|
North
Indian Inscriptions |
|
|
BHADANA GRANT OF APARAJITA.
30 tmajô bhûbhujaḥ ||(|) dân-ânaṁdita-vandi-vṛinda-vadanair=âva(ba)ddha-kôlâhalô
yasya tyâga-mahôtsava-vṛi(vya)-
31 [ti]karô n=âdy=âpi vi[śr]âmyati || [19*] 1Anavarata-dâna-śîlaḥ pratâpavân=nîti-
vid=yasô(śô)-nilayaḥ | sû-
32 nus=tasya Mṛigânka(ṅka)ḥ śrîmân=Aparâjitô jâtaḥ || [20*] 2Krûr-ârâti-yamaḥ
sukîrtti-bhavanaṁ kalpa-dru[ma]ḥ prâ-
33 rthinâṁ sthânaṁ nêtra-mu(su)khasya vai (dhai)rya-jaladhiḥ saukhyasya kand-
âṁkuraḥ [|*] sad-vidyâ-nilayaḥ kalâ-ma[dhu]-sa-
34 rin=nîtau cha Vâchaspatiḥ sadva(ddha)rma-druma-bhûmir=uttama-matir=Lakshmî-
nivâs-âsyadaḥ3 || [21*] 4Vis[ṛita]-ma[t]i-
35 vivêkî5 dharma-tannishṭha-chittî5 vai(vi)[vu(bu)]dha-jana-nishêvyaḥ
sa(śa)ttrunô(mâ)ttr[ê*] savaryaḥ [|*] sakala-guṇa-ni[vâ]saḥ
36 prârthinâṁ pûrit-âsô(śô) ripuvara-kari-si[ṁ]hô râja-dhuryaḥ prasiddaḥ || [22*]
Ruchira-sutanu-bhâsaḥ(sa-)prô[lla]-
37 sat-sanni[vê ?]saḥ(śô) Nirupama-nija-kîrttiḥ(tti-)[vy]âpta-lôkatrayô yaḥ [|*] api
śa(sa)kala-kalânâm=â[śra]yô
Second Plate ; Second Side.
38 nikka(shka)laṁkô mahita-charita-bhâghyaḥ sâdhit-âśêsha-sa(śa)ttruḥ || [23*] Yasya6
pratâya(pa)-tâpita-dushṭâ sa7
39 na vidyatê sa(śa)ttruḥ [|*] bhûyô(pô)=nyô raja-guṇair=mahitair=âstâṁ tad-
abhyadhikaḥ || @ || [24*] Iti pûrvvaṁ śrî-Mâ-
40 nyakhêṭak-âvâsita-paramabhapû(ṭṭâ)raka-mahârâj[â*]dhirâjaḥ- p a r a m ê ś v a r a - ś r î m a t -
Kṛishṇarâjadêva-pâ-
41 dânudhyâta-paramabhaṭṭâraka-mahârâjâdhirâja-paramêśvara-śrîmat-Khoṭṭigadêva-pâdanu-
dhyâ[ta*]-
42 paramabhaṭṭâraka-mahârâjâdhirâja-paramêsva (śva)ra-śrîmat-Kakkaladêva-saṁjâta-vyapâ-
ya-nashṭa-bhrashṭa-
43 Raṭṭa-râjyê sva-têjô-nubhâvât samadhigatapaṁchamahâśavda(bda)-mahâsâmant-
âdhipati-Tagarapura-pa-
44 ramêsva(śva)ra-Śîlâra-narêṁdra-Jîmûtavâhan-ânvyaprasûta-Suvarṇṇaga r u ḍ a d h v a j -
Âbhimânamahôdadhi-Ma-
45 lagalagaṇḍa-Gaṇakaṁdarppa-Sahajavidhyâdhara-8Aparadigvadhûtilaka-Nannisam u d r a -
Pratâpamârtta-
46 ṇḍa-Saṇivâravijay9-âdi-samastarâjâvalîsamalaṁkṛita-maharâmaṇḍalêsva (ś v a) r a-ś r î m a d -
Aparâji-
47 tadêvarâjaḥ sarvvânn=êva10 yathâsamva(mba)dhyamânna(na)kân(n=) âgâmi-grâma-bhôktṛi-sâmanta-râjapu-
48 tra-purapati-tṛi(tri)vargga-sthâna-pabhṛiti-pradhân-âpradhâna-janô(nâ)n praṇati-pûjâ-
samâdai(dê)śaiḥ samanu-
49 vô(bô)dhayaty11=astu vaḥ saṁviditaṭ yathâ || Chalâ12 vibhûtiḥ kshaṇa-bhaṁgi
yauvanaṁ Kṛitânta-dant-ântara va-
__________________________________________________________________________________________
......1 Metre : Âryâ.
......2 Metre : Śârdûlavikrîḍita.
......3 Read -âspadam.
......4 Metre : Mâlinî.
......5 Read -vivêkô and -chittô. I believe tannishṭha to be used here in the sense of tatpara.
......6 Metre : Âryâ.
......7 Raed -dushṭasya samô (?).
......8 Read ºdhar-Âpara’.
......9 Read -Śaniº.
......10 Read sarvvân=êva.
......11 Originally ºyati or ºyatyi was engraved, but the sign for i is struck out.
......12 Metre : Vaṁśastha.
|
\D7
|