EPIGRAPHIA INDICA
4 tē || 3 || Luvdha(bdha)kānā[1]m=abhūd=vaṁśaḥ puṇyaḥ Kāśyapa-gōtrajaḥ | pūr[tt]ē[n]a
karmmanā śaśvaj=jagat-saṁtōsha-pōsha-[2]
5 kaḥ || 4 Tatr=ājani janair=mānyaḥ puṇya-karmaṇi kōvidaḥ | Gōd[dha]lō mārgaṇ-ānaṁda-
kaṁd-ōllāsa-nav-āṁvu(bu)daḥ || 5 ||
6 Kṛit-ānēk-ēśvara-prītir=a-kiṁpurusha-sēvitaḥ | anugra-mitrō yō bhā[ti] Rājarāja iv=āparaḥ ||
6 Tasya Padm-ābhi-[3]
7 [dha]ḥ putrō va(ba)bhūv=ābhayadō nṛiṇāṁ(ṇām) | yatra sarvv-ātmanā chakrē Padmā padma
iva [sth]itiṁ(tim) || 7 Anaṁta-vasunā yēna tāpa-śāṁ-
8 ti-kṛitā kṛita[ṁ](tam | ) chaṁdrēṇ=ēva jagat=sarvvaṁ yaśaś-chaṁdrikayā śitaṁ(sitam) || 8
Manaḥ Śa[ṁ]bhu-smṛitau yēna karō vasu-visarjjanē | pa-
9 r-ōpakaraṇē vu(bu)ddhir=vvāṇī satyē niyōjitāḥ || 9 Prāṇēbhyō=[pi*] priyā tasya Siyā nām=
ābhavat=priyā | satya-śīla-
10 kulais=tulyā patipa(va)tnī-dhuri sthitā || 10 Tasyām=utapāditau tēna sutau sukṛita-śālinā | sad-
guṇair=iva yau puṇayai-
11 va(r=va)rddhishṇubhir-alaṁkṛitau || 11 Tatr=ādimaḥ Kākali-nāmadhēyaḥ kalāsu dakshō=jani
nirvipakshaḥ | yasy=āṁtaraṁ[g]ē bhṛiśam=utta-
12 raṁgaiḥ puṇyair=agaṇyair=achalatvam=āpi || 12 Tasy=ānujaḥ śrēyasi jāṁgakō[4] Gōpāla-
bhūmīpati-dharma-putraḥ | kshātrasya pātraṁ sa-
13 mabhūt=su-vidyaḥ śrī-rāṇakaś=Chāchigadēva-saṁjñaḥ || 13 Srī-Kēdāraṁ śraddhay=ābhya-
rchya samyak śrī-Sōmēśaṁ pūjayitvā cha kāmaṁ(mam |) snātvā
14 tīrthē pāvanē śrī-Prayāgē yēn=āpt=ōchchaiḥ pāvanatvasya sīmā || 14 Śraddhālunā yēna
Gay-āsurasya śīrshē pitṛibhyō vimalaṁ vi-
15 tīrya | piṁḍaṁ kṛitā tṛiptir=anāśi-bhōgā samuddhṛitaṁ svaṁcha(svasya) [śa]taṁ kulanāṁ-
(nām) || 15 Vidhāy=ānēkadhā kṛityaṁ tīrthēshu cha raṇēshu cha | śrīmad-Gō-
16 pāladēvasya yō vibhōr=anṛiṇō va(ba)bhau || 16 Sahaj-ākhyā priyā tasya samabhūt=sahajair=
guṇaiḥ | chētō-har=ārthināṁ nityaṁ haraṁtī vasu-[5]
17 bhir=vyathāṁ(thām) || 17 Tēn=āsthiraṁ kalayatā vasu jīvitaṁ cha puṇy-ātmanā sakala-
jaṁtu-kṛipā-parēṇa | sva-śrēyasāṁ satata-vṛi[ddh]i-karō=bhyupā-
18 yō matv=ēyam=achchhha-śa(sa)lilā niramāpi vāpi[ḥ*] || 18 N=ānyō=sti mat-parō lōkē puṇya-
hētur-it=īva yā | ta[ṭ]-āghāta-nadal-lōla-ka-
19 llōlair=adhigarjjati || 19 Phala-pushpa-nat-ānēka-śākhi-chchhanna-dig-antarā | adhvanya-
śrāṁtihā tēna vāṭik=ēyaṁ cha kāritā ||
20 Śrīmad-Gaṇapati-nṛipatēr=bhṛityō yō rāṇakaś=Chachau-saṁjñaḥ | tasy=ānasva(śva)-
ram=ētat=puṇya-sthānaṁ śubhaṁ bhavatu || 21 Śrīmān=Mā-[5]
21 thura-Kāyasthō Lōhaṭasy=āṁga-saṁbhavaḥ | Jayasiṁha-kaviś=chakrē praśasti[ṁ]
ruchirām=imāṁ(mām) || Māthur-ānvaya-Kāyastha-Sōma-
22 rāj-āṁga-janmanā | likhitā Maharājēna praśastir=iyam=uttamā || 23 Saṁvat 1350
Kārttika-vadi 7 Vu(Bu)dha-vāsarē || chha[6] [||*]
23 utkīrṇṇā Dēvasiṁhēna | kama[ṭhā]isaddhā[7]. . . .
__________________________________________________
[1] An unnecessary anusvāra above this letter is rubbed off by the engraver.
[2] There is an unnecessary daṇḍa here to cover a little space at the end of the line.
[3] There is an unnecessary double daṇḍa here with a cancellation mark.
[4] There is a mistake here due to a syllable being dropped inadvertently. Read jāṁghikō=bhūd º.
[5] There is an unnecessary daṇḍa here together with a cancellation mark.
[6] This indicates the end of the writing (cf. above, Vol. XXX, p. 218).
[7] These may be two personal names, viz. Kamaṭhāi and Saddhā.
|