The Indian Analyst
 

North Indian Inscriptions

 

 

Contents

Introduction

Contents

Preface

List of Plates

Abbreviations

Additions and Corrections

Images

Introduction

Political History

Administration

Social History

Religious History

Literary History

Gupta Era

Krita Era

Texts and Translations

The Gupta Inscriptions

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

THE GUPTA INSCRIPTIONS

3 mahārāja-śrī-Ghaṭōtkacha-pauttrasya mahārājādhirāja-śrī-Chandragupta-putra- sya Lichchhivi-dauhitrasya mahā[dē]vyāṁ Kum[ā]radēvy[ā]-
4 m=utpannasya mahārājādhirāja-śrī-Samudraguptasya putras=tat-parigṛihītō mahādēvyān=Dattadēvyām=utpanna[ḥ] svayam=apratirathaḥ
5 parama-bhāgavatō mahārājādhirāja-śrī-Chandraguptas=[ta]sya putra[s]=ta [t-p]ādānuddhyātō mahādēvyāṁ Dhruva[dē]vyām=ut[pa]nnaḥ parama-
6[bhā]gavatō mahārājādhir[āja]-śrī-Kumārguptas=tasya[|*] Prathita-pṛithumati- [sva]bhāva-śaktēḥ pṛithu-yaśasaḥ pṛithivīpatēḥ pṛithu-śrīḥ [|*]
7 pi[tṛi]-pa[r]igata-pāda-padma-varttī prathita-yaśāḥ [pṛi]thivīpatiḥ sutō=ya[m*] [|| 1*] [Ja]gati bhu[ja]-bal-āḍy[ō]1 Gupta-vaṅśai[ka]-vīraḥ prathita-vipula-
8 nāmā nāmataḥ Skandaguptaḥ [1*] sucharita-charitānāṁ yēna vṛittēna v[ṛi]ttaṁ na vihatam=atha ch=ātmā tāna-[dhīdā ?]-vinītaḥ [|| 2*] Vinaya-
9 bala-sunītair=vvikkramēṇa kkramēṇa pratidinam=abhiyōgād=īpsitaṁ yē[na] la- [bdh]vā [| *] svabhimata-vijigīshā-prōdyatānāṁ parēshāṁ praṇi-
10 hita iva lē[bhē sa]ṁvidhān-ōpadēśaḥ [|| 3*] Vichalita-kula-lakshmī-stambhanāy= ōdyatēna kshititala-śayanīyē yēna nītās=triyāmāḥ [| *] samu-
11 dita-ba[la]-kōshān=yudhy2=amitrāṁś=cha [j]itvā kshitipa-charaṇa-pīṭhē srthāpitō vāma-pādaḥ [|| 4 ||*] Prasabham-anupama-rddhir=dhvasta-śastra-pratāpai[r*]= vina[ya-na*]ya-
12 [supitra-]kshānti-śauryai[r]=nnirūḍham [| *] charitam=amala-kīrttēr=ggīyatē yasya śubhraṁ diśi diśi paritu[shṭ]air=ā-ku[mā]raṁ manushyaiḥ [|| 5*] Pitari divam=upē[tē]
>
13 viplutāṁ [va]ṅśa-lakshmīṁ bhuja-bala-vijit-ārir=yyaḥ pratisṭhā [pya bhūyaḥ [| *] jitam=iti paritōshān=[m]ātaraṁ s-āsra-nēttrāṁ hata-ripur=iva [Kṛi]shṇō Dēvakīm=abhyu[pē-
14 ta]ḥ [|| 6*] Sv[ai]r=ddaṇḍ[aiḥ] U U [ra(?)tyu[—]t-prachalitaṁ vaṅśaṁ pra- tishṭhāpya yō bāhubhyām=avaniṁ vijitya hi janēshv=ārttēshu kṛitvā dayām [| *] n=ōtsi[ktō] [na cha*] vismitaḥ pratidinaṁ
15 [saṁ][varddha*][māna]-dyutiḥ gītaiś=cha stutibhiś=cha vṛitta-kathanaṁ yaṁ [prā] payaty=āryatām [|| 7*] Hūṇair=yyasya samāgatasya samarē dōrbhyāṁ dharā kampitā bhīm-āvartta-karasya
16 śatrushu śarā [ - - U - - U - - - - U U – U -] vira-(?) chi(?)taṁ prakhyāpitō [d]ī [pt]i[mān=na] dyō[ri U]-nabhītai lakshyata iva śrōtrēshu Śārṅga-dhvaniḥ3 [|| 8*]
17 S[v]a-pituḥ kīrtti [ - - - - - - - U - U -] [| *] [ - - - ] [muktibhir=yuktā - - - - U - U -[ [|| 9* [ [ Prakāryyā] pratimā kāchit=pratimāṁ tasya Śārṅgiṇaḥ [| *]
18 s[u]-pratītaś=chakār=ēmāṁ [ U - - - U - U -]4 [|| 10*] Iha ch=ainam pra- tishṭhāpya su-pratishṭhita-śāsanaḥ [| *] grāmam=ēnaṁ sa vidadh[ē] pituḥ pu[ṇ]y-ābhivṛiddhayē [|| 11 *]
_____________________

1 Read -āḍhyō.
2 “ The second syllable of this name,” says Fleet, “like the rest of the inscription, is damaged. But, as regards the lower component,—comparing it with the subscript y of this inscription, e.g. in pradasya, line 2, and dauhitrasya, line 3; and contrasting it with the subscript p, e.g. in tat-parigṛihītō, line 4, and =tat-pādā0 line 5, it is plainly y.” But the upper component of this second syllable is most certainly dh; the ink impressions leave not even the shadow of a doubt on this point. And as the subscript y is hardly distinguishable from the subscript p especially when it is in a weather-worn condition, we are compelled to read =yudhy=amitrāṁś=cha instead of =Pushyamitrāṁś=cha This was in fact, the reading suggested, on grounds of plausibility, by H. R. Divekar in ABORI., Vol. I, pp. 100-01.
3 Fleet reads Gāṅga-dhavaniḥ. The correct reading has been suggested by Prof. Jagan Nath (JUPHS., Vol. XIII, p. 99; and Proc. Ind. Hist. Cong., 1940, p. 6, No. 5).
4 Fleet restores it to yāvad-ā-chandra-tārakam. But if yāvat is used, ā is superfluous. It has, perhaps, to be restored to Kumārasvāmi-nāmikam.

>
>