The Indian Analyst
 

North Indian Inscriptions

 

 

Contents

Introduction

Contents

Preface

List of Plates

Abbreviations

Additions and Corrections

Images

Introduction

Political History

Administration

Social History

Religious History

Literary History

Gupta Era

Krita Era

Texts and Translations

The Gupta Inscriptions

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

THE GUPTA INSCRIPTIONS

4 ny=apāsya | jāt-ādarā Daśapuraṁ prathamaṁ manōbhir=anvāgatās=sa-suta- bandhu-janās=samētya || [5*] Mattēbha-gaṇḍa-taṭa-vichyuta-dāna-bindu-sikt-ōpal- āchala-sahasra-vibhūshaṇāyāḥ [|*] pushp-āvanamra-taru-shaṇḍa1-vataṁsakāyā bhū- mēh=puran2=tilaka-bhūtam=idaṁ kramēṇa || [6*] Taṭ-ōttha-vṛiksha-chyuta-
5 naika-pushpa-vichitra-tīr-ānta-jalāni bhānti | praphulla-padm-ābharaṇāni yatra sarāṁsi kāraṇḍava-saṁkulāni || [7*] Vilōla-vīchī-chalitāravinda-patad-rajaḥ-pinjaritaiś=cha hamsaiḥ | sva-kēsar-ōdāra-bhar-āvabhugnaiḥ kvachit=sarāṁsy=amburuhaiś=cha bhānti | [|8*] Sva-pushpa-bhār-āvanatair=nnagēndrair=mada-
6 pragalbh-āli-kula-svanaiś=cha | ajasra-gābhiś=cha pur-ānganābhir=vvanāni yasmin= samalaṁkṛitāni || [9*] Chalat-patākāny=abalā-sanāthāny=atyarttha-śuklāny=adhik- ōnnatāni | taḍil-latā-chitra-sit-ābbhra-kūṭa-tuly-ōpamānāni gṛihāṇi yatra || [10*] Kaulāsa3-tuṅga-śikhara-pratimāni ch=ānyāny=ābhānti dīrggha-valabhī-
7 ni sa-vēdikāni | gāndharvva-śabda-mukharāni4 nivishṭa-chitra-karmmāṇi lōla-kadalī- vana-śōbhitāni || [11*] Prāshāda5-mālābhir=alaṁkṛitāni dharāṁ vidāryy=[ē]va samutthitāni | vimāna-mālā-sadṛiśāni yattra gṛihāṇi pūrṇṇ-ēndu-kar-āmalāni || [12*] Yad=bhāty=abhiramya-sarid[d*]vayēna chapal-ōrmmiṇā samupagūḍhaṁ (ḍham)[|*]
8 rahasi kucha-śālinībhyāṁ Prīti-Ratibhyāṁ Smar-āṅgam=iva || [13*] Satya-kahamā-dama- śama-vrata-śaucha-dhai[r]yya-svāddhyāya-vṛitta- [vi] naya-sthiti-buddhy-upētaiḥ | vidyā-tapō-nidhibhir=asmayitaiś=cha viprair=yya[d] =bhrājatē graha-gaṇaih= kham=iva pradīptaiḥ ||[14*] Atha sam[ēt]ya nirantara=saṅgatair=aharahaḥ pravijṛi- mbhita-
9 sauhṛidāḥ [|*] nṛipatibhis=suta-vat=pratim[ā*]nitāḥ pramuditā nyavasanta sukhaṁ purē || [15*] Śravaṇa-[su]bhagē gāndharvvē=nyē6 dṛiḍhaṁ parinishṭhitāḥ sucharita- śat-āsangāh=kēchid=vichittra-kathāvidaḥ [|*] vinaya-nibhṛitās=samyag-dharmma- prasaṅga-parāyaṇāh=priyam=aparushaṁ patthyaṁ ch=ānyē kshamā bahu bhāshi- tuṁ(tum) || [16*]
10 Kēchit=sva-karmmaṇy=adhikās=tath-ānyair=vvijñāyatē jyōtisham=ātmavadbhiḥ [|*] adyāpi ch=ānyē samara-pragalbhāh=kurvvanty=arīṇām=ahitaṁ prasahya || [17*] Prājñā manōjña-vadhushaḥ7 prathit-ōru-vaṁśā vaṁś-ānurūpa-charit-ābha- raṇās=tath=ānyē | satya-vratāḥ praṇayinām=upakāra-dakshā visrambha-
11 [pūrvva*]m=aparē dṛiḍha-sauhṛidāś=cha || [18*] Vijita-vishaya-saṅgair=ddharmma- śīlais=tath=ānyair=m[ṛi*]dubhir=adhika-sat[t*]vair=llōkayātr-āparaiś8=cha [|*] sva-kula-tilaka-bhūtair=mukta-rāgair=udārair=adhikam=abhivbhāti śrēṇir=ēvaṁ prakāraiḥ ||[19*] Tāruṇya-kānty-upachitō=pi suvarṇṇahāra-tāmbūla-pushpa-vidhina sama-
>

_____________________

1Fleet reads – taru-maṇḍa-. R. G. Bhandarkar and Pandit Durgaprasad corrtct it into –taru-khaṇḍa. But the original has –taru-shaṇḍa, as is clear from the impressions and as was first pointed out by Bühler.
2 Fleet and Bühler both read param=. But it is clearly puran=.
3 Read Kailāsa-.
4 Read -mukharāṇi.
5 Read Prāsāda-.
6 Fleet reads Śravaṇa-subhagaṁ dhānurvvaidyaṁ but the original has Śravaṇa-subhagē gāndharvvē=nyē, as is clear from the impressions and as was first pointed out by R. G. Bhandarkar.
7 Read -vapushaḥ. Fleet read -vadhavaḥ which is not warranted by the impressions, and is, besides, ungramma- tical, as was first pointed out by R. G. Bhandarkar. The latter proposes - vapushaḥ or vibhavāḥ. Pandit Durgaprasad reads -vapushaḥ. The impressions however have-vadhushaḥ which is obviously a mistake for-vapushaḥ.
8 Fleet reads lōka-yātr-āmaraiś=cha. Bühler adopts this reading but pandit Durgaprasad corrects it into lōka- yātrā-paraiś=cha. The impressions, however, give this reading.

>
>