The Indian Analyst
 

North Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

Contents

Preface

Additions and Corrections

Introduction

Images

Texts and Translations 

Part - A

Part - B

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

PART B

bhadata-Samakasa thabho dānaṁ A 66 (768)
bhadata-Samikasa Therākūṭiyasa dānaṁ A 41 (858)
bhadatasa aya-Isipālitasa bhānakasa navakamikasa dānaṁ A 59 (773)
bhadaṁta-Valakasa bhanakasa dānaṁ thabho A 61 (762)
bhadaṁtāsa aya-Bhutārakhitāsa Khujatidukiyasa dānaṁ A 38 (713)
bhisaharaniya jatakaṁ B 58 (706)
Bhutaye bhichhuniye dānaṁ A 77 (841)
Bhojakaṭakāya Diganagaye bhichhuniya dānaṁ A 24 (723)

Maghādeviyajataka B 57 (691)
Mahakoka devata B 12 (811)
Maharasa aṁtevāsino aya-Sāmakasa thabho dānaṁ A 73 (800)
Mahāsāmāyikāya Arahaguto devaputo vokato Bhagavato sāsani paṭisaṁdhi B 18 (777)
migajātakaṁ B 47 (730)
migasamadakaṁ chetaya B 68 (699)
Mitadevāye dānaṁ A 121 (875)
Mitasa suchi dānaṁ A 101 (847)
Misakosi achharā B 28 (744)
mugaphakiya jātakaṁ B 59 (807)
Muchilido nāgarāja B 31a
Muḍasa dānaṁ A 102 (827)
Moragirami Jātamitasa dānaṁ A 26 (808)
Moragirimā Ghāṭila-matu dānaṁ A 28 (860)
Moragirimha Nāgilāyā bhikhuniyā dānaṁ thabhā A 29 (778)
Moragirimhā Thupadāsāsa dānaṁ thabhā A 25 (798)
Moragirimhā Pusāyā dānaṁ thabhā A 27 (796)

yaṁ bramano avayesi jatakaṁ B 51 (810)
yakhini Sudasana B 10 (790)
Yakhilasa suchi dāna A 105 (846)
Yamiṭasa sā…….A 103 (873)
yavamajhakiyaṁ jātakaṁ B 52 (769)
rājā Pasenaji Kosalo B 39 (751)
laṭuvājātaka B 44 (825)
Vijapi vijadharo B 61 (749)
Vijitakasa suchi dānaṁ A 104 (879)
Vitura-Punakiyajatakaṁ B 55 (786)
Viruḍako yakho B 4 (736)
Vejayaṁto pāsāde B 22 (776)
Veḍuko katha dohati Naḍode pavate B 73 (707)
Vedisa Ayamāyā dānaṁ A 33 (813)
Vedisā Anurādhāya dānaṁ A 32 (784)
Vedisā Chāpadevāyā Revatimitabhāriyāya paṭhamathabho dānaṁ A 34 (712)
Vedisā Phagudevasa dānaṁ A 30 (780)
Vedisā Vāsiṭhiya Velimitāyā A 35 (885)
Vedisāto Bhutarakhitasa dānaṁ A 31 (835)
Sagāna raja …. Agaraju …. toraṇaṁ …. A 2 (688)
Sagharakhitasa mātāpituna aṭhāyā dānaṁ A 108 (844)
Saghilasa dānaṁ suchi d .. A 109 (843)

Home Page

>
>