EPIGRAPHIA INDICA
3 dēvasya prava[r*]ddhamāna-sāmrājyē chatusinsattamē[1] Aṅkē Makara-
4 śuk[la]-pañchami(mī)-Guru-vārē Śrimad-akalaṅka-s[u]dhā-dhavala-kalāni-
5 dhi-kalā-kā(ka)lita-maulēr=bhabha(ga)vatō jagad-īsva(śva)rasya Kīrttivā-
6 sasō[2] dēvasya parvvōtsarvva(va)-mahōtsava-vivāh-ādy-utsv-ōpaja(yu)-
7 kta-pratiniyata-maṇḍapasya prati-dvādaś-āvdī(bdī)y-āchchhādan-ā(r]thaṁ
8 kumbhakārāya dvē vāṭikē praty-avdī(bdī)ya-chūrṇṇ-āvalēpan-ā[r*]thaṁ
9 ch[ū]rṇṇakārāya dvē anudinaṁ vāra-traya-sammājaṁ(rja)n-ā[r*]thaṁ[3] mē-
10 kē Tarallakshmī-Sāgarapaṭīmā-grāmīthaṁ(ya)-pañcha-vāṭyaḥ
11 Garēā-sēnā[4]-adhyakshas[y]a p[u]tr[ē*]ṇa jīrṇṇ-ōddhāra-ka[r]trā Gō-[5]
12 vinda-s[ē*]nāpatinā pradatā(ttā) ata āsām=apaharaṇaṁ yaḥ karō-
13 ti bha[ṁ]g[6]-ādhik[ā]rī na(nū)naṁ sa bhavat[ā]ta[7] dāta(tā) sukhī bhavatu ||o|
________________________________________________
[1] Read chatusṭriṁśattamē.
[2] Better read Kṛittivāsadēvasya.
[3] Read ºrtham=ēkā.
[4] Read sēn-ādhyakshasya. The rule of Sandhi has been neglected here.
[5] There appear to be traces of a superfluous vi after this akshara.
[6] The word bhaṅga may mean here ‘ruin, downfall, destruction, defeat, discomfiture, humiliation, paralysis’,
etc.
[7] Read bhavatāt |
|