EPIGRAPHIA INDICA
Second Plate, First Side
10 śrī-Śilābhañjadēvasya sūna(nuḥ) parama-māhēśvarō mātā-pitṛi-
11 pād-ānudhyātaḥ śrī-Śatrubhañjadēvaḥ kuśalī Sulvāḍḍa-vi-
12 shayē rāja-rājanaka-rājaputra-vishayapati-mahāsāmanta[1]-
13 śrīsāmanta-maha(hā)sāmanta-yathākāl-ādhyāśi(si)-vyā(vya)vahāriṇaḥ sa-
14 karaṇān=anyāṁś=cha Vrā(Brā)hmaṇa-pura(rō)g-ādi[2]-janapada-nivā-
15 si-ja(jā)napadāṅs=cha(dāṁś=cha) yathārhaṁ pūjayati vō(bō)dhayaty=ājñāpaya-
16 ti cha viditam=astu bhavatām=ētad-vishaya-samva(samba)ddha-Kōntamullō-
17 grāmō-yaṁ chatuḥ-sīmn-ā(m-ā)ghāṭa-parimāṇa Taittrī[3]-Vāsishṭha-gō-
18 trābhyām[4] bhaṭṭa-Vish[ṇu]svāmi-bhaṭṭa-Nārāyaṇasvāmi[5] mātā-
Second Plate, Second Side
19 pittrōr=ātmanaś=cha puṇy-ābh[i]vṛiddhayē śa(sa)lila-dhārā-purasē(ssa)-
20 rēṇ=ā-karatvēna pratipāditō=smābhiḥ [ | *] yatō=nayōr=ā-chandr-ā-
21 rka-samupabhu[ṁ*]jānō(na)yōr=na kaiśchi[t*] paripa[nthinā(bhiḥ)] bhavitavyam=i-
22 ti [||*] uktañ=cha dharma-śāstrē [ | *] Va(Ba)hubhir=vvasudhā dattā rājabhiḥ Sagar-ādi-
23 bhiḥ [|*] yasya yasya yadā bhūmi[s*]=tasya tasya tadā phalaṁ(lam ||) [4*]
24 Mā bhūd=a-phala-śaṅkā vaḥ para-datt=ētti(ti) pārthivāḥ [ | *] sva-dānā[t*] phala-
25 m=ānantyaṁ para-datt-ānupālanaṁ(nē) |[| 5*] Sva-dattāṁ para-dattām=vā(ttāṁ vā) yō
26 harēta vasundharāṁ(rām |) sa vishṭhāyāṁ [kṛimir*]=bhūtvā pitṛibhiḥ saha
27 pachyatē || [6*] Iti kamala-dal-āmvu(mbu)-vindu-lōlāṁ śriyam=anu-
Third Plate
28 chintya manushya-jīvitañ=cha [|*] sakalam=idam=udāḥrita[ṁ] hi va(bu)dhvā(ddhvā) na hi
29 purushaiḥ pari(ra)-kīrttayō vilōpyā[ḥ [||*] shashṭuṁ varsha-sahaśrā(srā)ṇi sva-
30 rgē mōdati bhūmidaḥ [|*] ākshēptē śch=ā(ch=ā)numantā cha tāv=ēva narakaṁ vra-
31 jēt [|| 8*] pañcha-karaṇ-āddhi(dhi)kṛita-maha(hā)sāmanta[ḥ*] du(dū)takō=tra śrī-[Kṛi]-
tavarmma-
32 ṇaḥ dēśā[6] likhi[ta*]ñ=cha sāndhivigrahika-Vu(Bu)ddhadattēna ||[7] utkīrnaṁ(rṇaṁ)
33 śrī-sāmanta-Dhavalākēna ||[7] lachchhitaṁ[8] Śivāditty[ē]n=[ē]ti [||*]
34 Samva[Samva]t 10 4 Kārttika-śudi 10 1 [||*]
_______________________________________________________
[1] We have possibly to omit this expression and read vishayapati-śrīsāmanta.
[2] The expression Brāhmaṇa-purōga suggests that we have to take the following expression as ādi-janapada-nivāsiº.
[3] Read parimāṇas=Taittirīya.
[4] A half t was originally engraved instead of half m.
[5] Read svāmibhyāṁ.
[6] Read ºvarmmā/tasy=ādēśat.
[7] The punctuation mark here looks like a visarga sign.
[8] Read lāñchhitaṁ.
|