra, the Prathama-Kulika Varadatta and the Prathama-Kāyastha Viprapala;
___________________
1 Basak reads tan-niyuktakē hāyuktaka-Śa(Ga?)ṇḍakē.
2 Read phalam [|| 3*] iti [||*]
3 Compare Āyukta-purusha in line 26 of Inscription No. 1 above. See also D. R. Bhandarkar’s Aśoka (2nd
ed.), pp. 57-58.
|
\D7
|