|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
2 guptē pṛithivīpatau tat-pāda-parigṛihītē Puṇḍravarddhana-bhuktāv=Upari[ka-
Mahārāja]sya . . . .
3 rājaputtra-Dēva-bhaṭṭārakasya hasty-aśva-jana-bhōgēn=ānuvahamā[na]kē Kō-
[ṭiva]rshsha1-visha[yē] cha ta-
4 n-niyuktakē [i*]ha-vishayapati-Svayambhūdēvē adhishṭhān-ādhikaraṇa[ṁ*] āryya-
[na]gara [śrēshṭhi-Ribhu]pāla-
5 Sārtthavāha-Sthāṇudatta-prathamakulika-Matidatta-prathamakāyastha-Skandapāla-
purōgē [saṁ]vya[vaha]rati
6 Ayō[dhya]ka-kulaputtraka-Amṛitadēvēna vijñāpitam=iha-vishayē samudaya-bāhy-
āprahata-khila-[kshē]ttrā-
7 ṇām tri-dīnārika-kulyavāpa-vikrayō=nuvṛittaḥ [|*] tad=arhatha mattō dīnārā=upasaṁgṛihya man-mātuḥ [pu]ṇy-ā-
8 bhivṛiddhayē atr=āraṇyē Bhagavataḥ Svētavarāha-svāminō dēvakulē khaṇḍa-
phuṭṭa2-prati[saṁ]skā[ra-ka]-
9 raṇāya bali-charu-satra3-pravarttana-gavya-dhūpa-pushya-prāpaṇa-madhuparkka-
dīp-ādy-upa[yō]gā[ya] cha
10 apradā-dharmmēṇa tāmrapaṭṭīkṛitya kshētra-stōkan=dātum=iti [|*] yataḥ pra-
thama-pustapāla-Nara[na]ndi-
11 Gōpadatta-Bhaṭanandinām=avadhāraṇayā yuktatayā dha[rmm-ādhi]kāra-[bu]
ddhyā vijñāpita[ṁ*] [nō] kāry[ō]
12 vishayapatinā kaśchid=virōdhaḥ kēva[laṁ] śrī-Paramabhaṭṭāraka-pādānā[ṁ*]
dharmma-[pha][la-sha*]-
13 ḍ-bhā[g-ā*]vāp[t]i[ḥ*]
Second Side
14 ity=anēn=āvadhāraṇa-kramēṇa ētasmād=Amṛitadēvāt=pañchadaśa-dīnārān=
upasaṁgṛihya ētan-mātu[ḥ*]
15 anugrahēṇa Svachchhandapāṭakē=[rddha]ṭī-prāvēśya-Lavaṅgasikāyāñ=cha vās-tubhis=saha kulyavāpa-dvayaṁ
16 Sāṭuvanāśramakē=pi vāstunā saha kulyavāpa ēkaḥ Paraspatikāyāṁ Pañchakulya-
vāpakasy=ōtta[rē]ṇa
17 Jamvū4na[dyā]? pūrvvēṇa kulyavāpaēkaḥ Pūraṇavṛindikaharau Pāṭaka-pūrvvēṇa
kulyavāpa ēkaḥ ity=ēvaṁ khila-kshētra-
18 sya vāstunā saha pañcha kulyavāpāḥ apradā-dharmmēṇa Bhaga[va*]tē Svētavarā-
ha-svāminē śāśvat-kāla-bhōgyā dattāḥ [|*]
19 tad=uttara-kālaṁ saṁvyavahāribhiḥ dēvabhakty=ānumantavyāḥ [|*] api cha
bhūmi-[dā]na-saṁvadhāḥ5 ślōkā bhavanti [|*]
20 Sva-dattāṁ para-dattām=vā yō harēta vasundharāṁ(rām) [|*] sa vishṭhāyāṁ
krimir6=bbhūtvā pitṛibhis=saha pachyatē [|| 1*] vahuhbhir7=vvasudhā datta
_____________________
1 Read Kōṭivarsha-
2 Read -sphuṭa-.
3 Read –sattra-.
4 Read Jambū-.
5 Read sambaddhāḥ.
6 Read kṛimir=.
7 Read bahubhir=.
|
\D7
|