|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
17 nadīmayō hasta iva prasāritaḥ |[ | 29*] Vishādya[mānāḥ khalu sarvatō ja]nāḥ
kathaṁ kathaṁ kāryam=iti pravādinaḥ | mithō hi pūrv-āpara-rātram=utthitā
vichintayāṁ ch=āpibabhūvur=utsukāḥ |[| 30*] Ap=īha lōkē sakalē Sudarśanaṁ
pumām(n) hi durdarśanatāṁ gataṁ kshaṇāt |
18 bhavēn=nu s-āmbhōnidhi-tulya-darśanaṁ Su-darśanaṁ - U U - U – U - [|| 31*]
U - U - - U vaṇē sa bhūtvā pituḥ parāṁ bhaktim=api pradarśya dharmaṁ purō-
dhāya śubh-ānubhandhanaṁ rājñō hit-ārthaṁ nagarasya ch=aiva |[| 32*] Saṁvat-
sarāṇām=adhikē śatē tu
19 triṁśadbhir=anyair=api saptabhiś=cha | pra - U - - U U śāstra-vēttā
vi(?)śvō(?)=py=anujñātaḥ-mahāprabhāvaḥ |[|33*] Ājya-praṇāmaiḥ vibhdhān=
ath=ēshṭvā dhanair=dvijātīn=api tarpayitvā | paurāṁs=tath=ābhyarchya
yath-ārha-mānaiḥ bhṛityāṁś=cha pūjyān=suhṙidaś=cha dānaiḥ |[| 34*]
20 Graishmasya māsasya tu pūrva-pa[kshē]U - U - -[pra]thamē=hni samyak |
māsa-dvayēn=āsaravān=sa bhūtvā dhanasya kṛitvā vyayam=a-pramēyam
[|35*] Āyāmatō hasta-śataṁ samagraṁ vistārataḥ shashṭir=ath=āpi ch=āshṭau |
21 utsēdhatō=nyat purushāṇi sa (?)pta(?) U - U - [ha]sta-śata-dvayasya |[| 36*]
Babandha yatnān=mahatā nṛidēvān=[abhyarchya(?)] samyag-ghaṭit-ōpalēna |
a-jāti-dushṭam=prathitaṁ taṭākaṁ Sudarśanaṁ śāśvata-kalpa-kālam |[| 37*]
22 Api cha sudṛiḍha-sētu-prānta(?)-vinyasta-śōbha-rathacharaṇa-samāhva-krauṁcha-
haṁs-āsa-dhūtam | vimala-salila [ - - - U - - U - -] bhuvi ta [U U U - - -]
da[-ā]rkaḥ śaśī |[| 38*]
23 Nagaram=api cha bhūyād=vṛiddhimat=paura-jushṭaṁ dvija-bahu-śata-gīta-
brahma-nirṇashṭa-pāpaṁ | śatam=api cha samānām=īti-durbhiksha[- - U U
U U U U - - - U - - U- -] |[|39*] [Iti Suda]rśanataṭāka-saṁskāra-graṁtha-
rachanā [sa]māptā ||
Second Part
24 Dṛipt1-āri-darpa-praṇudaḥ pṛithu-śriyaḥ sva-vaṅśa-kētōḥ sakal-āvanī-patēḥ
rājādhirājy-ādbhuta-puṇya-[karmaṇaḥ] [U - U - - U U - U - U ] [|| 40*]
[- - U - - U U - U - - - - U - - U U - U - -] [|] dvipasya gōptā mahatāṁ
cha nētā daṇḍa-dvi(?) [–]nāṁ
25 dvishatāṁ damāya |[| 41*] Tasy=ātmajēn=ātma-guṇ-ānvitēna Gōvinda-pād-
ārpita-jīvitēna | [- - U - - U U - U - - - - U - - U U - U - - ] [|| 42*]
[- - U - U U U - U U - U -]gdhaṁ Vishṇōś=cha pāda-kamalē samavāpya
tara | artha-vyayēna
26 mahatā mahatā cha kālēn=ātma-prabhāva-nata-paurajanēna tēna |[| 43*]
Chakraṁ bibharti ripu [- U U - U - - - - U - U U U - U U - U - -] [|]
[- - U - U U U - U U - U - -] tasya sva-taṁtra-vidhi-kāraṇa-mānushasya |
[| 44*]
27 Kāritam=a-vakra-matinā Chakrabhṛitaḥ Chakrapālitēna gṙihaṁ | varsha-śatē-
shṭatriṁśē Guptānāṁ kāla . . . . . . . . [|| 45*] [- - U - U U U - U U - U - -] [|]
[- - U - U U U - U U - U - - - - [a]rtham=utthitam=iv=Ōrjayatō=chalasya
28 Kurvat=prabhutvam=iva bhāti purasya mūrdhni [|| 46*] Anyach=cha mūrddhani
su [- U U - U - - - - U - U U U - U U - U - - - - U - U U U]
29 ruddha-vaihaṁga-mārgaṁ vibhrājatē [U U U - U U - U - -] [|| 47*]
_____________________
1 The metre is faulty in the first akshara of the first and third pādas which should be short, not long.
|
\D7
|