|
North
Indian Inscriptions |
|
|
KOLHAPUR INSCRIPTION OF VIJAYADITYA.
7 ntâ-vaidhavya-dîkshâ-gurôḥ sakaḷa-darśana-chakshushaḥ śrîmad-Gaṇḍarâdityadêvasya priya-tanayaḥ |1
8 svasti samadhigatapaṁchamahâśabda-mahâmaṇḍaḷêśvaraḥ | Tagara-puravarâdhîśvaraḥ | śrî-Śiḷâ-
9 hâra-narêndraḥ nija-viḷâsa-vijitha-dêvêndraḥ Jîmûtavâhan-ânvaya-prasûtaḥ. | śauryya-vikhyâtaḥ |
10 suvarṇṇa-garuḍa-dhvajaḥ yuvatîjana-Makaradhvajaḥ nirddaḷita-ripu-maṇḍalika-darppaḥ | maruvaṁka-sarppaḥ |
11 ayyana-siṁgaḥ | sakaḷa-guṇa-tuṁgaḥ | ripu-maṇḍaḷî(ḷi)ka-bhairavaḥ | vidvishṭa-gaja-kaṇṭhîravaḥ |
12 iḍuvarâdityaḥ | kaliyuga-Vikramâdityaḥ | rûpa-Nârâyaṇaḥ | nîti-vijita-Châ-
13 râyaṇaḥ | giri-durggalaṁghanaḥ | vihita-virôdhi-vaṁghanaḥ | śanivâra-
siddhiḥ | dharmm-aika-buddhiḥ | Mahâ-
14 lakshmîdêvî-labdha-varaprasâdaḥ | sahaja-kastûrik-âmôdaḥ | êvamâdi-nâmâvaḷî-
15 virâjamâna-śrîmad-Vijayâditydêvaḥ | Vaḷavâḍa-sthira-śibirê sukha-saṁkathâ-vinôdêna râjyaṁ ku-
16 rvvâṇaḥ | Śaka-varshêshu paṁchashashṭy-uttara-sahasra-pramitêshv-atîtêshu
pravarttamâna-Duṁ-
17 dubhi-saṁvatsara-Mâgha-mâsa-paurṇṇimâsyâṁ Sôma-vârê | sômagrahaṇa-purvva-nimi-
18 ttam=Âjiragekholl-ânugata-Hâvina-Hêrilage-grâmê | sâmanta-Kâmadêvasya haḍapa-
19 vaḷêna śrî-Mûlasaṁgha-Dêsîyagaṇa-Pustakagachchh-âdhipatêḥ Kshullakapura-śrî-Rûpanârâyaṇa-ji-
20 nâlay-âchâryyasya śrîman-Mâghanandisiddhântadêasya priya-chchhâ[t*]trêṇa | sakaḷa-guṇaratna-pâtrêṇa |
21 Jina-padapadma-bhṛiṁgêṇa | viprakula-samuttuṁga-raṁgêṇa | svîkṛita-sadbhâvêna | Vâsudêvêna |
22 kâritâyâḥ vasatêḥ śrî-Pârśvanâthadêvasy=âshṭavidh-ârchchan-ârtthaṁ | tach-chaityâlaya-khaṇḍa-
23 sphuṭita-jîrṇṇ-ôddhâr-ârtthaṁ | tatratya-yatînâṁm=âhâra-dân-ârtthaṁ2 cha |
tatr=aiva grâmê
24 Kûṇḍi-daṇḍêna nivarttana-chaturttha-bhâga-pramitaṁ kshêtraṁ | dvâdaśa-hasta-sammitaṁ gṛiha-nivêśanaṁ
25 cha | tan=Mâghanandisiddhântadêva-śishyâṇâṁ Mâṇikyanandipaṇḍitadêvânâṁ |
pâdau prakshâlya dhârâ-pû-
26 rvvakaṁ sarvva-namasyaṁ sarvva-bâdhâ-parihâram=â-chandr-ârkka-târaṁ sa-śâsanaṁ
dattavân ||
27 Tad=âgâmibhi-|r=asmad-vaṁśyai-|r=anyaiś=cha | râjabhi-|r=âtma-sukha-puṇya-yaśas-santati-vṛiddhim=abhilipsubhiḥ |3 sva-
28 datti-nirvviśêshaṁ pratipâdanîyam=iti || Śânta-rasakke4 tâne neley=âda
29 Jina-prabhu tanna 5daiva-|m=aśrânta-guṇakke tâne neley=âda tapônidhi
Mâghanandi-saiddhântika-
30 yôgi tanna guru |6 tann=adipaṁ vibhu Kâmadêva-sâmaṁtan=id=uttamatvam=idu
31 puṇyam=id=unnati Vâsudêvana ||
_________________________________
__________________________________________________________________________________________
......1 This sign of punctuation and all the others which occur in lines 8-25 are superfluous, because
the
words from têshu in l. 6 up to dattavân in l. 26 form a single sentence. The word svasti at the
commencement
of l. 8 is put in parenthetically to mark, as it were, the proper beginning of the grant.
......2 Read -yatînâm=âhâra-.
......3 All the signs of punctuation in this line are superfluous.
......4 Metre : Utpalamâlikâ.
......5 Read daivam=.
......6 This sign of punctuation is superfluous.
|
\D7
|