EPIGRAPHIA INDICA
23 Sâra-sâgarâd-asmân-samuddhara Vasundharê || [8*] Bhûdân-ânantaraṁ yajamâna-
[vâkya]m || Bhûmiṁ yaḥ prati-
24 gṛi[hṇâ yaś=cha bhûmiṁ prayachchhati | ubhan tau puṇya-karmmâṇau
niyataṁ svargga-gâminau || [9*] Si[ṁ*]hâ-
Second Side.
25 sanaṁ tathâ chchhatraṁ(ttraṁ) var-âsvâ(śvâ) vara-vâraṇâḥ | bhûmi-dânasya
chihnâni phalaṁ svarggas-tath=aiva cha || [10*] Va(ba)hubhir-vvasudhâ
[datt]â râ-
26 jabhê(bhi)ḥ Sagar-âdibhir=yasya yasya yadâ[1] bhûmis=tasya tadâ[2] tadâ phalam ||
[11*] Prâg=dattâṁ bhûmiṁ viprêbhyô yatnâd=raksha Yudhishṭhira | mahyâṁ
ma-
27 hîbhṛitâṁ śrêshṭha dânâch=chhrêyô-nupâlana[m] || [12*] Âsphôṭayanti pitaraḥ
pravalganti pitâmahâḥ | bhûmi-dâtâ kulê jâ-
28 taḥ sa naḥ santârayishyati || [13*] [3]Ghôrâś=cha dâruṇâḥ pâsâ(śâ) n=
ôpasarppanti bhûmi-daṁ |(||) [14*] Pitaraḥ pitṛilôka-sthâ dêva-
29 lôkê divaukasaḥ | santarppayanti dâtâraṁ bhûmêḥ prabhavatâṁ vara || [15*]
Gâm=êkâṁ svarṇṇam-êka[ṁ*] ra(cha) bhûmêr-apy=êkam=aṁgu-
30 laṁ [|*] haran=narakam=âyâti yâvad-âhûtasaṁplavaṁ || [16*] Vindhya-âṭavîshv=atôyâsu
su(śu)shka-kôṭara-vâsinaḥ | kṛishṇasarppâ [h]i
31 jâyantê yê haranti vasunva(ndha)râm || [17*] Shashṭhiṁ(shṭiṁ) varsha-
sahasrâṇi sva[r]ggê vasati bhûmi-daḥ | âchchhêtvâ(ttâ) ch=ânumantâ va(cha)
tâ-
32 ny=êva narakaṁ(kê) vaśê(sê)t || [18*] Sva-dattâṁ para-dattâ[ṁ] vâ yô harêta
vasudhva(ndha)râṁ | sa vishṭhâyâṁ kṛimir=bhûtvâ pitṛibhiḥ sa-
33 ha pachyatê || [19*] Patanty=asrû(śrû)ṇi [ru]datâṁ dînânâm=api sîdatâṁ |
Vrâ(brâ)hmaṇânâṁ hṛitê kshêtrê hatyâttvipurushaṁ[4] ku-
34 laṁ || [20*] Mahâpurôhita-ṭhakkura-śrî-Vâmu(su)dêvaḥ | mahâpurôhita-śrî-Śrîdharaḥ |
dharmmâdhikaraṇika-śrî-Ma-
35 sivaraḥ[5] | daivâgârika-śrī-Kêsa(śa)vapadumâ || saṁ(śaṁ) khadhâri-śrî-Va(vâ)ma-
hariḥ | paṇḍita-śrî-Rânvû(ndhû)kaḥ | upâdhyâ-
36 ya-śrî-Risikêsaḥ | upâdhyâya-śrî-Ânûkaḥ | upâdhyâ[ya*]-śrî-Sihaḍaḥ | paṇḍita-śrî-
Sâṁkhâkaḥ | daivajña-
37 śrî-Ratichha(ka)raḥ | va(ṭha)kkura-śrî-Dêvapâlaḥ | mahâkshapaṭalika-śrî-
Mahira(cha)ndaḥ | âshṭavarggika-śrî-Jâ-
38 gûkaḥ | karaṇkâyashtha-śrî-Vaṇapâlaḥ[6] | mahâtthâ[sâ]sanika-[7]śrî-Mahîkaḥ[8] |
sa(ma)hâsâdhanika-śrî-
39 Harîpâlaḥ || [9]Sarvva-pâtra-parijñâ[n]âd=dattṁ tâmrasya paṭṭakam || Khânitaṁ
paṇḍita-śrî-Rênvû(ndhû)kêna ||
__________________
[1] This word was originally omitted and is engraved on the margin at the top.
[2] This word also is engraved on the margin at the top wrongly for tasya.
[3] Half of this verse has been omitted by the writer.
[4 ] Read hanyât=tri-purushaṁ.
[5] Read -Śaśidharaḥ.
[6] Possibly the reading may be -Varṇapâlaḥ.
[7] The vowel â of the akshara tthâ may have been struck out. The akshara in brackets is faintly engraved ;
it looks as if originally sa had been engraved and as if this had been either struck out or altered to sâ. Read mahârtthaśâsanika-(?).
[8] Originally -Mâhîkaḥ was engraved, but the â of mâ is struck out.
[9] This is half a Slôka.
|