|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
19 stana-jaghana-ghan-āliṅgana-nirbhartsita-tuhina-hima-pātē || [33*] Mālavānāṁ gaṇa-
shityā yāt[ē*] śata-chatushṭayē | tri-navaty-adhikē=bdānām=ritau1 sēvya-ghana-stanē2 || [34*] Sahasya-māsa-śuklasya praśastē=hni travōdaśē maṅgal-āchāra-vidhinā prāsādō=yaṁ nivēśitaḥ || [35*] Bahunā samatītēna
20 kālēna=ānyaiś=cha pārtthivaiḥ vyaśīryyat=aika-dēśo=sya bhavanasya tatō=
dhunā || [36*] Sva-yaśōv[r]iddhayē3 sarvvam=aty=udārayā | saṁskāritam
=idaṁ bhūyaḥ srēṇyā bhānumatō gṛihaṁ(ham) || [37*] Atyunnatam=avadātaṁ
nabha4 spṛiśann=iva manōharaiḥ śikharaiḥ [|*] śaśi-bhānvōr=abhyudayēshv=
amala-mayūkh-āyatana-
21 bhūtaṁ(tam) || [38*] Vatsara-śatēshu paṁchasu viśamty-5adhikēshu navasu
ch-ābdēshu | yātēshv=abhiramya-Tapasya-māsa-śukla-dvitīyāyām || [39*] Spash-ṭair=aśōkataru-kētaka-simduvāra-lōl-ātimuktakalatā-madayantikānāṁ (nām) | pushp-ōdgamair=abhinavair=adhigamya nūnam=aikyaṁ vijṛiṁbhita-śarē Hara-pūta6-
dēhē || [40*]
22 Madhu-pāna-mudita-madhukara-kul-ōpagīta-nagan7-aika-pṛithu-śākhē [| *] kālē nava-
kusum-ōdgama-daṁtura-kāṁta-prachura-rōddhrē || [41*] Śaśin=ēva nabhō vimalaṁ
kaus[t*]ubha-maṇin=ēva Śārṇgiṇō vakshaḥ bhavana-varēṇa that-ēdaṁ puram=
akhilam=alaṁkṛitam=udāraṁ(ram) || [42*] Amalina-śaśi-
23 lēkhā-daṁturaṁ piṅgalānāṁ parivahati samūhaṁ yāvad=Īśo jaṭānāṁ(nām) | vikaṭa-kamala-mālām=aṁsa-saktāṁ cha Śārṅgī bhavanam=idam=udāraṁ śāśvatan=
tāvad=astu || [43*] Srēṇy-ādēśēna bhaktyā cha kāritaṁ bhavanaṁ ravēḥ purvvā
ch=ēyaṁ prayatnēna rachitā Vatsabhaṭṭinā || [44*]
24 Svasti kartṛi-lēkhaka-vāchaka-śrōtṛibhyaḥ || Siddhir=astu ||-
TRANSLATION
(Line 1) Luck !
(Verse 1) May that (Sun) Light-giver (bhāskara), the cause of the destruction and pros-
perity of the universe, protect you, who is worshipped by hosts of gods for fortitude (of mind);
by the Siddhas, being desirous of supernatural powers; by the Yōgins, who, being desirous of
liberation, are occupied with the one end, namely, meditation, and have sensual attractions
under subjection; and, with devotion, by sages, rich in rigorous austerities and who are power-
ful enough to curse or to bless.
(Verse 2) Obeisance to (the Sun) Generator (savitṛi), whom the Brāhmaṇa sages and others, exerting themselves, cannot fully comprehend though they are conversant with the knowledge of Truth; and who nourishes all the three worlds with (his) spreading rays; who,
when he has risen, is praised by Gandharvas, gods, Siddhas, Kinnaras and Naras;⁸ and who
grants the devotees (their) desires.
_____________________
1 Read =ṛitau.
2 Fleet reads -svanē, and Pandit Durgaprasad conjectures stanē. But the impressions have clearly -stanē, as was
pointed out by Bühler.
3 Read -vṛiddhayē.
4 Read nabhaḥ.
5 Read viṁśaty-
6 Fleet corrects it into dhūta-, which is altogether unnecessary.
7 Read -nagaṇ-.
8 Bühler akes nara in the sense of ‘men’ (Ind. Ant., Vol. XLII, p. 140). But Fleet seems right in taking the
word to mean ‘mythical beings.’ In fact, according to Monier Williams’ Dictionary it signifies, inter alia, “a class
of myth beings allied to the Gandharvas and Kiṁnaras.â
|
\D7
|