The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

BANGAON PLATE OF VIGRAHAPALA III ; REGNAL YEAR 17

10 Dikpālaiḥ kshiti-pālanāya dadhataṁ dēh[ē] vibhaktān=guṇān śrīmantaṁ janayāmva(mba)- bhūva tanayaṁ Nārāyaṇaṁ sa prabhuṁ(bhum) | yaḥ kshōṇīpatibhiḥ śirō-maṇi-ruchāślishṭ-āṁghri-
11 pīṭh-ōpala[ṁ*] nyāy-ōpāttam=alaṁchakāra charitaiḥ svair=ēva dharm-āsanaṁ(nam) || [6*] Tōyāśay[air]=jaladhi-mūla-gabhīra-ga[r]bhai[r]=dēvālayaiś=cha kula-bhūdhara-tulya-kaksh- aiḥ | vikhyā-
12 ta-kirttir=abhavat=tanayaś=cha tasya śrī-Rājyapāla iti madhyamalōkapālaḥ || [7*] Tasmāt= pūrva-kshitidhrān=nidhir=iva mahasāṁ Rāshṭrakūṭ-ānvay-ēndōs=Tuṅgasy=ōttuṅga-mau-
13 lē[r]=duhitari tanayō Bhāgyadēvyāṁ prasūtaḥ [|*] śrīmān=Gōpāladēvaś=chirataram=avanēr= ēka-patnyā iv=aikō bhartt=ābhūn= naika-ratna-[dyu]ti-khachita-chatuḥ-sindhu-chitr-āṁśu-
14 kāyāḥ || [8*] Yaṁ svāminaṁ rāja-guṇair=anūnam=āsēvatē chārutay=ānuraktā | utsāha-mantra- prabhu-śakti-lakshmīḥ pṛithvī[ṁ*] sapatnīm=iva śīlayantī || [9*] Tasmād=va(d=da)bhūva śa(sa).
15 vitu[r]=vasu-kōṭi-varshī |[1] kālēna chandra iva Vigrahapāladēvaḥ | nēttra-priyēṇa vimalēna kalāmayēna yēn=ōditēna dalitō bhuvanasya tāpaḥ || [10*] Ha-
16 ta-sakala-vipakshaḥ saṅgarē vā(bā)hu-darpād=anadhikṛita-viluptaṁ rājyam=āsādya pitryaṁ- (tryam) | nihita-charaṇa-padmō bhubhū(bhūbhu)jā[ṁ*] mūrdhni tasmād=abhavad= avanipālaḥ śrī-Mahī-
17 pāladēvaḥ || [11*] Tyajan=dōsh-āsaṅga[ṁ*] śirasi kṛita-pādaḥ kshitibhṛitāṁ vitan[v]an sarvv- āśāḥ prasabham=uday-[ā]drē[r]=iva raviḥ [|*] hata-dh[v]āntaḥ snigdha-prakṛitir=anurāgau- (g-ai)ka-va-
>
18 sati[ḥ*] sutō dhanyaḥ puṇyair=ajani Nayapālō narapatiḥ || [12*] Pītaḥ sajjana-lōchanaiḥ smara- ripōḥ pūjāsu raktaḥ sadā |[2] saṁgrāmē dhavalō=’dhikaś=cha Haritaḥ
19 kālaṁ(laḥ) kulē vidvishāṁ(shām) | chāturvvarṇṇa(rṇya)-samāśrayaḥ śi(si)ta-yasa(śa)ḥ-pūrai[r]= jjagad=rañjayan |[2] śrīmad-Vigrahapāladēva-nṛipatiḥ puṇyai[r]=jjanānām=abhūta(bhūt) || [13*] Dēśē prāchi pra-
20 chura-payasi svachchham=āpīya tōyaṁ svairaṁ bhrāntā(ntvā) tad-anu Malay-ōpatyakā- chandanēshu | kṛitvā sāndrair=Marushu jaḍatā[ṁ*] śīkarair=abhra-tulyāḥ Prālēyādrēḥ kaṭakam=abha-
21 jan=yasya sēnā-gajēndrāḥ || [14*] Sa khalu Bhāgīrathī-patha-pravarttamāna-nānāvidha-nau- vāṭaka-saṁpādita-sētuva(ba)ndha-nihita-śaila-śikhara-śrēṇī-vibhramāt |[2] nirati-
22 śaya-ghana-ghanāghana-ghana-ghaṭā-śyāmāyamān-vāsara-lakshmī-samāravdha(bdha)-santata- jalada-samaya-sandēhāt |[2] udīchīn-ānēka-narapati-prābhṛitīkṛit-āpramēya-haya-
23 vāhinī-khara-khur-ōtkhāta-dhūlī-dhūsarita-dig-antarālāt |[2] paramēśvara-sēvā-samāyāt-āśēsha- ja[mvū](bmū)dvīpa-bhūpāl-ā[na*]nta-pādāta[3]-bhara-named-avanēḥ |[2]
24 Kāñchanapura-samāvāsi[tā*]t śrīmaj-jaya-skandhāvārāt paramasaugatō mahārājādhirāja-śri- man-Nayapāladēva-pād-ānudhyātaḥ paramēśvaraḥ paramabhaṭṭārakō
25 mahārājādhirāhaḥ śrī-Vigrahapāladēvaḥ kuśalī | Tīrabhuk[t]au Hōd rēya-vaishayika-Vasu- kāvarttāt | yath-ōtpatyā(ttyā) pañcha-śatik-ā[ṁ]śē ||[4] || ||

_________________________________________________

[1] The daṇḍa is superfluous.
[2] The daṇḍa is unnecessary. Similarly the daṇḍas further on, mostly in lines 25-41, are superfluous.
[3] A letter has been cancelled between ta and bha.
[4] There is a conventional floral design between the first two pairs of daṇḍas, while the space between the second and third pairs is left vacant.

Home Page

>
>