|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
3 mahārāja-śrī-Ghaṭōtkacha-pauttrasya mahārājādhirāja-śrī-Chandragupta-putra-
sya Lichchhivi-dauhitrasya mahā[dē]vyāṁ Kum[ā]radēvy[ā]-
4 m=utpannasya mahārājādhirāja-śrī-Samudraguptasya putras=tat-parigṛihītō
mahādēvyān=Dattadēvyām=utpanna[ḥ] svayam=apratirathaḥ
5 parama-bhāgavatō mahārājādhirāja-śrī-Chandraguptas=[ta]sya putra[s]=ta
[t-p]ādānuddhyātō mahādēvyāṁ Dhruva[dē]vyām=ut[pa]nnaḥ parama- 6[bhā]gavatō mahārājādhir[āja]-śrī-Kumārguptas=tasya[|*] Prathita-pṛithumati-
[sva]bhāva-śaktēḥ pṛithu-yaśasaḥ pṛithivīpatēḥ pṛithu-śrīḥ [|*]
7 pi[tṛi]-pa[r]igata-pāda-padma-varttī prathita-yaśāḥ [pṛi]thivīpatiḥ sutō=ya[m*]
[|| 1*] [Ja]gati bhu[ja]-bal-āḍy[ō]1 Gupta-vaṅśai[ka]-vīraḥ prathita-vipula-
8 nāmā nāmataḥ Skandaguptaḥ [1*] sucharita-charitānāṁ yēna vṛittēna v[ṛi]ttaṁ
na vihatam=atha ch=ātmā tāna-[dhīdā ?]-vinītaḥ [|| 2*] Vinaya-
9 bala-sunītair=vvikkramēṇa kkramēṇa pratidinam=abhiyōgād=īpsitaṁ yē[na] la-
[bdh]vā [| *] svabhimata-vijigīshā-prōdyatānāṁ parēshāṁ praṇi-
10 hita iva lē[bhē sa]ṁvidhān-ōpadēśaḥ [|| 3*] Vichalita-kula-lakshmī-stambhanāy=
ōdyatēna kshititala-śayanīyē yēna nītās=triyāmāḥ [| *] samu-
11 dita-ba[la]-kōshān=yudhy2=amitrāṁś=cha [j]itvā kshitipa-charaṇa-pīṭhē srthāpitō
vāma-pādaḥ [|| 4 ||*] Prasabham-anupama-rddhir=dhvasta-śastra-pratāpai[r*]=
vina[ya-na*]ya-
12 [supitra-]kshānti-śauryai[r]=nnirūḍham [| *] charitam=amala-kīrttēr=ggīyatē
yasya śubhraṁ diśi diśi paritu[shṭ]air=ā-ku[mā]raṁ manushyaiḥ [|| 5*] Pitari
divam=upē[tē]
13 viplutāṁ [va]ṅśa-lakshmīṁ bhuja-bala-vijit-ārir=yyaḥ pratisṭhā [pya bhūyaḥ [| *]
jitam=iti paritōshān=[m]ātaraṁ s-āsra-nēttrāṁ hata-ripur=iva [Kṛi]shṇō
Dēvakīm=abhyu[pē-
14 ta]ḥ [|| 6*] Sv[ai]r=ddaṇḍ[aiḥ] U U [ra(?)tyu[—]t-prachalitaṁ vaṅśaṁ pra-
tishṭhāpya yō bāhubhyām=avaniṁ vijitya hi janēshv=ārttēshu kṛitvā dayām [| *]
n=ōtsi[ktō] [na cha*] vismitaḥ pratidinaṁ
15 [saṁ][varddha*][māna]-dyutiḥ gītaiś=cha stutibhiś=cha vṛitta-kathanaṁ yaṁ
[prā] payaty=āryatām [|| 7*] Hūṇair=yyasya samāgatasya samarē dōrbhyāṁ
dharā kampitā bhīm-āvartta-karasya
16 śatrushu śarā [ - - U - - U - - - - U U – U -] vira-(?) chi(?)taṁ prakhyāpitō [d]ī
[pt]i[mān=na] dyō[ri U]-nabhītai lakshyata iva śrōtrēshu Śārṅga-dhvaniḥ3 [|| 8*]
17 S[v]a-pituḥ kīrtti [ - - - - - - - U - U -] [| *] [ - - - ] [muktibhir=yuktā - - -
- U - U -[ [|| 9* [ [ Prakāryyā] pratimā kāchit=pratimāṁ tasya Śārṅgiṇaḥ [| *]
18 s[u]-pratītaś=chakār=ēmāṁ [ U - - - U - U -]4 [|| 10*] Iha ch=ainam pra-
tishṭhāpya su-pratishṭhita-śāsanaḥ [| *] grāmam=ēnaṁ sa vidadh[ē] pituḥ
pu[ṇ]y-ābhivṛiddhayē [|| 11 *]
_____________________
1 Read -āḍhyō.
2 “ The second syllable of this name,” says Fleet, “like the rest of the inscription, is damaged. But, as regards
the lower component,—comparing it with the subscript y of this inscription, e.g. in pradasya, line 2, and dauhitrasya,
line 3; and contrasting it with the subscript p, e.g. in tat-parigṛihītō, line 4, and =tat-pādā0 line 5, it is plainly y.”
But the upper component of this second syllable is most certainly dh; the ink impressions leave not even the shadow
of a doubt on this point. And as the subscript y is hardly distinguishable from the subscript p especially when it is
in a weather-worn condition, we are compelled to read =yudhy=amitrāṁś=cha instead of =Pushyamitrāṁś=cha This was in fact, the reading suggested, on grounds of plausibility, by H. R. Divekar in ABORI., Vol. I, pp. 100-01.
3 Fleet reads Gāṅga-dhavaniḥ. The correct reading has been suggested by Prof. Jagan Nath (JUPHS., Vol.
XIII, p. 99; and Proc. Ind. Hist. Cong., 1940, p. 6, No. 5).
4 Fleet restores it to yāvad-ā-chandra-tārakam. But if yāvat is used, ā is superfluous. It has, perhaps, to be restored
to Kumārasvāmi-nāmikam.
|
\D7
|