|
South
Indian Inscriptions |
|
|
Contents |
Index
|
Introduction
|
Contents
|
List of Plates
|
Additions and Corrections
|
Images
|
Contents |
Chaudhury, P.D.
|
Chhabra, B.ch.
|
DE, S. C.
|
Desai, P. B.
|
Dikshit, M. G.
|
Krishnan, K. G.
|
Desai, P. B
|
Krishna Rao, B. V.
|
Lakshminarayan Rao, N., M.A.
|
Mirashi, V. V.
|
Narasimhaswami, H. K.
|
Pandeya, L. P.,
|
Sircar, D. C.
|
Venkataramayya, M., M.A.,
|
Venkataramanayya, N., M.A.
|
Index-By A. N. Lahiri
|
Other
South-Indian Inscriptions
|
Volume
1
|
Volume
2
|
Volume
3
|
Vol.
4 - 8
|
Volume 9
|
Volume 10
|
Volume 11
|
Volume 12
|
Volume 13
|
Volume
14
|
Volume 15
|
Volume 16
|
Volume 17
|
Volume 18
|
Volume
19
|
Volume
20
|
Volume 22 Part 1
|
Volume
22 Part 2
|
Volume
23
|
Volume
24 |
Volume
26
|
Volume 27 |
Tiruvarur
|
Darasuram
|
Konerirajapuram
|
Tanjavur |
Annual Reports 1935-1944
|
Annual Reports 1945- 1947
|
Corpus Inscriptionum Indicarum Volume 2, Part 2
|
Corpus Inscriptionum Indicarum Volume 7, Part 3
|
Kalachuri-Chedi Era Part 1
|
Kalachuri-Chedi Era Part 2
|
Epigraphica Indica
|
Epigraphia Indica Volume 3
|
Epigraphia Indica Volume 4
|
Epigraphia Indica Volume 6
|
Epigraphia Indica Volume 7
|
Epigraphia Indica Volume 8
|
Epigraphia Indica Volume 27
|
Epigraphia Indica Volume 29
|
Epigraphia Indica Volume 30
|
Epigraphia Indica Volume 31
|
Epigraphia Indica Volume 32
|
Paramaras Volume 7, Part 2
|
Śilāhāras Volume 6, Part 2
|
Vākāṭakas Volume 5
|
Early Gupta Inscriptions
|
Archaeological
Links
|
Archaeological-Survey
of India
|
Pudukkottai
|
|
|
EPIGRAPHIA INDICA
KALIDINDI GRANT OF EASTERN CHALUKYA RAJARAJA I
[43] jabhiḥ Sagar-ā[di*]bhiḥ [|*] yasya yasya yadā bhūmis=tasya tasya tadā phala[ṁ](lam) || [15*]
Bhūmiṁ yaḥ pratigṛihṇāti yaś=cha bhūmi[ṁ*] prayachchhati | ubhau tau puṇya-karmāṇau
niyataṁ svarga-gāmi-
[44] nau || [16*] Gām=ēkāṁ svarṇṇam=ēkañ=cha bhūmēr=apy=arddham=aṅgulaṁ(lam) | haran=
narakam=āyāti yāvad=āhu(hū)ta-saṁplavam || [17*] Shash[ṭ]i-va[r]sha-sahasrāṇi sva[r]gē
mōdati bhūmidaḥ | ākshēptā ch=ānu-
[45] mantā cha tāny=ēva narakē vasēt || [18*] Sva-dattāṁ paradattāṁ vā yō harē[ta*] vasundharām
| sa visā(shṭhā)yā[ṁ*] kṛimi[r]=bhūt[v]ā pitṛibhiḥ saha pachyatē || [19*] Sarvān=ētān=
bhāvinaḥ pā[r]thivēndrā[n*]
[46] bhūyō bhūyaḥ prā[r]thayaty=ēsha Rāmaḥ | sāmānyō=yan=dha[r]ma-sōtu[r]=nṛipāṇā[ṁ]
kālē kālē pālanīyaḥ kramēṇa || [20*] Iti kamala-dal-āmvu(mbu)-vindu-lōlā[ṁ*] śriyam=
anuchintya manushya-
[47] jīvitañ=cha | sakalam=idam=udāhṛitañ=cha vu(bu)ddhyā(ddhvā) nahi purushaiḥ para-kīrttayō vilōpyā iti[1] Śrīmān Vigrahapālaḥ |[2] kshitipatir=akarōt |[2] sva-dēhajanmā-
[48] naṁ(nam | ) sa-śrī-Prahasitarājaṁ |[2] mantriṇam=iha śāsanē dūtaṁa(tam) || [22*] ||[3] Pōshalī-
grāma-niryāta-śrīmān-Hrīdēva[4]-su(sū)nunā | ida[ṁ*] śāsanam=utkīrṇṇa[ṁ*] śrī-Śaśidēvēna[5]
śilpi-
[49] nā ||[6] [23*] || Krōḍāñchān=niriyāya Kāchchha iti yaḥ sad-Vā(d-Brā)hmaṇānāṁ sthitis=tasmād=
Gōhaṇakō dvij-ōttama-gṛiham[7]=viśrāma-bhūr=yajvanāṁ(nām) | asmād=Iddhaha!=ēti
yatra Viva-
[50] dau(dō) Yōgēśvarō yat-sutaḥ khyātas=Tuṅga itō=pi nirmmala-yaśā Ghaṇṭīśa-nām=ātmajaḥ
[|| 24*] Yō Gauḍ-ādhipatēr=asīma-guṇa-bhū rājñō[8] vidhēyō diśām=bhūpālēshu vidhāya
[51] maitryam=asamaṁ sant[u]shṭa-chitt-āchitaḥ [|*] kṛitvā śāsanatma(m=ē)tad=ātma-dbha(ha)-
lataḥ kām=apy=avanya(ndhya)-sthitiṁ viśrāmāya cha dīna-duḥkhita-janasy=ābhūd=jh=
aiv=āśra[ma*]m || [25*]
_________________________________________________
|
\D7
|