The Indian Analyst
 

North Indian Inscriptions

 

 

Contents

Introduction

Contents

Preface

List of Plates

Abbreviations

Additions and Corrections

Images

Introduction

Political History

Administration

Social History

Religious History

Literary History

Gupta Era

Krita Era

Texts and Translations

The Gupta Inscriptions

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

THE GUPTA INSCRIPTIONS

17 nadīmayō hasta iva prasāritaḥ |[ | 29*] Vishādya[mānāḥ khalu sarvatō ja]nāḥ kathaṁ kathaṁ kāryam=iti pravādinaḥ | mithō hi pūrv-āpara-rātram=utthitā vichintayāṁ ch=āpibabhūvur=utsukāḥ |[| 30*] Ap=īha lōkē sakalē Sudarśanaṁ pumām(n) hi durdarśanatāṁ gataṁ kshaṇāt |
18 bhavēn=nu s-āmbhōnidhi-tulya-darśanaṁ Su-darśanaṁ - U U - U – U - [|| 31*] U - U - - U vaṇē sa bhūtvā pituḥ parāṁ bhaktim=api pradarśya dharmaṁ purō- dhāya śubh-ānubhandhanaṁ rājñō hit-ārthaṁ nagarasya ch=aiva |[| 32*] Saṁvat- sarāṇām=adhikē śatē tu
19 triṁśadbhir=anyair=api saptabhiś=cha | pra - U - - U U śāstra-vēttā vi(?)śvō(?)=py=anujñātaḥ-mahāprabhāvaḥ |[|33*] Ājya-praṇāmaiḥ vibhdhān= ath=ēshṭvā dhanair=dvijātīn=api tarpayitvā | paurāṁs=tath=ābhyarchya yath-ārha-mānaiḥ bhṛityāṁś=cha pūjyān=suhṙidaś=cha dānaiḥ |[| 34*]
20 Graishmasya māsasya tu pūrva-pa[kshē]U - U - -[pra]thamē=hni samyak | māsa-dvayēn=āsaravān=sa bhūtvā dhanasya kṛitvā vyayam=a-pramēyam [|35*] Āyāmatō hasta-śataṁ samagraṁ vistārataḥ shashṭir=ath=āpi ch=āshṭau |
21 utsēdhatō=nyat purushāṇi sa (?)pta(?) U - U - [ha]sta-śata-dvayasya |[| 36*] Babandha yatnān=mahatā nṛidēvān=[abhyarchya(?)] samyag-ghaṭit-ōpalēna | a-jāti-dushṭam=prathitaṁ taṭākaṁ Sudarśanaṁ śāśvata-kalpa-kālam |[| 37*]
22 Api cha sudṛiḍha-sētu-prānta(?)-vinyasta-śōbha-rathacharaṇa-samāhva-krauṁcha- haṁs-āsa-dhūtam | vimala-salila [ - - - U - - U - -] bhuvi ta [U U U - - -] da[-ā]rkaḥ śaśī |[| 38*]
23 Nagaram=api cha bhūyād=vṛiddhimat=paura-jushṭaṁ dvija-bahu-śata-gīta- brahma-nirṇashṭa-pāpaṁ | śatam=api cha samānām=īti-durbhiksha[- - U U U U U U - - - U - - U- -] |[|39*] [Iti Suda]rśanataṭāka-saṁskāra-graṁtha- rachanā [sa]māptā ||

>

Second Part

24 Dṛipt1-āri-darpa-praṇudaḥ pṛithu-śriyaḥ sva-vaṅśa-kētōḥ sakal-āvanī-patēḥ rājādhirājy-ādbhuta-puṇya-[karmaṇaḥ] [U - U - - U U - U - U ] [|| 40*] [- - U - - U U - U - - - - U - - U U - U - -] [|] dvipasya gōptā mahatāṁ cha nētā daṇḍa-dvi(?) [–]nāṁ
25 dvishatāṁ damāya |[| 41*] Tasy=ātmajēn=ātma-guṇ-ānvitēna Gōvinda-pād- ārpita-jīvitēna | [- - U - - U U - U - - - - U - - U U - U - - ] [|| 42*] [- - U - U U U - U U - U -]gdhaṁ Vishṇōś=cha pāda-kamalē samavāpya tara | artha-vyayēna
26 mahatā mahatā cha kālēn=ātma-prabhāva-nata-paurajanēna tēna |[| 43*] Chakraṁ bibharti ripu [- U U - U - - - - U - U U U - U U - U - -] [|] [- - U - U U U - U U - U - -] tasya sva-taṁtra-vidhi-kāraṇa-mānushasya | [| 44*]
27 Kāritam=a-vakra-matinā Chakrabhṛitaḥ Chakrapālitēna gṙihaṁ | varsha-śatē- shṭatriṁśē Guptānāṁ kāla . . . . . . . . [|| 45*] [- - U - U U U - U U - U - -] [|] [- - U - U U U - U U - U - - - - [a]rtham=utthitam=iv=Ōrjayatō=chalasya
28 Kurvat=prabhutvam=iva bhāti purasya mūrdhni [|| 46*] Anyach=cha mūrddhani su [- U U - U - - - - U - U U U - U U - U - - - - U - U U U]
29 ruddha-vaihaṁga-mārgaṁ vibhrājatē [U U U - U U - U - -] [|| 47*]
_____________________

1 The metre is faulty in the first akshara of the first and third pādas which should be short, not long.

>
>