|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
4 ny=apāsya | jāt-ādarā Daśapuraṁ prathamaṁ manōbhir=anvāgatās=sa-suta-
bandhu-janās=samētya || [5*] Mattēbha-gaṇḍa-taṭa-vichyuta-dāna-bindu-sikt-ōpal-
āchala-sahasra-vibhūshaṇāyāḥ [|*] pushp-āvanamra-taru-shaṇḍa1-vataṁsakāyā bhū-
mēh=puran2=tilaka-bhūtam=idaṁ kramēṇa || [6*] Taṭ-ōttha-vṛiksha-chyuta-
5 naika-pushpa-vichitra-tīr-ānta-jalāni bhānti | praphulla-padm-ābharaṇāni yatra sarāṁsi
kāraṇḍava-saṁkulāni || [7*] Vilōla-vīchī-chalitāravinda-patad-rajaḥ-pinjaritaiś=cha
hamsaiḥ | sva-kēsar-ōdāra-bhar-āvabhugnaiḥ kvachit=sarāṁsy=amburuhaiś=cha
bhānti | [|8*] Sva-pushpa-bhār-āvanatair=nnagēndrair=mada-
6 pragalbh-āli-kula-svanaiś=cha | ajasra-gābhiś=cha pur-ānganābhir=vvanāni yasmin=
samalaṁkṛitāni || [9*] Chalat-patākāny=abalā-sanāthāny=atyarttha-śuklāny=adhik-
ōnnatāni | taḍil-latā-chitra-sit-ābbhra-kūṭa-tuly-ōpamānāni gṛihāṇi yatra || [10*]
Kaulāsa3-tuṅga-śikhara-pratimāni ch=ānyāny=ābhānti dīrggha-valabhī-
7 ni sa-vēdikāni | gāndharvva-śabda-mukharāni4 nivishṭa-chitra-karmmāṇi lōla-kadalī-
vana-śōbhitāni || [11*] Prāshāda5-mālābhir=alaṁkṛitāni dharāṁ vidāryy=[ē]va
samutthitāni | vimāna-mālā-sadṛiśāni yattra gṛihāṇi pūrṇṇ-ēndu-kar-āmalāni || [12*]
Yad=bhāty=abhiramya-sarid[d*]vayēna chapal-ōrmmiṇā samupagūḍhaṁ (ḍham)[|*]
8 rahasi kucha-śālinībhyāṁ Prīti-Ratibhyāṁ Smar-āṅgam=iva || [13*] Satya-kahamā-dama-
śama-vrata-śaucha-dhai[r]yya-svāddhyāya-vṛitta- [vi] naya-sthiti-buddhy-upētaiḥ |
vidyā-tapō-nidhibhir=asmayitaiś=cha viprair=yya[d] =bhrājatē graha-gaṇaih=
kham=iva pradīptaiḥ ||[14*] Atha sam[ēt]ya nirantara=saṅgatair=aharahaḥ pravijṛi-
mbhita-
9 sauhṛidāḥ [|*] nṛipatibhis=suta-vat=pratim[ā*]nitāḥ pramuditā nyavasanta sukhaṁ
purē || [15*] Śravaṇa-[su]bhagē gāndharvvē=nyē6 dṛiḍhaṁ parinishṭhitāḥ sucharita-
śat-āsangāh=kēchid=vichittra-kathāvidaḥ [|*] vinaya-nibhṛitās=samyag-dharmma-
prasaṅga-parāyaṇāh=priyam=aparushaṁ patthyaṁ ch=ānyē kshamā bahu bhāshi-
tuṁ(tum) || [16*]
10 Kēchit=sva-karmmaṇy=adhikās=tath-ānyair=vvijñāyatē jyōtisham=ātmavadbhiḥ
[|*] adyāpi ch=ānyē samara-pragalbhāh=kurvvanty=arīṇām=ahitaṁ prasahya ||
[17*] Prājñā manōjña-vadhushaḥ7 prathit-ōru-vaṁśā vaṁś-ānurūpa-charit-ābha-
raṇās=tath=ānyē | satya-vratāḥ praṇayinām=upakāra-dakshā visrambha-
11 [pūrvva*]m=aparē dṛiḍha-sauhṛidāś=cha || [18*] Vijita-vishaya-saṅgair=ddharmma-
śīlais=tath=ānyair=m[ṛi*]dubhir=adhika-sat[t*]vair=llōkayātr-āparaiś8=cha [|*]
sva-kula-tilaka-bhūtair=mukta-rāgair=udārair=adhikam=abhivbhāti śrēṇir=ēvaṁ
prakāraiḥ ||[19*] Tāruṇya-kānty-upachitō=pi suvarṇṇahāra-tāmbūla-pushpa-vidhina
sama-
_____________________
1Fleet reads – taru-maṇḍa-. R. G. Bhandarkar and Pandit Durgaprasad corrtct it into –taru-khaṇḍa. But the
original has –taru-shaṇḍa, as is clear from the impressions and as was first pointed out by Bühler.
2 Fleet and Bühler both read param=. But it is clearly puran=.
3 Read Kailāsa-.
4 Read -mukharāṇi.
5 Read Prāsāda-.
6 Fleet reads Śravaṇa-subhagaṁ dhānurvvaidyaṁ but the original has Śravaṇa-subhagē gāndharvvē=nyē, as is clear
from the impressions and as was first pointed out by R. G. Bhandarkar.
7 Read -vapushaḥ. Fleet read -vadhavaḥ which is not warranted by the impressions, and is, besides, ungramma-
tical, as was first pointed out by R. G. Bhandarkar. The latter proposes - vapushaḥ or vibhavāḥ. Pandit Durgaprasad
reads -vapushaḥ. The impressions however have-vadhushaḥ which is obviously a mistake for-vapushaḥ.
8 Fleet reads lōka-yātr-āmaraiś=cha. Bühler adopts this reading but pandit Durgaprasad corrects it into lōka- yātrā-paraiś=cha. The impressions, however, give this reading.
|
\D7
|