EPIGRAPHIA INDICA
3 kula-kshīra[sa]rasvataḥ | udabhūn=Naṭulō rājā mitra-rājīva-vāṁdhavaḥ[1] |[|*] 3 [||*] Tasmāt=
Pratāpasiṁhō=bhūn=Manōbhava-vapur=nṛipaḥ | dṛipta-
4 pratyarthi-nāgēndra-vidrāvaṇa-parō yudhi |[|*] 4 [||*] Tasmād=ajāyata nṛipaḥ sa-kṛipaḥ
pratāpī viśrāṇan-aika-rasikaḥ kavi-puṁgavānaṁ(nām) | Mlē-
5 chchh-ādhinātha-pṛitana-pat i)-kaṁṭha-piṭha-chchhēd-ōchchhalad-va(d-ba)hala-śōṇita-pich-
chhal-āsiḥ |[|*] 5 [||*] Srī-Vigrahō nṛipati-mauli-kirīṭa-ratna-nānā-pra-
6 bhā-vitati-raṁjita-pāda-pīṭhaḥ | śubhrīkritaṁ tribhuvanaṁ yaśasā śaśāṁka-karpūra-kuṁda-
viśada-dyutin=ēha yēna |[|*] 6 [||*] Tasya priyā Kēlhaṇadē-
7 va-putrī yayā kṛit-ādhaḥ kshamayā dharitrī | gō-bhūmi-hēm-āṁva(ba)ra-ratna-dātrī rājñī
prapā-maṁdira-kārayitrī |[|*] 7 |[|*] S-ānugrah=āp=īṁdriya-nigrahē ratā[2]
8 sarvv-āśray=āpy=ēnasi sā paraṅmukhī | tyakt-ābhilāsh=āpy=atilauly-tatparā puṇy-ārjanē
tv=Ālhaṇadēvi[3]-saṁjñitā |[|*] 8 || Sūnus=tayōr=Malaya-
9 varma-nṛipaḥ pṛithivyāṁ saṁtāpakṛit=samara-murddhani yō ripūṇāṁ(ṇām) | Aṁdārya-
śaurya-malan-āvasarē yadīyāṁ sarvvē janāḥ prathamam=ēva likhaṁti lē-
10 khāṁ(khām) |[|*] 9 |[|*] Śyāmāṁ kṛipāṇa-latikāṁ vi(bi)bhratī gaurikā bhujā | Gaṁgā-
Yamunayōr=asya saṁbhēda iva rājatē |[|*] 10 Ākhēṭaka-vinōdāya lī-
11 layā nirgatō=pi san | nihatya Prakharaṁ saṁkhyē yō Gōpagirim=agrahīt || 11 || Śrī-
[V]ikramārka-nṛipati-dvādaśa-śata-saptasaptatita[4]-
12 mē=vdē(bdē) | vra(bra)dhna-dinē darśa-tithō(thau) Jyēshṭhē tasy=ōparāgē cha ||
[12 ||*] Saṁvat 1277 Jyēshṭha-vadi 15 Ravi-dinē sūr=ōparāga-nimittē | snātvā
Charmanva(ṇva)tyāṁ
13 vidhivat=saṁpūjya dēva-vipra-gurūn | maṁtri-purōdhō-numatau puṇy-āptyai svasya pitrōś=
cha | [13 ||*] Gōtrē Vāsala-saṁjñakē samabha[va]d=Bhēraṁḍa-nām=ānva-
14 yas=tasmin=vipravarō guṇaiḥ samuditō Bhōlēka-nāmā sudhīḥ | tas[m]āt=sūnur=anūnalaksha-
ṇa-yu[tō[5]] Gaṁgādharaḥ sat[va](ttva)vān śishṭ-ēshō Rajapālakō=
15 ’sya tanayō dā[tā]guṇi-grāmaṇīḥ || [14 ||*] Vatsa-Har[i]pāla-saṁjñau putrāv=asy=ēha saṁ[ya]-
tau sumatī | dattaḥ śātrava-kāṁtā-mukha-kamala-kalāni-
16 dhi-vilāsaṁ(sam) || [15 ||*] Ābhyāṁ Malayava[rm-ākhyō] rājā rājīva-lōchanaḥ | grāmaṁ
Kudavaṭhē-saṁjñaṁ śāsanīkṛitya dattavān || [16 ||*] atra upa-
17 rilikhita-Kudavaṭhē-gramaṁ chatur-āghāṭa-visu(śu)ddhaṁ sa-gōprachāraṁ sa-lavaṇākaraṁ
s-āmra-madhūkam=ākāsa(śa)-pātāl-ōtpatti-sahitaṁ sah-ābhyaṁta-
18 ra-su(śu)ddhyā |[6] dēva-Vrā(Brā)hmaṇa-bhukti-varjaṁ śāsanīkṛitya dattavān uktavāṁś=cha
rājā tad-grāma-nivāsinō mahattama-jānapadān yathā grāmō=
________________________________________________
[1] Read bāṁdhaº, Originally vāḥ had been engraved, but the ā mātrā was later rejected by adding a kākapā la-
like mark.
[2] A daṇḍa together with a slanting stroke which is a cancellation mark has been incised here as well as in lines
10-11 to cover a little space at the end of the lines in order to make their length roughly uniform with that of the
other lines. This device is noticed in a number of other records.
[3] The short vowel in vi is not strictly correct, although versifiers sometimes preferred such shortening in female
names for the sake of the metre.
[4] This ta has been engraved on another unfinished letter which the engraver had begun to make in its place
through oversight.
[5] This tō has been engraved on another unfinished letter which the engraver had begun to incise in its place
through oversight.
[6] The daṇḍa is superfluous.
|