The Indian Analyst
 

North Indian Inscriptions

 

 

Contents

Introduction

Contents

Preface

List of Plates

Abbreviations

Additions and Corrections

Images

Introduction

Political History

Administration

Social History

Religious History

Literary History

Gupta Era

Krita Era

Texts and Translations

The Gupta Inscriptions

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

THE GUPTA INSCRIPTIONS

8 Nyāy-ārjanē=rthasya cha kaḥ samarthaḥ syād=arjitasy=āpy=atha rakshaṇē cha | gōpāyitasy=āpi [cha] vṛiddhi-hētau vṛiddhasya pātra-pratipādanāya [|| 10*] Sarvvēshu bhṛityēshv=api saṁhatēshu yō mē praśishyān=nikhilān=Surrāshṭrān | āṁ jñātam=ēkaḥ khalu Parṇadattō bhārasya tasy=ōdvahanē samarthaḥ [|| 11*]
9 Ēvaṁ viniśchitya nṛip-ādhipēna naikān=ahō-rātra-gaṇān=sva-matyā | yaḥ saṁ- niyuktō=rthanayā kathaṁchit samyak-Surāshṭr-āvani-pālanāya [|| 12*] Niyujya dēvā Varuṇaṁ pratīchyāṁ svasthā yathā n=ōnmanasō babhūvu[ḥ] [|] pūrvv- ētarasyāṁ diśi Parṇasattaṁ niyujya rājā dhṛitimāṁs=tath=ābhūt |[|* 13]
10 Tasy=ātmajō hy=ātmaja-bhāva-yuktō dvidh=ēva ch=ātm=vaśēna nītaḥ | sarvvātman=ātm=ēva cha rakshaṇīyō nity-ātmavān=ātmaja-kānta-rūpaḥ | [| 14*] Rūp-ānurūpair=lalitair=vichitraiḥ nitya-pramōd-ānvista-sarva-bhāvaḥ | prabuddha-padmākara-padmavaktrō nṛiṇāṁ śaraṇyaḥ śaraṇ-āgatānām |[| 15*]
11 Abhavad=bhuvi Chakrapālitō=sāv=iti nāmnā prathitaḥ priyō janasya | sva- guṇair=anupaskṛitair=udātt[ai]ḥ pitaraṁ yaś=cha viśēshayāṁchakāra |[| 16*] Kshamā prabhutvaṁ vinayōnayaś=cha śauryaṁ vinā śaurya-mah[ā?]rchchanaṁ cha | vā(?)kya(?)ṁ damō dānam=adīnatā cha dākshiṇyam=ānṛiṇyam=aś[ū] nyatā cha |[| 17*] Sauṁdaryam=āryētara-nigrahāś=cha a-vismayō dhairyam=udīrṇatā cha |
12 ity=ēvam=ētē=tiśayēna yasminn=a-vipra-vāsēna guṇā vasanti |[| 18*] Na vidyatē=sau sakalē=pi lōkēyatr=ōpamā tasya guṇaiḥ kriyēta | sa ēva kārtsnyēna guṇ-ānvitānāṁ babhūva nṛi(nṛī)ṇām=upamānabhūtaḥ |[| 19*] Ity=ēvam= ētān=adhikān=atō=nyān=guṇān=par[ī]kshya svayam=ēva pitrā | yaḥ saṁ- niyuktō nagarasya rakshāṁ viśishya pūrvān=prachakāra samyak |[| 20*]
>
13 Āśritya vi(vī)ryaṁ su(?)-bhu(?)ja(?)-dvasasya svasy=aiva n=ānyasya narasya darpaṁ | n=ōdvējayāmāsa cha kaṁchid=ēvam=asmin=purē ch=aiva śaśāsa dushṭāḥ1 |[| 21*] Viśrabdham=alpēna śaśāsa yō=smin kālēna lōkēshu sa-nāga- rēshu | yō lālayāmāśa cha paura-vargān - - U 2 putrān=suparīkshya dōshān | [| 22*] Saṁraṁjayām cha prakṛitīr=babhūva pūrva-smit-ābhāshaṇa-māna- dānaiḥ |
14 niryantraṇ-ānyōnya-gṛiha-pravēśai[ḥ*] saṁvarddhita-prīti-gṛih-ōpachāraiḥ |[ 23*] Brahmaṇya bhāvēna parēṇa yuktaḥ śaktaḥ śuchir=dāna-parō yathāvat | prāpyān=sa kālē vishayān=sishēvē dharm-ārthayōś=ch=ā[py=a*]-virōdha- nēna |[| 24*] Yō - - - Parṇadattāt=sa nyāyavān=atra kim=asti chitraṁ | muktā-kalāp-āmbuja-padma-śītāch=chandrāt=kim=ushṇaṁ bhavitā kadāchit | [| 25*]
15 Athā kramēṇ=āmbuda-kāla āgat[ē] n[i]dāgha-kālaṁ pravidārya tōyadaiḥ | vavarsha tōyam bahu saṁtataṁ chiraṁ Sudarśanaṁ yēna bibhēda yair=api shaḍbhir=ēva | rātrau dinē Praushṭhapadasya shashṭhē Gupta – prakālē gaṇanāṁ vidhāya |[| 27*]
16 Imāś=cha yā Raivatakād=vinirgatā[ḥ*] Palāśin=īyaṁ sikatā-vilāsinī | samudra- kāntāḥ chira-bandhan-ōshitāḥ punaḥ patiṁ śāstra-yath-ōchitraṁ yayuḥ |[| 28*] Avēkshaya varsh-āgama-jaṁ mah-ōdbhramaṁ mah-ōdadhēr=Ūrjayatā priy- ēpsunā | anēka-tīr-ānta-ja-pushpa-śōbhito
________________________________________

1 Read dushṭān.
2 Restore to svān =ēva. [Or pit=ēva. –Ed.].

 

>
>