|
South Indian Inscriptions |
EPIGRAPHIA INDICA 27 nna-janmâ tataḥ ||(|) śrî-Vyâsaḥ sa Parâsa(śa)râd=iva munêr=Vyâsaḥ si(śi)su(śu)tvê= pi na prâptâḥ[1] tyâga-day-âdibhir=gguṇa-gaṇaiḥ[2] yasy=âparê tulyatâṁ || [25*] [3]Kim=vâ Va(ba)liḥ kim=ayam=Ushṇamarâṁ(rî)chi-sûnuḥ kiṁ Râghavaḥ kim=u 28 Nṛigaḥ kim=ayaṁ Yayâtiḥ | êvaṁ janaiḥ prati-dinaṁ paritarkkayadbhir=yaḥ stûyatê jagati Sasva-pa[d]ê[4] p[r]ati[shṭha]ḥ || [26*] Śrîmân[5] Sasva- pit[uḥ] pa[dê] gatavati Jyêshṭhê dvitîyê kramâd=vârê Śîtaruchêḥ sudhâ- 29 sudhavalâ pakashê=shṭamî-vâsarê | saptâsî(śî)ti-samanvitê dasa(śa)-guṇê samvatsarâṇaṁ[6] śatê bhûpô Gôkulaghaṭṭa-bhâji ka¬ṭakê bhâty-êsha lavdhô(bdhô)dayaḥ || [27*] Tat-putraḥ sukṛitair-jjanasya nṛipatâm=âsâditaḥ [svai]- 30 r=guṇaiḥ[7] râjâ nirjjita-Kârttavîrayacharitaḥ śrî-[8]Sôḍhadêvô=dhunâ | satya- tyâga-vivêka-vikrama-naya-vyâpâra-visphârita-Prâlêyâchalachûlanirmmala-yaśô-dhauta- trilô- 31 kîtalaḥ || [28*] [9]Prauḍhapratâpa-paritâpa[chay-âri]bhûpa-kîrttêḥ sṛitâ jalanidhîn=api sapta tû[rṇṇaṁ] | Laksh[mî]ḥ punar=jjaladhi-madhya-nivâsa-sai(śai)tyât[10] śrî-Sôḍhadêva-charaṇaṁ sara-
Second side. 32 ṇaṁ prayâtâ || [29*] [Sa*][11] śrîmat-Sôḍhadêvô=yaṁ Sarayûpâra-jîvitaṁ | vidushâm=agraṇî[ḥ*] sû(śû)rô dharmma-râsi(śi)ḥ prajêsva(śva)raḥ || 30 [||*] Svasti | Dhuliâghaṭṭa-samâvâsât |[12] paramabhaṭṭâraka-mahârâjâ- 33 dhirâja-paramêsva(śva)ra-śrî-Maryâdâsâgaradêva-pâdânudhyâta-para m a b h a ṭ ṭ â r a k a- mahârâjâdhirâja-paramêsva(śiva)ra-paramamâhêsva(śva)ra-śrîmat-Sôḍha d ê v a – p â d â ḥ kalyâṇinaḥ[13] | mahârâjñî- | 34 mahârâjaputra- | mahâsândhivigrahika- | mahâmahaṁtaka- | mahâpratîhâra- | mahâsênâpati- | [14]mahâakshapaṭalika-| mahâsâdhanika- | mahâśrêshṭhi- | mahâdânika- | mahâpândhâkulika-[15] | sau(śau)lkika-| gaulki(lmi)ka- | 35 ghaṭtapati- |[16] tarapati-vishayadânika- | dushṭasâdhaka- | khaṇḍavâla- | valâdhîra-[17] prabhṛitîn samasta-râjapurushân | bhaṭṭâmâkutika-[18] | mahattama-pramukhân(ñ=) janapad-âdîṁś=19cha mânayanti | vô(bô)dhayanti | samâjñapaya-
36 nti cha | yathâ | Viditam-astu bhavatâṁ | [2]Guṇakala-vishaya-prativa(ba)ddha- Ṭikarikâtâṁ pûrvvê Annâḍha | uttarê Ṭikari | dakshiṇê Avaḍachaṇa |
paśchimê Chanduliâ | atra chatur-âghâṭ-âbhyantarê Mahiâri-pâṭaka- | Asathî-
pâṭa-
[1 ]Read prâptâs=. |
|