|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
12 [lamkṛ6i*]tō=pi | nārī-janaḥ śriyam1=upaiti na tāvad=agryāṁ yāvan=na paṭṭa-
many-vastra-y[u]gāni dhattē || [20*] Sparśa[va]tā [varṇṇ-ā]ntara-vibhāga-chittrēṇa
nētra-su[bha]gēna [|*] yais=sakalam=idaṁ kshititalam=alaṁkṛitaṁ paṭṭa-vastrēṇa ||
[21*] Vidyādharī-ruchira-pallava-karṇṇapūra-vāt-ērit-āsthirataraṁ pravichintya
13 [lō]kaṁ(kam) [|*] mānushyam=arttha-nichayāṁś=cha tathā viśālān=tēshāṁ2 śubhē3
matir=abhūd=achalā tatas=taiḥ || [22*] Chatus-sambudr-āmb[u]4-vilōla-mē[khalāṁ]
Sumēru-Kailāsa-bṛihat-payōdharām [|] van-ānta-vānta-sphuṭa-puspha-hāsinīṁ Ku-
māraguptē pṛithivīṁ praśāsati || [23*] Samāna-dhīś=Śukra-Bṛihaspatibhyāṁ lalāma-
bhūtō bhuvi
14 pārrthivānāṁ (nām) [|*] raṇēshu yaḥ Pārttha-samāna-karmmā babhūva gōptā nṛipa-
Viśvavarmmā [||] [24*] Dīn-ānukampana-paraḥ kṛipaṇ-ārtta-vargga-sāntva5 pradō=dhika-dayālur=anātha-nāthaḥ [|*] kalpa-drumaḥ praṇayinām=abhayaṁ pradaś=cha bhītasya yō janapadasya cha bandhur=āsīt || [25*] Tasy=ātmajaḥ sthairyya-nay-ōpapannō bandhu-priyō
15 bandhur=iva prajānāṁ (nām) [|*] bamdhv-artti-harttā nṛipa-Bandhuvarmmā dviḍ-dṛipta-paksha-kshapaṇ-aika-dakshaḥ ||*] [26*] Kāntō yuvā raṇa-paṭur=vvinayā-
nvitaś=cha rāj=āpi sann=upasṛitō na madaiḥ smayādyaiḥ [|] śṛingāra-mūrttir=abhi-bhātt=analaṁkṛitō=pi rūpēṇa yaḣ=kusumachāpa iva dvitīyaḥ || [27*] Vaidhavya-
tīvra-vyasana-kshatānām
16 smritvā6 yam=adyāpy=ari-sundarīṇāṁ (ṇām) | bhayād=bhavaty=āyatalōchanānāṁ
ghana-stan-āyāsa-karaḥ prakampaḥ || [28*] Tasminn=ēva kshitipativrishē7 Bamdhu-
varmmaṇy=udārē samyak-sphītaṁ Daśapuram=idaṁ pālayaty=unnat-āṁsē |
śilp-āvāptair=ddhana-samudayaiḥ paṭṭavāyair=udāraṁ śrēṇībhūtair=bbhavanam=
atulaṁ kāritaṁ
17 dīpta-raśmēḥ || [29*] Vistīrṇṇa-tuṅga-śikharaṁ śikhari-prakāśam=abhyudgat-ēndv-
amala-raśmi-kalāpa-gauraṁ(ram) [|*] yad=bhāti paśchima-purasya nivishṭa-kānta-
chūdāmaṇi-pratisamam=nayan-ābhirāmaṁ(mam) || [30*] Rāmā-sanātha-bhavan-
ōdara8-bhāskar-āṁśu-vahni-pratāpa-subhagē jala-līna-mīnē chandr-āṁśu-harmyatala-
18 chandana-tālavṛinta-hār-ōpabhōba9-rahitē hima-dagdha-padmē || [31*] Rōddhara-
priyaṁgu-taru-kundalatā-vikōśa-pushp-āsava-pramud[i*]t-āli-kal10-ābhirāmē [|] kālē
tushāra-kaṇa-karkkaśa-śīta-vāta-vēga-pranṛitta-lavalī-nagan11-aikaśākhē || [32*] Smara-vaśaga-taruṇajana-vallabh-āṅganā-vipula-kānta-pin-oru-[|*]
_____________________
1 Fleet reads priyam=and corrects the following=agryāṁ into =aśryāṁ. But as was first pointed out by Bühler
correct reading is śriyam= with which =agryām accords excellently.
2 This is the reading actually warranted by the impressions. Of course, this has to be corrected into viśālāṁs=tēshāṁ. It is strange how this emendation is taken to be the actual reading of the text not only by Fleet but also by
Bühler.
3 Fleet reads śubhā, but B Bühler correctly reads śubhē.
4 Both Fleet and Bühler read -samudr-ān[t]a- but the impressions are in favour of -samudr-āmbu.
5 Fleet read -sandhā-, but R.G. Bhandarkar first pointed out that the correct reading was -sāntva-.
6 Read smṛitvā.
7 Read -vṛishē.
8 Fleet reads -rachanē dara- which is emended into -bhavanē dara- by R. G. Bhandarkar. Kielhorn reads -bhavan-
ōdara- which is accepted by Bühler. Though this reading is highly probable, it is possible to read -gaman-ādara- also.
9 Read -ōpabhōga-
10 Fleet reads –kal-ābhirāmē. Pandit Durgaprasad however reads -kul-ābhirāmē, and Bühler supports it on the
ground of the plate published in Fleet’s Volume. It is true that the plate clearly points to this reading. But the
impressions before me are in favour of -kal-ābhirāmē. The impressions of Fleet must have similarly been in favour
of the same reading, and some slip seems to have arisen in the preparation or printing of the plate.
11 Read -nagaṇ-. Fleet and Bühler both read -nagaṇ- but the impressions clearly have -nagan-.
|
\D7
|