|
North
Indian Inscriptions |
|
|
GADAG INSCRIPTION OF BHILLAMA.
......Of the localities mentioned in this inscription, Kratuka is Gadag itself, and Hiriya-Handigôla probably is the village of âHundeegol,â about six miles west by north of Gadag ;
the place Hêrûrâ mentioned in line 12 I am unable to identify.
TEXT.1
1 [Ôṁ] | Ôṁ svasti || Avatu2 sa vaḥ Kaṁsâriḥ kumuda-ruchir=bhâti
yat-karê śaṁkhaḥ | kshîrâbdhi-mathana-saṁbhrama-saṁkrântaḥ
2 phêna-puṁja iva || [1 ||*] Asti3 kshattriya-siṁhasya Yadu-nâmnaḥ
kulaṁ bhuvi | lîlâ-kṛit-âvatârêṇa Hariṇâ
3 yad=alamkṛitam || [2 ||*] Tatra Sêvaṇadêv-âkhyaḥ prathitaḥ pṛithivî-
patiḥ | âsîd=aśêsha-bhûpâla-mauli-lâlita-śâ-
4 sanaḥ || [3 ||*] Tasya Mallugidêv-âkhyô babhûva nṛipatiḥ sutaḥ | yasya
na pratimallô bhûn-nṛipêshu kshiti-maṁḍalê || [4 ||*] Tasya=â-
5 py=Amaragaṁg-âkhyas=tanayô bhûn=mahîpatiḥ | pratâpa-pâvaka-plushṭa-
pratyarthi-nṛipa-kânanaḥ || [5 ||*] Tatas=tad-anujaḥ
6 śrîmân=Karṇṇadêvô nṛipô bhavat | śaradiṁdu-prabhâ-śubhra-yaśô-
dhavalit-âkhilaḥ || [6 ||*] Tasya cha ||
7 Jâtô Vṛiṁdâvana-krîḍâ-kautukî śaṁkha-lâṁchchha(chha)naḥ | râjâ
Bhillamadêv-âkhyaḥ sutaḥ Kṛi-
8 shṇa iv=âparaḥ || [7 ||*] Âkramya vividhân=dêśân=arjayitvâ dhanaṁ bahu |
yêna Sêvaṇa-bhûpâla-
9 kula-râjyaṁ vivarddhitam || [8 ||*] Tasy=âsti Jaitasiṁh-âkhyaḥ śakti-
traya-samanvitaḥ | atarkya-vikramô maṁ-
10 trî maṁḍalêśvara-vṛiśchikaḥ | [9 ||*] Tasya vijñâpanêna ||4 têna cha
samastabhuvanâśraya-śrîpṛithvîvallabha-mahârâ-
11 jâdhirâja-paramêśvara-paramabhaṭṭâraka-Yadukulatilaka-śrîVishṇuvaṁśôdbh a v - ê t y â d i -
samasta-nâmâ-
12 valî-virâjamânêna śrîmat-pratâpachakravarttin[â] . . .5 dêvêna Hêrûrâ-samâvâsita-vijayaskaṁdhâ-
13 vârêṇa Śakanṛipakâl-âtîta-saṁvastara-śatêshu trayôdas-âdhikêshv=êkâdaśasu
varttamâna-Virôdhakṛit-saṁvatsa-
14 r-âṁtargata-Jyêshṭh-âmâvâsyâyâm=Âditya-vârê sûrya-grahaṇê śrîmat-Kratuka-Svayaṁbhû-Trikûṭêśvaradêva-sthânâchâ-
15 ryasya Sômêśvaradêva-śishya-Vidyâbharaṇadêva-śishyasya Satyavâky-âpara-nâmadhêyasya śrîmat-parama-
16 tâpasâchârya-Siddhâṁtichaṁdrabhûshaṇapaṁḍitadêvasya pâda-prakshâlanaṁ
kṛitvâ Beluvolatriśat-âṁtargata-
17 Hiriya-Haṁdigôla-nâma-grâmaḥ sa-śulka-kara-bâdhâ-parihâraḥ samast-âdêya-sahitaḥ pûrva-prasiddha-
18 sîmâ-samanvitô râjakîyânâm-anaṁguliprêkshaṇîyas=tribhôga-yuktaḥ sarva-namasyîkṛitya dvêdhâ
19 vibhajya dhârâ-pûrvakaṁ sa-śâsanô dattaḥ || Tatr=aikô bhâgas=tasy=aiva bhagavatas=Trikûṭêśvaradêvasy=â-
__________________________________________________________________________________________
......1 From an impression, supplied to me by Dr. Fleet.
......2 Metre : Âryâ.
......3 Metre of verses 2-9 : Ślôka (Anushṭubh).
......4 This sign of punctuation is superfluous.
......5 Here about three aksharas are intentionally effaced ; but these aksharas must have been Bhillama, and
I believe that the traces which remain of them, fully justify this rading.
|
\D7
|