The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

TWO GRANTS FROM DASPALLA

15 samādisa(śa)ti [cha | *] viditam=astu bhavatāṁ sarvata[ḥ*] śivam=a-
16 smākaṁ(ka)m=anyat ētada(tad)-vishaya-samva(mba)ddha-Kōṅkaïrā-grā-
17 ma[ḥ*] chatu[ḥ*]-si(sī)mā-parichchhina(nnaḥ) mātā-pitrōr=ātmanaś=cha puṇy-ābhivṛidha- (ddha)-
18 yē salila-dhārā-pura[ḥ*]śa(sa)rēṇa vidhinā Maüdgalla1-gōtrāya
19 Vaidhavya2-pravarāya Vājasēna3-charaṇāya Mādhna4-śākh-ādhyāya-
20 ni Madhyadeśa-prativa(ba)ddha-bhaṭa(ṭṭa)grāma-Khaḍuvāvallī-vinirggataḥ(ta)-

>

Second Plate ; Second Side

21 Santōshamādhava-vāstavya-bhaṭa(ṭṭa)-Madhusu(sū)danasya naptā(ptrē) bhaṭa(ṭṭa)-Nīla-[5]
22 kaṇṭhasya suta(tāya) bhaṭa-Ājapālaḥ[6] Viśu(shu)kha(va)-saṁkrānti-pañchamyā[ṁ*] Ra-
23 vi-dinē Mṛi[ga*]śira(rō)-nakshatrēṇa grāmō=yaṁ[7] tāmvra(mra)-śāsani(nī)kṛitya prada-
24 ta(tta)ḥ yāvata(vach)-chandr-ārka-tā[ra*]kaḥ ā(a)-cha(chā)ṭa-bhaṭa-pravēśēna sarv-āvā(bā)- dhā-
25 varjitēn=ākaratvēna bhuñjadbhi[ḥ*] dharma-gauravāt pratipāla-
26 nīya[ḥ | *] ā(a)smat-kula-kramam=udārhadbhi[8] ānaiś=cha dānam=i-
27 dam=asmad=anumōdanīyaṁ(yam | ) uktañ-cha dharma-śāstrēshuḥ(shu |) Va(Ba)hubhir= vasu-
28 dhā dattā rājabhis=Sagar-ādibhi[ḥ*] | yasya yasya yadā bhūmis=tasya
29 tasya tadā phalaṁ(lam || 4) Mā bhū[d=a*]-phala-śaṅkā vaḥ para-datē(tt=ē)ti pārthivā[..
30 sva-dānāt=phalam=ānantya[ṁ*] para-datā(tt-ā)nupālanē [|| 5*] Sva-dattā[ṁ *] para-

Third Plate

31 dattām=vā(ttāṁ vā) yō harēta vasundharāṁ(rām | ) sa vishṭhāyāṁ kṛimir=bhu(r=bhū)tvā pitṛi-
32 bhi[ḥ*] saha pachyati(tē) || [6*] Satyaṁ yajña-hutaṁ ch=aiva yat-kiñchi[d*] dharma-sañchaya- [ḥ*] |
33 ārdha-āṅgalēna[9] simāyā haraṇēna prana(ṇa)sya(śya)ti || [7*] Sa(Sha)shṭhi(shṭi)-varsha-sa-
34 hasrāṇi svargē vasati bhu(bhū)midaḥ | ākshēptā ch=ānumantā cha tānai(ny=ē)va

_________________________________________________

[1] Read Maudgalya.
[2] Read try-ārshēya-pravarāya. The Maudgalya gōtra has three pravaras, viz., Aṅgiras, Bharmyaśva and Mudgala.
[3] Read Vājasanēya.
[4] Read Mādhyandina-śākh-ādhyāyinē.
[5] Originally nīlva was engraved.
[6] Read bhaṭṭ-Ājapālāya.
[7] The context does not require this expression.
[8] Read ºdāharadhir=anyaiś=cha.

Home Page

>
>