EPIGRAPHIA INDICA
7 satat-ōdita-nija-tējas-taraṇi-kar-āpāsta-saṁtamasāṁ(sām) || 9 Asti Gōpāchalō durggaḥ
svarggād=api manō-haraḥ | anēkē dhanadā yatra śriyō=py=arthi-klagā(m-ā)pahāḥ || 10
Tatra Kā.
8 śyapa-gōtrāṇāṁ Māthurāṇāṁ su-mēdhasāṁ(sām) | Kāyasthānām=abhūd=vaṁśō naya-
vikrama-śālināṁ(nām) || 11 Tasminū(nn=a)bhūd=Alhaṇā-nāmadhēyaḥ śrēyō-nidhiḥ
sarvva-kalāsu dakshaḥ | yam=arthinaḥ prā-
9 pya manīshit-ārth-ādhika-pradaṁ tatyajur=arthi-bhāvaṁ(vam) || 12 Sa Kānhaḍ-ākhyaṁ
Suta[1]m=āsasāda vikāśi-Kṛishṇ-āṁhri-śa(sa)rōja-bhṛiṁgaṁ(gam) | yēn=āsthirābhiḥ sthiram=
asphutābhiḥ sphuṭaṁ yaśa[ḥ*] śrī-
10 [bh]ir=alaṁ vitēnē ||13 Ya(Ja)jñē Vijahaḍa-sa[ṁ*]jña[2]s=tasya va(ta)nūjō jit-āri-shaḍ-varggaḥ
| kshitipati-kāryē dhuryō maṁtri-varishṭhō vikāśi-sukṛita-śrī[ḥ] ||14 Tasya chaṁdra-kara-
śrēṇi-subhagaṁ tanvatō yaśaḥ |
11 M[ē]ṇag-ākhyā[3] priyā jajñē=nurūpā pati-dēvatā ||15 Ārādhya Gaṁgā-Yamunē Prayāgē
sa prāpa putrau prathitau tad-ākhyayā | śrī-Gāṁgadēvaṁ guṇināṁ garishṭhaṁ śrēyō-
nidhiṁ Yāmunadēvam=utta-
12 māṁ(mam) ||16 dēva-dvij-ārādhana-lavdha(bdha)-varṇṇaḥ kutuṁva(ba)-bhaktaḥ pitṛi-
tōsha-kārī | sthitō gurūṇāṁ vachanē nayajñaḥ śrī-Gāṁgadēvaḥ sukṛitī vibhāti || 17 Kīrtti-
pūta-bhuvas=tasya chāritra-vrata-
13 śālinī | asti Lōṇ-ābhidhā patnī kuṭuṁva(ba)-guru-va[t]salā || 18 Tasyām=utpāditās=tēna
tanayā naya-śālinaḥ | chatvāraś=chaturāḥ puṇya-kṛityēshu cha kalāsu cha || 19 Jajñē
Palhaū-
14 saṁjñō Harirājas=tad-anu sat-kalā-dakshaḥ | Śivarāja-Haṁsarājau nirmmla-guṇa-vāridhī
sudhiyau || 20 Bharttur=vviśraṁbha-bhūmiḥ para-hita-nirataḥ satya-pūt-āṁtaraṁgō
vāgmi vāṁchchhā(chh-ā)dhi-
15 kair=yō rachayati guṇināṁ vitta-dānaiḥ pramōdam | saktaḥ puṇy-ōpapatvau(ttau) naya-
vinaya-vidām=agraṇīh sad-guṇ-āḍhyah phullat-paṁkēja-bhābhir=[dhavala]yati jagat=
kīrttibhiḥ Pa-
16 lhadēvaḥ || 21 Śrēyasē Haṁsarājasya bhrātuḥ prāṇ-ādhikasya saḥ | daivād=divaṁ gatasy=
ēdaṁ dharma-sthānam=akārayat || 22 Svādubhih śiśirair=achchhairpu(chchhaih pu)-
shṇatī sukṛitaṁ jalaiḥ | śaśvad=ga
17 rjjati vāp=īyaṁ vīchī-saṁdya(gha)ṭṭajai ravaiḥ || 23 Sudhā-sitaṁ bhāsura-chitra-lēkhaṁ
su-kāṁti Kailāśa(sa)m=iv=āti-tuṁgam | sō=chīkarach=chaityam=Um-ānvitasya Śaṁbhōr=
yaśaḥ-puṇya-
18 tatēr=nnidānaṁ(nam) || 24 Raṇa[d]-dvirēphaṁ vikasat-prasūna[ṁ] saurabhyana(va)t=
svādu-phal-ābhirāmam | tāp-āpaha-chchhāyam=ih=ēṁdriyāṇāṁ sukhaṁ navaṁ kēli-vanaṁ
tath=ēdam || 25 ||
19 Bhrātā(trā) nirmāpitaṁ yāvach-chaṁdra-sūryaṁ [bha]vatv=alam | śrēyasē Haṁsarājasya
dharmma-sthānam=idaṁ śubham || 26 Gōpādrau Lipikṛit-kulē samabhavad=Dāmōdarō
Māthuraḥ pu[4]
20 putras=tasya viśuddha-kīrttir=anaghaḥ kōś-ādhipō Lōhaṭaḥ | putras=tasya pada-pramāṇa-
kavitā-sāhitya-dhuryaḥ kṛitī chakrē śrī-Śivanābhakō nirupamair=vṛittaiḥ praśastiṁ
śubhāṁ(bhām) |[|] [27*]
21 27 Śrīman-Māthura-Kāyastha-vaṁśa-muktā-maṇiḥ k[ṛit]ī | Arasiṁhō=likhad=dhīmān
Abhinaṁd-āṁgasaṁbhavaḥ || 28 utkīrṇṇā sūtradhāra-Dhanaukēna || Saṁvat 1355
Kārttika-vadi 5 Gurau [|]
___________________________________________
[1] An unnecessary anusvāra above the letter was rubbed off by the engraver.
[2] There is an unnecessary mark above this letter.
[3] An unnecessary anusvāra above this letter seems to be cancelled. The intended name may be Mēnakā.
[4] This akshara is redundant.
|