The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

3 kula-kshīra[sa]rasvataḥ | udabhūn=Naṭulō rājā mitra-rājīva-vāṁdhavaḥ[1] |[|*] 3 [||*] Tasmāt= Pratāpasiṁhō=bhūn=Manōbhava-vapur=nṛipaḥ | dṛipta-
4 pratyarthi-nāgēndra-vidrāvaṇa-parō yudhi |[|*] 4 [||*] Tasmād=ajāyata nṛipaḥ sa-kṛipaḥ pratāpī viśrāṇan-aika-rasikaḥ kavi-puṁgavānaṁ(nām) | Mlē-
5 chchh-ādhinātha-pṛitana-pat i)-kaṁṭha-piṭha-chchhēd-ōchchhalad-va(d-ba)hala-śōṇita-pich- chhal-āsiḥ |[|*] 5 [||*] Srī-Vigrahō nṛipati-mauli-kirīṭa-ratna-nānā-pra-
6 bhā-vitati-raṁjita-pāda-pīṭhaḥ | śubhrīkritaṁ tribhuvanaṁ yaśasā śaśāṁka-karpūra-kuṁda- viśada-dyutin=ēha yēna |[|*] 6 [||*] Tasya priyā Kēlhaṇadē-
7 va-putrī yayā kṛit-ādhaḥ kshamayā dharitrī | gō-bhūmi-hēm-āṁva(ba)ra-ratna-dātrī rājñī prapā-maṁdira-kārayitrī |[|*] 7 |[|*] S-ānugrah=āp=īṁdriya-nigrahē ratā[2]
8 sarvv-āśray=āpy=ēnasi sā paraṅmukhī | tyakt-ābhilāsh=āpy=atilauly-tatparā puṇy-ārjanē tv=Ālhaṇadēvi[3]-saṁjñitā |[|*] 8 || Sūnus=tayōr=Malaya-
9 varma-nṛipaḥ pṛithivyāṁ saṁtāpakṛit=samara-murddhani yō ripūṇāṁ(ṇām) | Aṁdārya- śaurya-malan-āvasarē yadīyāṁ sarvvē janāḥ prathamam=ēva likhaṁti lē-
10 khāṁ(khām) |[|*] 9 |[|*] Śyāmāṁ kṛipāṇa-latikāṁ vi(bi)bhratī gaurikā bhujā | Gaṁgā- Yamunayōr=asya saṁbhēda iva rājatē |[|*] 10 Ākhēṭaka-vinōdāya lī-
11 layā nirgatō=pi san | nihatya Prakharaṁ saṁkhyē yō Gōpagirim=agrahīt || 11 || Śrī- [V]ikramārka-nṛipati-dvādaśa-śata-saptasaptatita[4]-
12 mē=vdē(bdē) | vra(bra)dhna-dinē darśa-tithō(thau) Jyēshṭhē tasy=ōparāgē cha || [12 ||*] Saṁvat 1277 Jyēshṭha-vadi 15 Ravi-dinē sūr=ōparāga-nimittē | snātvā Charmanva(ṇva)tyāṁ
13 vidhivat=saṁpūjya dēva-vipra-gurūn | maṁtri-purōdhō-numatau puṇy-āptyai svasya pitrōś= cha | [13 ||*] Gōtrē Vāsala-saṁjñakē samabha[va]d=Bhēraṁḍa-nām=ānva-
14 yas=tasmin=vipravarō guṇaiḥ samuditō Bhōlēka-nāmā sudhīḥ | tas[m]āt=sūnur=anūnalaksha- ṇa-yu[tō[5]] Gaṁgādharaḥ sat[va](ttva)vān śishṭ-ēshō Rajapālakō=
15 ’sya tanayō dā[tā]guṇi-grāmaṇīḥ || [14 ||*] Vatsa-Har[i]pāla-saṁjñau putrāv=asy=ēha saṁ[ya]- tau sumatī | dattaḥ śātrava-kāṁtā-mukha-kamala-kalāni-
16 dhi-vilāsaṁ(sam) || [15 ||*] Ābhyāṁ Malayava[rm-ākhyō] rājā rājīva-lōchanaḥ | grāmaṁ Kudavaṭhē-saṁjñaṁ śāsanīkṛitya dattavān || [16 ||*] atra upa-
17 rilikhita-Kudavaṭhē-gramaṁ chatur-āghāṭa-visu(śu)ddhaṁ sa-gōprachāraṁ sa-lavaṇākaraṁ s-āmra-madhūkam=ākāsa(śa)-pātāl-ōtpatti-sahitaṁ sah-ābhyaṁta-
18 ra-su(śu)ddhyā |[6] dēva-Vrā(Brā)hmaṇa-bhukti-varjaṁ śāsanīkṛitya dattavān uktavāṁś=cha rājā tad-grāma-nivāsinō mahattama-jānapadān yathā grāmō=

t>

________________________________________________

[1] Read bāṁdhaº, Originally vāḥ had been engraved, but the ā mātrā was later rejected by adding a kākapā la- like mark.
[2] A daṇḍa together with a slanting stroke which is a cancellation mark has been incised here as well as in lines 10-11 to cover a little space at the end of the lines in order to make their length roughly uniform with that of the other lines. This device is noticed in a number of other records.
[3] The short vowel in vi is not strictly correct, although versifiers sometimes preferred such shortening in female names for the sake of the metre.
[4] This ta has been engraved on another unfinished letter which the engraver had begun to make in its place through oversight.
[5] This has been engraved on another unfinished letter which the engraver had begun to incise in its place through oversight.
[6] The daṇḍa is superfluous.

Home Page