|
South Indian Inscriptions |
EPIGRAPHIA INDICA 37 ka- | Thiula-pâṭaka- | Vaṇiâ-pâṭaka- | Duâri-pâṭaka- | Chchhiḍâḍâṭêmbhâ- kshêtrêshu dêvakuṭîkâshṭha-parimita-vinsati-[1]nâluka-parimâṇâ bhûmiḥ || aṅkên=âpi bhûmi-nâlû 20 bhûmir=iya[ṁ] sa-jalasthalâ | s-â- 38 [mvra(mra)]madhûkâ[2] si-vanavâṭikâ | sa-garttôsharâ | sa-lôhalavaṇâkarâ | sa- gôprachâra-tṛiṇa-pûrita-chatuḥsîmâ-paryantâ | samasta-bhâgabhôgakara-râjapratyâdâya- samêtâ | akiñchidgrâhyâ | achâṭabhaṭapravâsâ(sâ) 39 parihṛita-sarvvapîḍâ | â-chandrârkkakshityudadhi-samakâlaṁ chatustrinsat- samvatsa-[3]âdhik-aikâdasa(śa)-sa(śa)ta-samvatsare[4] Pausha-mâsi su(śu)kla- saptamyâṁ Ravi-dinê | ady=ôttarâyaṇa-saṁkrântau mahânadî-Gaṇḍakyâṁ vi- 40 dhivat snâtvââchamya ishṭadêvatâpûjâ-samanantaraṁ sadarbha-ti[lô]daka-pâṇinâ mâtâpitrôr=âtmanaś=cha puṇyayasô(śô)-bhivṛiddhayê partalôka-śrêyôrthaṁ cha | Mahuâlikîya-paṇḍitaNîmvô(mbô)putra-Kâ- 41 sya(sya)pagôtra-tripravara-Vâjasanêyasâ(śâ)khi-paṇḍita-Chchhâṁchchhî- |[5] Mâthura- dîkshitaRâmaputra-Dhaumragôtra-tripravara- Va(ba)hvṛichasâ(śâ)khi-dîkshita-Gautama- | Hastigrâmîya-dîkshitaŚrîdharaputra-[6]Pârâsa(śa)ragôtra-tripravara-Mâ-
42 dhyaṁdinasâ(śâ)khi-agnihôtri-Bhâskara- | Nikhatîgrâmîya-dîkshitaDêvêsva(śva)ra- putra Kusi(śi)kagôtra-tripravara-Mâdhyaṁdinasâ(śâ)khi-agnihôtṛi(tri) – V â h m a ṭ a – Mâthura-vrâ(brâ)hmaṇaDêvadharaputra-Dhaumragôtra-tripravara- Va(ba)hvṛicha- 43 sâ(śâ)khi-dvivêdi-Mâlhê- | Tâlîkîya-paṇḍitaGadâdharaputra-Sâvarṇṇagôtra-pañcha- pravara-Chchhandôgasâ(śâ)khi-paṇḍita-Dândû- | Sâṅkasasthânîya-Vṛi(bṛi)haspati- putra-Kâtyâyanagôtra-tripravara-Va(ba)hvṛichasâ(śâ)khi-vrâ(brâ)hmaṇa-Mâḍha- | 44 K[u]lândh[i]ya-[7]Mahânandaputra-śrîSâ(śâ)ṇḍilyagôtra- tripravara-Chchhandôgasâ(śâ)khi- paṁḍita-Jâlû- | Nâgara-paṇḍitaMâhilaputra- Kô(kau)ṇḍinyagôtra-tripravara- Chchhaṁdôgasâ(śâ)khi-paṁḍita-Bhâskara- | Kaṭaughanagrâmîya-paṁḍi- 45 taBhôgûputra-Râhulagôtra-tripravara-Va(ba)hvṛichasâ(śâ)khi-paṇḍita-Sîdhû- | Kahallîya- bhaṭṭaSunda r a p u t r a – Bhâradrâ(dvâ)jagôtra-tripravara-Va(ba)h vṛichasâ(śâ)khi-bhaṭṭa- Si(śi)vadâsa- | Kahallîya-ta(bha)ṭṭaJâkhûputra-Bhâradvâjagôtra-triprava- 46 ra-Va(ba)hvṛichasâ(śâ)khi-Tihuyaṇasîha-| Kahallîya-bhaṭtaJâkhûputra-Bhâradvâja- gôtra-tripravara-Va(ba)hvṛisa(cha)sâ(śâ)khi-Gôvindâyichcha- | Ṭîkarikîya-[Bhâ]skara- putra-Kṛishṇâtragôtra-[8]paṁchapravara-Yajuḥsâ(śâ)khi-vrâ(brâ)hmaṇaSaṁ(śaṁ) k a r a– dêvê- 47 bhyas=chaturddasa(śa)-vrâ(brâ)hmaṇêbhyô yathâlikhita-gôtrapravarâdibhyaḥ pâṭikayâ vibhajya sâ(śâ)sanîkṛitya saṁpradattâ ςsmâbhiḥ || Sarvvair=êva bhavadbhir= anumantavyâ | tannivâsi-janapadaiś=ch=âmîshâṁ âjñâsa(śra)vaṇa-vi- 48 dhêyîbhûya samasta-bhâgabhôgakara-hiraṇya-prayâdâyân dadadbhiḥ sukhaṁ sthâtavyaṁ || Atra vibhâgê paṇḍita-[9] Chchhâṁchchhîkasya[10] bhûmi-nâlu 1½ vrâ(brâ)hmaṇa-Gautamasya bhûmi-nâlu 1½ ta[th]â Bhâskarasya 49 nâlu 1½ Mâlhêkasya bhû-nâlu 1½ Dândûkasya nâlu 1½ Mâḍhasya nâlu 1½ dvi-[11]Bhâskarasya nâlu 1½ Sîdhûkasya nâlu 1½ Si(śi)vadâsasya nâlu 1½ Vâhmaṭasya nâlu 1 Jâlûkasya nâlu 1
50 Tihuyaṇasîhasya nâlu ¾ Gôvindâyich[ch*]asya nâlu ¾ Saṁ(śaṁ)karadêvasya
vasatyâ saha bhûmi-nâlu 3 êvaṁ vrâ(brâ)hmaṇa 14 bhûmi-nâlu 20 dânam=
êtat sarvvair=êv=asmad-vansajaiḥ[12] pari-
[1] Read –viṁśati-. |
|