EPIGRAPHIA INDICA
14 raṇa-kalâ-dhâma Bhâmânadêvaḥ || [13*] Putraḥ[1] śrî-Guṇasâgarasya Madanâdêvyâ[ṁ] satâm=agraṇîr=nnêmir=nnyâya-pathasya vêsma(śma) yasa(śa)sâṁ
dharmm-âmbhasâm=arṇṇavaḥ | śrîmân=âśrita-vatsalaḥ Kali-kalâ-vai-
15 mukhya-mukhya-sthitiḥ sthêmaḥ sthânam=a[na]lpatâ pariṇatêr=[2]bharttâ
kshitêr=ddhîra-dhîḥ |(||) [14*] Yaś=chintâmaṇir=arthinâṁ praṇayinâṁ pratyagra-
kalpakalapadrumaḥ[3] sû(śû)raḥ sûrisarôruh-[4]âritaruṇîvaktrâvji(bji)nî-
16 chandramâḥ | yasmin=Vâsukisaṁgi-Maṁga(da)ra-guru-grâh-âhṛit-âriśriyaḥ saṁgât
sêrsham=ajaśra(sra)m=aśru-salilaṁ Vidyâdharî-chakshushâṁ || [15*] Êtasmât=
tanayaḥ kṛitî nijaguṇa-vyâpt-âkhilakshmâtala-
17 [bhâsvatsubhra]-[5]yasa(śa)s-tiraskṛita-śaśichchhâyaḥ prabhur=bhûdharaḥ | kântyâ
[śu]ddha-chitir=guṇaiḥ sumanasâm=apy=âspadaṁ vismayê sa śrî-Saṁ(śaṁ)kara- pûrvva êsha gaṇavân Dêhaṭṭadi(dê)vya-âtmajaḥ || [16*] [6]Śrî-Bhâmânâd= dîpâd=u-
18 pari kṛitâkṛita iv=âparô dîpaḥ | nijakṛita-maṇḍala-vêsma(śma)ni sa śrî- Saṁ(śaṁ)karagaṇô dêvaḥ || [17*][7]Jyôtsn=êv=ôdgata-pûrṇṇa-sâgara-vidhôr=
Llakshmîr=iva Śrî-patêḥ saubhâgyê Girij=êva Manmatha-ripôḥ sâ(śâ)-
19 kh=êva kalpâṁghripê | saubhâgyôdgama-bhûtibhâra-vai(vi)saratkand-ôllasatkandalî
tasya śrîyuta-Mugdhatuṅga-nṛipatêḥ[8] dêvî tu idy-âbhidhâ || [18*] Dâridra-
[dru]ma-duḥkhasaṁtatilatâṁ chchhêttuṁ[9] kuṭhâr-ôpamô garjja-
20 tkuṁjarasaṁgha-tûla-hutabhu[g=bhû]pala-chûḍâmaṇiḥ || (|) mâdyat-prânta-samasta-
bhûpati-ghaṭâ-sphôṭê Kṛitânt-ôpamô dêvaḥ śrî-Guṇasâgarô giri-samaḥ[10] tasyâḥ
pra[sû]tô nṛipaḥ || [19*] Sau(śau)rêḥ Śrîr=iva Rôhiṇ=îva Hi-
21 magôr=Ggaur=îva Gaṅgâbhṛitaḥ Paulôm=îva Sa(śa)takratôḥ samabha[va*]t=tasya
priyâ Râjavâ | sâ lêbhê Śivarâjam=âtmajam=Aja-prakhyaṁ kshitau
visru(śru)taṁ sau(śau)ry-audârya-guṇ-âlayaṁ lalitayâ pûtaṁ girâ satyayâ |(||)
[20*]
22 Sa śrîmân=nṛipa-śâśa(sa)nân-nṛipa-padaṁ saṁprâpya sarvva-ârthinâm=âśî(sî)t=
kalpamahâtarur=nnijakul-âmbhôjâkarê bhâskaraḥ ||(|) kiṁcha spha(sphâ)ratara-
pratâpadahana-jvâlâvalî-tâpitâ nirvvâṇaṁ katham=apy=ayur-nna
23 jaladhim tîrttv=âpi yasya dvishaḥ || [21*] Mukhyâṁ[11] vṛittiṁ kila Kṛita-yugê
yaḥ Pṛithâv=êva jâ(yâ)tô yas=Trêtâyâm=avasita-ripau Râmabhadrê prasiddhaḥ |
jyêshṭhaṁ Pâṇḍôḥ sutam=abhaja[ta*] Dvâparê yaḥ Kalau śrî-Bhâ-
24 mane vinihita-padê[12] râjatê râja-śavda(bda)ḥ || [22*] 13Tasmât=sûnur=asûn=iva
kshiti-talê yaḥ pâlayan[14] prâṇinaḥ puṇyâchâraviśêsha-tôshita-gurugrâmô guṇa-
grâhiâṁ[15] ||(|) jâtaḥ Saṁ(śaṁ)kara êha Saṁ(śaṁ)karaga-
25 ṇô dêvaḥ sadarppa-dvishâṁ vidhvaṁsa-[16]prasahô=rthi-kalpaviṭapî Sûgalladêvyâṁ tataḥ [|| 23*] Tatô[17] Bhîmô=bhîshṭô naya-vinaya-saṁpatti-
nilayô Yaśôlêkhyâdêvyâs=tanaya iva Kuntyâ[ḥ] pitṛi-padê | [ha]san
26 [sa]llôkânâṁ pramadabharahanm-âśrusalilaiḥ su(śu)bhai[ḥ*] kumbhâm[bhô*]bhiḥ
snapita-varamûrttir=vvilasati || [24*] Asmin[18] râjya-parichyutê vidhi-vasâ(śâ)l= Lâvaṇya[va]tyâm=abhûd=dêvyâṁ śrî-Guṇasâgarân=narapatêr=utpa-
____________________________
[1] Metre of verses 14-16 : Śârdûlavikrîḍita.
[2] Originally piriº was engraved.
[3] Read –kalpadrumaḥ.
[4] Originally ºsurôruhôriº was engraved.
[5] The aksharas in brackets are doubtful ; read bhâsvachchhubhra-.
[6] Metre : Âryâ.
[7] Metre of verses 18-21 : Śârdûlavikrîḍita.
[8 ] Read –nṛipatêr=.
[9] Read chhêttûṁ.
[10] Read –samas=
[11] Metre : Mandâkrântâ.
[12] Read –padô. Originally râjitô was engraved, but it has been altered to râjatê.
[13] Metre : Śârdûlavikrîḍita.
[14] Originally pâliyan was engraved.
[15] Originally guṇigrâhiṇîṁ was engraved.
[16] Originally vidhvaṁsê was engraved.
[17] Metre : Sikhariṇî.
[18] Metre : Sârdûlavikrîḍita.
|