The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

Chaudhury, P.D.

Chhabra, B.ch.

DE, S. C.

Desai, P. B.

Dikshit, M. G.

Krishnan, K. G.

Desai, P. B

Krishna Rao, B. V.

Lakshminarayan Rao, N., M.A.

Mirashi, V. V.

Narasimhaswami, H. K.

Pandeya, L. P.,

Sircar, D. C.

Venkataramayya, M., M.A.,

Venkataramanayya, N., M.A.

Index-By A. N. Lahiri

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

MASER INSCRIPTION OF A SULKI CHIEF

TEXT

[Metres : Vv. 1, 4, 6, 7, 23 and 24 Anushṭubh ; vv. 2, 3, 8 and 11 Sragdharā ; vv. 5, 9, 12, 13, 16, 17, 18, 19, 21, 22 and 25 Śārdūlavikrīḍita ; v. 10 Upajāti ; v. 14 Āryā ; vv. 15 and 20 Vasantatilakā.]

1 Ōm[1] [ || *] Namaḥ Śaṁbhavē || Sā jayaty=asakṛid=Dēvī mātṛikā lōka-viśrutā | yay=ā- kār-ādibhir=vvarṇṇair=vvyāptaṁ sarvvaṁ charācharam || [1 || *] Dṛishṭvā kaṁṭhē surakshāṁ madana-phala-yutāṁ bhūta-vidrāvaṇ-ākhyāṁ pāṇau va(ba)ddhāṁ priyāyā vishadhara-dama[nā (Symbol) | ]

2 kṛityaṁ Nīhāra-patnyāḥ sakalam=idam=iti pratyajan=pannag-ādīn=Gaurī-vakrāṁvu(ktr- āmbu)j-āliḥ prakiratu duritaṁ chaṁdra-śē(śī)rshō Bhavō vaḥ || [2 || *] Ātmany= ātmānam=ēva sphaṭika-vad=amalē paśyataḥ svair=upāyaiḥ svargaukaḥ-prārthanē=pi (Symbol)

3 pātō dvidhā vaḥ | Kāmē=saṁprāpta-kāmē bhṛiśa-kapiśa-jaṭā-dhūma-varttēḥ kṛiśānuḥ Śaṁbhōr=aṁbhōja-garbha-chchhavir=iva Girij-āsy=ēṁdu-viṁvē(bimbē) punātu || [3 || *] Haṁttu Haimādri-kanyāyā bhrukuṭir=duritāni vaḥ | patikē Jāhnavīṁ dṛishṭvā kōpa-rakt= āti[(Symbol) || ] [4 || *] [(Symbol)]

4 [m=ē]chchhatō nanu purā svarggaukaśāṁ(sāṁ) svāminō Dhātuḥ pāṇi-puṭa-chyut-ōdaka- lavād=dhīrō­­=bhavad=bhūtalē | Śulkī-vaṁśa-mahōdayō=hita-kṛitāṁ sākshād=Yamō bhūbhṛitāṁ Bhāradvāja iti prasiddha-mahimā granthi-trika-ālaṁkṛi[taḥ ||] [5 || * ] (Symbol)

5 [vaṁ]śē tārādhipa-prabhē | Śulk-ānvaya-dharaḥ śrīmān=Narasiṁhō=bhavan=nṛipaḥ || [6 || *] Sa Viḍa-dvādaś-ādhīśaḥ Kulagrāmē=vasach=chiram | Gōlahaṭṭyāṁ tu Chāṇa- kyām=ēlāpura-samīpataḥ || [7 || *] Prādād=vaidhavya-dīkshāṁ chatura-Kalachuri- kshmābhṛi (Symbol)

>

6 (Symbol) p[ē ?]dē sakala-guṇa-yutah=Kṛishṇarāj-ājñayā yaḥ | vistīrṇṇ-aji-dhvaj-āḍhya-pravara- vidhi-kṛitē maṁḍap-āṁtaḥ praviśya krōdh-āgniṁ pūjya[2] samyag-ghata-kari-rudhir-ājyēna khaḍga-śru(sru)ch=aiva || [8 || *] Garjjitvā guru dūram=unnati-bhṛi (Symbol)

7 ─dhi gajasya dāna-samayē saṁjāyatē=ṇur=mmadaḥ | pushp-āḍaṁva(ba)rayā janāya dadati prāyaḥ phalāni drumā n=ōtsēkō na saadō na kāla-haraṇaṁ dānasya yasy=ābhavat || [9||*] Kṛiś-āśay=ātyaṁta-viruddha-tāpayā vi[paṁ] (Symbol)

8 ─[śi]līmukh-āsvādita-va(ba)ṁdhujīvayā yasy=āri-nārī śaradā viḍaṁvi(bi)tā || [10 || *] Tasmād=vair-ībha-kuṁbha-sthala-dalana-paṭuḥ Kēsar=īti prajānāṁ bharttā jātō Guṇāḍhyaḥ kshitisura-śaraṇaṁ kshāṁti-bhṛit=sūnṛita-jñaḥ | jitvā yō [yō] (Symbol)

9 (Symbol) Kṛishṇarājē Lāṭēśam Kach[chh]avāham samada (Symbol) || [11 || *] ─ ─ va(ba)ddha-jaṭā-kalāpam=uchitaṁ prēt-ādhivāsa-kriyaṁ tīkshṇ-ōd- bhāsita-śūla-dārita-chitaṁ bhasm-āvar[ū]ksha-chchhavi [ | ] (Symbol)

10 (Symbol) m=Umāpatēr=iva vapur=yad=vidvishāṁ maṁdiram || [12 || *] Kēśaḥ snigdha- (Symbol)

_________________________________________________

[1] Expressed by a symbol.
[2] Better read pūjayitvā hata-kari-, etc.

Home Page

>
>