The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Authors

Contents

D. R. Bhat

P. B. Desai

Krishna Deva

G. S. Gai

B R. Gopal & Shrinivas Ritti

V. B. Kolte

D. G. Koparkar

K. G. Krishnan

H. K. Narasimhaswami & K. G. Krishana

K. A. Nilakanta Sastri & T. N. Subramaniam

Sadhu Ram

S. Sankaranarayanan

P. Seshadri Sastri

M. Somasekhara Sarma

D. C. Sircar

D. C. Sircar & K. G. Krishnan

D. C. Sircar & P. Seshadri Sastri

K. D. Swaminathan

N. Venkataramanayya & M. Somasekhara Sarma

Index

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

8 vī-sarvv-ādhikāra-niyukta-varishṭhaka-śrī-Muṁmurakaḥ tathā ṭhṭhakura[1]-śrī-Ḍōmva(mba)- laiy-ā-
9 dayaḥ ētair=maṁtribhir=maṁtrayitvā | Chalā vibhūtiḥ kshaṇa=bhaṁga(gi) yauvanaṁ kritāṁ- (tā)nta-da[ṁ*]t-ā-
10 tta(nta)ra-vartti jīvitaṁ(tam | ) tath=āpy=avajñā paralōka-sāva(dha)nē[2] ahō nṛiṇāṁ visma- va-kā-
11 ri chēshṭitaṁ(tam) || [2*] ētat-saṁsār-āsāratāṁ jñātvā bhagavan-Mayūkhamālinē ch=ārgha- [ṁ*] datvā(ttvā) Mā-
12 gha-saṁkrāntau || Śatam=imdu-kshayē dānaṁ sahasraṁ tu dina-kshayē[3] [|*] vishuvē śata- sāhasra[ṁ*] vya-
13 tīpātēshv=anaṁtakaṁ(kam) || [3*] śrīmat-Kavatika-maṭhikā-prabhujyamāna-Kaṇāḍḍa- grama-
14 siriḍirkā śrīmat-Kavatika-maṭhikā-gṛihastha-Va(Ba)hudharaḥ tathā

Second Plate

15 Kāṅkuaḥ | tathā s[v]ādhyayaka[ḥ][4] Mahādēvaḥ tathā Lakshmīdharaḥ | ētē-
16 bhyō hast-ōdakēna pradattā ā-chaṁdr-ārka-kālaṁ yāvata(vat | ) na kēn=āpi khaśchā[5]
17 karaṇīyā | yas=tu punaḥ kāma-krōdha-lōbh-āntaritaḥ[6] pāpa-timir-āvṛita-
18 chakshuḥ asya pratighātaṁ vidhāsyati vidhīyamānaṁ ch=ānumōdayishyati sa
19 paṁcha-mahāpātakair=upapātakaiś=cha saṁyuktō bhavishyati | tathā cha Vyāsaḥ |
20 Prāsādā yatra sauvarṇṇā vasu-dhārāś=cha kāmadāḥ [|*] Gaṁdharvv-Āpsarasō yatra tatra ti-
21 shṭhati dānadaḥ || [4*] Kalpa-kōṭi-sahasrāṇi kalpa-kōṭi-śatāni cha [|*] nivasēd=Vra(d=Bra)- hmaṇō
22 lōkē dharma-dāyaṁ karōti yaḥ |[| 5*] Dhavalāny=ātapatrāṇi dantinaś=cha mad-ōtkaṭāḥ |
23 sudhā-[dh]autāni harmyāṇi yuvatyō ratna-bhūshaṇā[ḥ || 6*] Dharma-dāyasya pushpāṇi phala-
24 m=anyad=bhavishyati[7] |[| 7*] Shashṭhi(shṭi)r=vvarsha-sahasrāṇi svargē tishṭhati dānadaḥ [|*] āchchhētā(ttā) ch=ānu-
25 maṁtā cha tāvyē(ny=ē)va narka[ṁ*] vrajēt |[| 8*] Sarvvān=etāna(tān) bhāgi(vi)naḥ pā- rthivēṁ[d]rān bhūyō bhū-
26 yō pā(yā)chatē Rāmabhadraḥ [|*] sāmānyō=yaṁ dharma-sētur=nṛipāṇāṁ kālē kālē pālanī- 27 yō bhavadbhiḥ || [9*] Yāvat=tōyam=apā[ṁ*]patēr=vvasumatī saṁtishṭhatē ch=āchalā |[8] viṁvaṁ[9] chā[ṁ*]drama-

______________________________________________

t>

[1] Read ṭhakkura.
[2] Sandhi has not been observed here. Read nṛiṇām=ahō.
[3]Hēmādri (Dānakhaṇḍa, Banaras, p. 75) assigns the stanza to Yājñavalkya (sic. Laghu-Śātātapa-smṛiti, verse 150) and quotes (ibid., pp. 82-83) Vasishtha and the Padma Purāṇa interpreting dinakshaya as the day that witnesses the end of two tithis. If Śaka 969 is regarded as current, the Māgha-saṅkrānti day (January 22, 1047 A.D) witnessed such a phenomenon.
[4] Read svādhyāyikaḥ.
[5] Read bādhā. The intended word may be khashpaḥ.
[6] Better read ºrita-matiḥ.
[7] This is only half of a stanza in Anushṭubh. The first half is sometimes quoted as Śaṅkhaṁ bhadr-āsanaṁ chhatraṁ var-āśvā vara-vāraṇāḥ. The last foot of the stanza is sometimes quoted as phalaṁ svargaḥ Purandara.
[8] The daṇḍa is superfluous.
[9] Read bimbaṁ.

Home Page