EPIGRAPHIA INDICA
30 jñit[âm] [|*] tatas=tat-pûrvva-Chôḷ-âkhyaḥ prakhyâta-bhu-
31 ja-vikramaḥ || [9*] Tad-vaṁśê Siddhi-bhûpâlaḥ pâlayâm=[â]
32 sa mêdinîm [|*] yadîya-dôḥ-pad-âyattam=artthi-pratyartthi-jî-
33 vitam [|| 10*] Tad-vaśê(ṁśa) jas=sahaja-jitvara-satva(ttva)-râśiś=śatru-kshi-
34 tîśvara-yaśaś-śiśirâṁśu-Râhuḥ [|*] śrî-Nallasiddhi-nṛipa-
35 tir=yyam=upêtya kântan=dik(g) dakshiṇâ gaḷita-ka(kâ)ñchi-guṇâ
36 babhûva || [11*] Tasy=Airasiddhi-nṛipatis=sahajaḥ kanî-
37 yân dûram=nirasya kalim=asya punaḥ-pravêśam [|*]
38 rôddhum pravṛitta iva yaḥ prachuraṁ yaśa[ḥ*] svan=dik-
39 sîmasu sphaṭika-sâla-nibham babandha || [12*] Asy=â-
40 bhavann=avani-maṇḍala-rakshitâraḥ putrâs=traya[ḥ*] sphurita-pau-
41 rusha-bhûshaṇâs=tê [|*] yair=anvitaḥ prasavitâ suchira[ṁ]
42 vyarâjat=têjômayair=iva nijair=nnayanais=Trinêtra[ḥ] [|| 13*]
43 Jyâyân=êshân(shâ)=Manmasiddh-îśvaraḥ kshmâṁ kshâ-
44 r-âmbhôdhi-śyâma-sîmâṁ śaśâsa [|*] nity-ôda-
45 ñchad-yad-yaśaḥ-pañjar-ântar=vvyôma dhyâmaṁ kôkila-
46 tvaṁ bibhartti || [14*] Tan-madhyamas=tad=anu Betta-nṛip â-
47 bhidhânaś=śântas[1]=tapôbhir=avadhîrita-bhôga-
48 vâñchhaḥ [|*] jyêshṭhê gatê divam=anâkulam=êva râ-
49 jyan=nikshiptavân=api kanîyasi Tammusi-
50 ddhau[2] || [15*] Jayati vipula-bhûbhṛid-vaṁśa-janmâ suvṛitta.
51 ḥ parichita-guṇa-gumphas=samphas-sambhavan-nâyaka-
52 śrîḥ [|*] suchiram-avani-bhûshâ Tammusiddh-âbhiddhâna-
53 s=sarasa-madhura-mûrttiś=chêtanaḥ kô=pi hâraḥ |[| 16*] Sa
54 Śrîdêvyâm=Êṛasiddhi-kshitîśâj=jâta[ḥ*] śrîmân=Ma-
55 nmasiddh-ânujanmâ [|*] dhâtrîm=êtân=trâyamâṇas=sama-
56 stâm=ast-ârâtis=Tammusiddhi-kshamâpaḥ || [17*] Asmai
57 Pâśipurêśâya Śak-âbdê dhîrayâyini [|*] grâmê-
58 shv=asya nṛipa-grâhyaṁ prâdâd=âyam=aśêshi(sha)taḥ [|| 18*] Grâma-
59 ñ=cha dattavân=asmai Kaivaṇṭûr-iti viśrutam [|*] sva-
60 pura-śrêshṭhinâm prîtyai sô=yam=atr=aiva va-
61 tsarê [||19*] Êtat kshôṇ[î*]bhṛitâm=aṁśu-jaṭâ-
62 lair[3]=mmakuṭair=dhṛitam [|*] jaga[t*]-traya-prasiddhasya Tammusi-
63 ddhasya śâsanam || [20*] Yatnêna dharmma-saraṇiḥ pa-
64 rirakshaṇîyâ s=êyam bhavatbhi(dbhi) r=akhi-
65 lair[4]=iti Tammusiddhaḥ [|*] âgâminaḥ praṇaya-
66 tê[5] nṛipatîn=ajasran=dûran-natêna śirasâ na-
67 śarâsanêna || [21*] Svasty=astu [||]
TRANSLATION.[6]
(Verse 11.) In his (i.e. king Siddhi’s) family was born the glorious king Nallasiddhi, the
model (of a man) of innate, conquering energy, (a very) Râhu to the moon-like fame of hostile
_______________________________
[1] After sa, the engraver seems to have originally engraved some other akshara.
[2] The first component of the sign for an stands at the end of the preceding line.
[3] The sign for ai stands at the end of the preceding line.
[4] The sign for ai stands at the end of the preceding line.
[5] The sign for ê stands at the end of the preceding line.
[6] Only the verses which are not found in the Tiruvâlaṅgâdu inscription have been translated here. Verse 18
also has been omitted here, because it differs from verse 21 of the Tiruvâlaṅgâḍu inscription only with respect to
the name of the god.
|