|
North
Indian Inscriptions |
|
|
THE GUPTA INSCRIPTIONS
8 Nyāy-ārjanē=rthasya cha kaḥ samarthaḥ syād=arjitasy=āpy=atha rakshaṇē cha |
gōpāyitasy=āpi [cha] vṛiddhi-hētau vṛiddhasya pātra-pratipādanāya [|| 10*]
Sarvvēshu bhṛityēshv=api saṁhatēshu yō mē praśishyān=nikhilān=Surrāshṭrān |
āṁ jñātam=ēkaḥ khalu Parṇadattō bhārasya tasy=ōdvahanē samarthaḥ [|| 11*]
9 Ēvaṁ viniśchitya nṛip-ādhipēna naikān=ahō-rātra-gaṇān=sva-matyā | yaḥ saṁ-
niyuktō=rthanayā kathaṁchit samyak-Surāshṭr-āvani-pālanāya [|| 12*] Niyujya
dēvā Varuṇaṁ pratīchyāṁ svasthā yathā n=ōnmanasō babhūvu[ḥ] [|] pūrvv-
ētarasyāṁ diśi Parṇasattaṁ niyujya rājā dhṛitimāṁs=tath=ābhūt |[|* 13]
10 Tasy=ātmajō hy=ātmaja-bhāva-yuktō dvidh=ēva ch=ātm=vaśēna nītaḥ |
sarvvātman=ātm=ēva cha rakshaṇīyō nity-ātmavān=ātmaja-kānta-rūpaḥ |
[| 14*] Rūp-ānurūpair=lalitair=vichitraiḥ nitya-pramōd-ānvista-sarva-bhāvaḥ |
prabuddha-padmākara-padmavaktrō nṛiṇāṁ śaraṇyaḥ śaraṇ-āgatānām |[| 15*]
11 Abhavad=bhuvi Chakrapālitō=sāv=iti nāmnā prathitaḥ priyō janasya | sva-
guṇair=anupaskṛitair=udātt[ai]ḥ pitaraṁ yaś=cha viśēshayāṁchakāra |[| 16*]
Kshamā prabhutvaṁ vinayōnayaś=cha śauryaṁ vinā śaurya-mah[ā?]rchchanaṁ
cha | vā(?)kya(?)ṁ damō dānam=adīnatā cha dākshiṇyam=ānṛiṇyam=aś[ū]
nyatā cha |[| 17*] Sauṁdaryam=āryētara-nigrahāś=cha a-vismayō dhairyam=udīrṇatā cha |
12 ity=ēvam=ētē=tiśayēna yasminn=a-vipra-vāsēna guṇā vasanti |[| 18*] Na
vidyatē=sau sakalē=pi lōkēyatr=ōpamā tasya guṇaiḥ kriyēta | sa ēva kārtsnyēna
guṇ-ānvitānāṁ babhūva nṛi(nṛī)ṇām=upamānabhūtaḥ |[| 19*] Ity=ēvam=
ētān=adhikān=atō=nyān=guṇān=par[ī]kshya svayam=ēva pitrā | yaḥ saṁ-
niyuktō nagarasya rakshāṁ viśishya pūrvān=prachakāra samyak |[| 20*]
13 Āśritya vi(vī)ryaṁ su(?)-bhu(?)ja(?)-dvasasya svasy=aiva n=ānyasya narasya
darpaṁ | n=ōdvējayāmāsa cha kaṁchid=ēvam=asmin=purē ch=aiva śaśāsa
dushṭāḥ1 |[| 21*] Viśrabdham=alpēna śaśāsa yō=smin kālēna lōkēshu sa-nāga-
rēshu | yō lālayāmāśa cha paura-vargān - - U 2 putrān=suparīkshya dōshān |
[| 22*] Saṁraṁjayām cha prakṛitīr=babhūva pūrva-smit-ābhāshaṇa-māna-
dānaiḥ |
14 niryantraṇ-ānyōnya-gṛiha-pravēśai[ḥ*] saṁvarddhita-prīti-gṛih-ōpachāraiḥ |[ 23*]
Brahmaṇya bhāvēna parēṇa yuktaḥ śaktaḥ śuchir=dāna-parō yathāvat |
prāpyān=sa kālē vishayān=sishēvē dharm-ārthayōś=ch=ā[py=a*]-virōdha-
nēna |[| 24*] Yō - - - Parṇadattāt=sa nyāyavān=atra
kim=asti chitraṁ | muktā-kalāp-āmbuja-padma-śītāch=chandrāt=kim=ushṇaṁ
bhavitā kadāchit | [| 25*]
15 Athā kramēṇ=āmbuda-kāla āgat[ē] n[i]dāgha-kālaṁ pravidārya tōyadaiḥ |
vavarsha tōyam bahu saṁtataṁ chiraṁ Sudarśanaṁ yēna bibhēda
yair=api shaḍbhir=ēva | rātrau dinē Praushṭhapadasya shashṭhē Gupta –
prakālē gaṇanāṁ vidhāya |[| 27*]
16 Imāś=cha yā Raivatakād=vinirgatā[ḥ*] Palāśin=īyaṁ sikatā-vilāsinī | samudra-
kāntāḥ chira-bandhan-ōshitāḥ punaḥ patiṁ śāstra-yath-ōchitraṁ yayuḥ |[| 28*]
Avēkshaya varsh-āgama-jaṁ mah-ōdbhramaṁ mah-ōdadhēr=Ūrjayatā priy-
ēpsunā | anēka-tīr-ānta-ja-pushpa-śōbhito
________________________________________
1 Read dushṭān.
2 Restore to svān =ēva. [Or pit=ēva. –Ed.].
|
\D7
|