The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

7 satat-ōdita-nija-tējas-taraṇi-kar-āpāsta-saṁtamasāṁ(sām) || 9 Asti Gōpāchalō durggaḥ svarggād=api manō-haraḥ | anēkē dhanadā yatra śriyō=py=arthi-klagā(m-ā)pahāḥ || 10 Tatra Kā.
8 śyapa-gōtrāṇāṁ Māthurāṇāṁ su-mēdhasāṁ(sām) | Kāyasthānām=abhūd=vaṁśō naya- vikrama-śālināṁ(nām) || 11 Tasminū(nn=a)bhūd=Alhaṇā-nāmadhēyaḥ śrēyō-nidhiḥ sarvva-kalāsu dakshaḥ | yam=arthinaḥ prā-
9 pya manīshit-ārth-ādhika-pradaṁ tatyajur=arthi-bhāvaṁ(vam) || 12 Sa Kānhaḍ-ākhyaṁ Suta[1]m=āsasāda vikāśi-Kṛishṇ-āṁhri-śa(sa)rōja-bhṛiṁgaṁ(gam) | yēn=āsthirābhiḥ sthiram= asphutābhiḥ sphuṭaṁ yaśa[ḥ*] śrī-
10 [bh]ir=alaṁ vitēnē ||13 Ya(Ja)jñē Vijahaḍa-sa[ṁ*]jña[2]s=tasya va(ta)nūjō jit-āri-shaḍ-varggaḥ | kshitipati-kāryē dhuryō maṁtri-varishṭhō vikāśi-sukṛita-śrī[ḥ] ||14 Tasya chaṁdra-kara- śrēṇi-subhagaṁ tanvatō yaśaḥ |
11 M[ē]ṇag-ākhyā[3] priyā jajñē=nurūpā pati-dēvatā ||15 Ārādhya Gaṁgā-Yamunē Prayāgē sa prāpa putrau prathitau tad-ākhyayā | śrī-Gāṁgadēvaṁ guṇināṁ garishṭhaṁ śrēyō- nidhiṁ Yāmunadēvam=utta-
12 māṁ(mam) ||16 dēva-dvij-ārādhana-lavdha(bdha)-varṇṇaḥ kutuṁva(ba)-bhaktaḥ pitṛi- tōsha-kārī | sthitō gurūṇāṁ vachanē nayajñaḥ śrī-Gāṁgadēvaḥ sukṛitī vibhāti || 17 Kīrtti- pūta-bhuvas=tasya chāritra-vrata-
13 śālinī | asti Lōṇ-ābhidhā patnī kuṭuṁva(ba)-guru-va[t]salā || 18 Tasyām=utpāditās=tēna tanayā naya-śālinaḥ | chatvāraś=chaturāḥ puṇya-kṛityēshu cha kalāsu cha || 19 Jajñē Palhaū-
14 saṁjñō Harirājas=tad-anu sat-kalā-dakshaḥ | Śivarāja-Haṁsarājau nirmmla-guṇa-vāridhī sudhiyau || 20 Bharttur=vviśraṁbha-bhūmiḥ para-hita-nirataḥ satya-pūt-āṁtaraṁgō vāgmi vāṁchchhā(chh-ā)dhi-
15 kair=yō rachayati guṇināṁ vitta-dānaiḥ pramōdam | saktaḥ puṇy-ōpapatvau(ttau) naya- vinaya-vidām=agraṇīh sad-guṇ-āḍhyah phullat-paṁkēja-bhābhir=[dhavala]yati jagat= kīrttibhiḥ Pa-
16 lhadēvaḥ || 21 Śrēyasē Haṁsarājasya bhrātuḥ prāṇ-ādhikasya saḥ | daivād=divaṁ gatasy= ēdaṁ dharma-sthānam=akārayat || 22 Svādubhih śiśirair=achchhairpu(chchhaih pu)- shṇatī sukṛitaṁ jalaiḥ | śaśvad=ga
17 rjjati vāp=īyaṁ vīchī-saṁdya(gha)ṭṭajai ravaiḥ || 23 Sudhā-sitaṁ bhāsura-chitra-lēkhaṁ su-kāṁti Kailāśa(sa)m=iv=āti-tuṁgam | sō=chīkarach=chaityam=Um-ānvitasya Śaṁbhōr= yaśaḥ-puṇya-
18 tatēr=nnidānaṁ(nam) || 24 Raṇa[d]-dvirēphaṁ vikasat-prasūna[ṁ] saurabhyana(va)t= svādu-phal-ābhirāmam | tāp-āpaha-chchhāyam=ih=ēṁdriyāṇāṁ sukhaṁ navaṁ kēli-vanaṁ tath=ēdam || 25 ||
19 Bhrātā(trā) nirmāpitaṁ yāvach-chaṁdra-sūryaṁ [bha]vatv=alam | śrēyasē Haṁsarājasya dharmma-sthānam=idaṁ śubham || 26 Gōpādrau Lipikṛit-kulē samabhavad=Dāmōdarō Māthuraḥ pu[4]
20 putras=tasya viśuddha-kīrttir=anaghaḥ kōś-ādhipō Lōhaṭaḥ | putras=tasya pada-pramāṇa- kavitā-sāhitya-dhuryaḥ kṛitī chakrē śrī-Śivanābhakō nirupamair=vṛittaiḥ praśastiṁ śubhāṁ(bhām) |[|] [27*]
21 27 Śrīman-Māthura-Kāyastha-vaṁśa-muktā-maṇiḥ k[ṛit]ī | Arasiṁhō=likhad=dhīmān Abhinaṁd-āṁgasaṁbhavaḥ || 28 utkīrṇṇā sūtradhāra-Dhanaukēna || Saṁvat 1355 Kārttika-vadi 5 Gurau [|]

___________________________________________

t>

[1] An unnecessary anusvāra above the letter was rubbed off by the engraver.
[2] There is an unnecessary mark above this letter.
[3] An unnecessary anusvāra above this letter seems to be cancelled. The intended name may be Mēnakā.
[4] This akshara is redundant.

Home Page