|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
BANGAON PLATE OF VIGRAHAPALA III ; REGNAL YEAR 17
10 Dikpālaiḥ kshiti-pālanāya dadhataṁ dēh[ē] vibhaktān=guṇān śrīmantaṁ janayāmva(mba)-
bhūva tanayaṁ Nārāyaṇaṁ sa prabhuṁ(bhum) | yaḥ kshōṇīpatibhiḥ śirō-maṇi-ruchāślishṭ-āṁghri-
11 pīṭh-ōpala[ṁ*] nyāy-ōpāttam=alaṁchakāra charitaiḥ svair=ēva dharm-āsanaṁ(nam) || [6*]
Tōyāśay[air]=jaladhi-mūla-gabhīra-ga[r]bhai[r]=dēvālayaiś=cha kula-bhūdhara-tulya-kaksh-
aiḥ | vikhyā-
12 ta-kirttir=abhavat=tanayaś=cha tasya śrī-Rājyapāla iti madhyamalōkapālaḥ || [7*] Tasmāt=
pūrva-kshitidhrān=nidhir=iva mahasāṁ Rāshṭrakūṭ-ānvay-ēndōs=Tuṅgasy=ōttuṅga-mau-
13 lē[r]=duhitari tanayō Bhāgyadēvyāṁ prasūtaḥ [|*] śrīmān=Gōpāladēvaś=chirataram=avanēr=
ēka-patnyā iv=aikō bhartt=ābhūn= naika-ratna-[dyu]ti-khachita-chatuḥ-sindhu-chitr-āṁśu-
14 kāyāḥ || [8*] Yaṁ svāminaṁ rāja-guṇair=anūnam=āsēvatē chārutay=ānuraktā | utsāha-mantra-
prabhu-śakti-lakshmīḥ pṛithvī[ṁ*] sapatnīm=iva śīlayantī || [9*] Tasmād=va(d=da)bhūva
śa(sa).
15 vitu[r]=vasu-kōṭi-varshī |[1] kālēna chandra iva Vigrahapāladēvaḥ | nēttra-priyēṇa vimalēna
kalāmayēna yēn=ōditēna dalitō bhuvanasya tāpaḥ || [10*] Ha-
16 ta-sakala-vipakshaḥ saṅgarē vā(bā)hu-darpād=anadhikṛita-viluptaṁ rājyam=āsādya pitryaṁ-
(tryam) | nihita-charaṇa-padmō bhubhū(bhūbhu)jā[ṁ*] mūrdhni tasmād=abhavad=
avanipālaḥ śrī-Mahī-
17 pāladēvaḥ || [11*] Tyajan=dōsh-āsaṅga[ṁ*] śirasi kṛita-pādaḥ kshitibhṛitāṁ vitan[v]an sarvv-
āśāḥ prasabham=uday-[ā]drē[r]=iva raviḥ [|*] hata-dh[v]āntaḥ snigdha-prakṛitir=anurāgau-
(g-ai)ka-va-
18 sati[ḥ*] sutō dhanyaḥ puṇyair=ajani Nayapālō narapatiḥ || [12*] Pītaḥ sajjana-lōchanaiḥ smara-
ripōḥ pūjāsu raktaḥ sadā |[2] saṁgrāmē dhavalō=’dhikaś=cha Haritaḥ
19 kālaṁ(laḥ) kulē vidvishāṁ(shām) | chāturvvarṇṇa(rṇya)-samāśrayaḥ śi(si)ta-yasa(śa)ḥ-pūrai[r]=
jjagad=rañjayan |[2] śrīmad-Vigrahapāladēva-nṛipatiḥ puṇyai[r]=jjanānām=abhūta(bhūt)
|| [13*] Dēśē prāchi pra-
20 chura-payasi svachchham=āpīya tōyaṁ svairaṁ bhrāntā(ntvā) tad-anu Malay-ōpatyakā-
chandanēshu | kṛitvā sāndrair=Marushu jaḍatā[ṁ*] śīkarair=abhra-tulyāḥ Prālēyādrēḥ
kaṭakam=abha-
21 jan=yasya sēnā-gajēndrāḥ || [14*] Sa khalu Bhāgīrathī-patha-pravarttamāna-nānāvidha-nau-
vāṭaka-saṁpādita-sētuva(ba)ndha-nihita-śaila-śikhara-śrēṇī-vibhramāt |[2] nirati-
22 śaya-ghana-ghanāghana-ghana-ghaṭā-śyāmāyamān-vāsara-lakshmī-samāravdha(bdha)-santata-
jalada-samaya-sandēhāt |[2] udīchīn-ānēka-narapati-prābhṛitīkṛit-āpramēya-haya-
23 vāhinī-khara-khur-ōtkhāta-dhūlī-dhūsarita-dig-antarālāt |[2] paramēśvara-sēvā-samāyāt-āśēsha-
ja[mvū](bmū)dvīpa-bhūpāl-ā[na*]nta-pādāta[3]-bhara-named-avanēḥ |[2]
24 Kāñchanapura-samāvāsi[tā*]t śrīmaj-jaya-skandhāvārāt paramasaugatō mahārājādhirāja-śri-
man-Nayapāladēva-pād-ānudhyātaḥ paramēśvaraḥ paramabhaṭṭārakō
25 mahārājādhirāhaḥ śrī-Vigrahapāladēvaḥ kuśalī | Tīrabhuk[t]au Hōd rēya-vaishayika-Vasu-
kāvarttāt | yath-ōtpatyā(ttyā) pañcha-śatik-ā[ṁ]śē ||[4] || ||
_________________________________________________
[1] The daṇḍa is superfluous.
[2] The daṇḍa is unnecessary. Similarly the daṇḍas further on, mostly in lines 25-41, are superfluous.
[3] A letter has been cancelled between ta and bha.
[4] There is a conventional floral design between the first two pairs of daṇḍas, while the space between the second
and third pairs is left vacant.
|
\D7
|