The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

4 tē || 3 || Luvdha(bdha)kānā[1]m=abhūd=vaṁśaḥ puṇyaḥ Kāśyapa-gōtrajaḥ | pūr[tt]ē[n]a karmmanā śaśvaj=jagat-saṁtōsha-pōsha-[2]
5 kaḥ || 4 Tatr=ājani janair=mānyaḥ puṇya-karmaṇi kōvidaḥ | Gōd[dha]lō mārgaṇ-ānaṁda- kaṁd-ōllāsa-nav-āṁvu(bu)daḥ || 5 ||
6 Kṛit-ānēk-ēśvara-prītir=a-kiṁpurusha-sēvitaḥ | anugra-mitrō yō bhā[ti] Rājarāja iv=āparaḥ || 6 Tasya Padm-ābhi-[3]
7 [dha]ḥ putrō va(ba)bhūv=ābhayadō nṛiṇāṁ(ṇām) | yatra sarvv-ātmanā chakrē Padmā padma iva [sth]itiṁ(tim) || 7 Anaṁta-vasunā yēna tāpa-śāṁ-
8 ti-kṛitā kṛita[ṁ](tam | ) chaṁdrēṇ=ēva jagat=sarvvaṁ yaśaś-chaṁdrikayā śitaṁ(sitam) || 8 Manaḥ Śa[ṁ]bhu-smṛitau yēna karō vasu-visarjjanē | pa-
9 r-ōpakaraṇē vu(bu)ddhir=vvāṇī satyē niyōjitāḥ || 9 Prāṇēbhyō=[pi*] priyā tasya Siyā nām= ābhavat=priyā | satya-śīla-
10 kulais=tulyā patipa(va)tnī-dhuri sthitā || 10 Tasyām=utapāditau tēna sutau sukṛita-śālinā | sad- guṇair=iva yau puṇayai-
11 va(r=va)rddhishṇubhir-alaṁkṛitau || 11 Tatr=ādimaḥ Kākali-nāmadhēyaḥ kalāsu dakshō=jani nirvipakshaḥ | yasy=āṁtaraṁ[g]ē bhṛiśam=utta-
12 raṁgaiḥ puṇyair=agaṇyair=achalatvam=āpi || 12 Tasy=ānujaḥ śrēyasi jāṁgakō[4] Gōpāla- bhūmīpati-dharma-putraḥ | kshātrasya pātraṁ sa-
13 mabhūt=su-vidyaḥ śrī-rāṇakaś=Chāchigadēva-saṁjñaḥ || 13 Srī-Kēdāraṁ śraddhay=ābhya- rchya samyak śrī-Sōmēśaṁ pūjayitvā cha kāmaṁ(mam |) snātvā
14 tīrthē pāvanē śrī-Prayāgē yēn=āpt=ōchchaiḥ pāvanatvasya sīmā || 14 Śraddhālunā yēna Gay-āsurasya śīrshē pitṛibhyō vimalaṁ vi-
15 tīrya | piṁḍaṁ kṛitā tṛiptir=anāśi-bhōgā samuddhṛitaṁ svaṁcha(svasya) [śa]taṁ kulanāṁ- (nām) || 15 Vidhāy=ānēkadhā kṛityaṁ tīrthēshu cha raṇēshu cha | śrīmad-Gō-
16 pāladēvasya yō vibhōr=anṛiṇō va(ba)bhau || 16 Sahaj-ākhyā priyā tasya samabhūt=sahajair= guṇaiḥ | chētō-har=ārthināṁ nityaṁ haraṁtī vasu-[5]
17 bhir=vyathāṁ(thām) || 17 Tēn=āsthiraṁ kalayatā vasu jīvitaṁ cha puṇy-ātmanā sakala- jaṁtu-kṛipā-parēṇa | sva-śrēyasāṁ satata-vṛi[ddh]i-karō=bhyupā-
18 yō matv=ēyam=achchhha-śa(sa)lilā niramāpi vāpi[ḥ*] || 18 N=ānyō=sti mat-parō lōkē puṇya- hētur-it=īva yā | ta[ṭ]-āghāta-nadal-lōla-ka-
19 llōlair=adhigarjjati || 19 Phala-pushpa-nat-ānēka-śākhi-chchhanna-dig-antarā | adhvanya- śrāṁtihā tēna vāṭik=ēyaṁ cha kāritā ||
20 Śrīmad-Gaṇapati-nṛipatēr=bhṛityō yō rāṇakaś=Chachau-saṁjñaḥ | tasy=ānasva(śva)- ram=ētat=puṇya-sthānaṁ śubhaṁ bhavatu || 21 Śrīmān=Mā-[5]
21 thura-Kāyasthō Lōhaṭasy=āṁga-saṁbhavaḥ | Jayasiṁha-kaviś=chakrē praśasti[ṁ] ruchirām=imāṁ(mām) || Māthur-ānvaya-Kāyastha-Sōma-
22 rāj-āṁga-janmanā | likhitā Maharājēna praśastir=iyam=uttamā || 23 Saṁvat 1350 Kārttika-vadi 7 Vu(Bu)dha-vāsarē || chha[6] [||*]
23 utkīrṇṇā Dēvasiṁhēna | kama[ṭhā]isaddhā[7]. . . .

__________________________________________________

t>

[1] An unnecessary anusvāra above this letter is rubbed off by the engraver.
[2] There is an unnecessary daṇḍa here to cover a little space at the end of the line.
[3] There is an unnecessary double daṇḍa here with a cancellation mark.
[4] There is a mistake here due to a syllable being dropped inadvertently. Read jāṁghikō=bhūd º.
[5] There is an unnecessary daṇḍa here together with a cancellation mark.
[6] This indicates the end of the writing (cf. above, Vol. XXX, p. 218).
[7] These may be two personal names, viz. Kamaṭhāi and Saddhā.

Home Page