|
North
Indian Inscriptions |
|
|
TORKHEDE PLATES OF GOVINDARAJA.
Second Plate ; Second Side.
27 Sarvvadêva-sutaḥ tathâ Sarvvadêva Mudgala-sagôttraḥ tathâṁ1 Nêvaḥ
tathâ2 tat-sutô Gôva tathâ Bhâullaḥ Vatsa-sagôttraḥ
28 tathâ Gôvaśarmmaḥ tathâ Aṇahâdityaḥ tathâ Nâsêṇaḥ tathâ Gôvaḥ
Gautama-sagôttraḥ Drôṇa-
29 sutaḥ tathâ Âditya Pârâśara-sagôttraḥ tathâ Liṁbâditya Âgnêya-samâna-sa-
30 gôttraḥ tathâ Yôgaḥ Sa(śa)ṁḍila-sagôttraḥ tathâ Agniśarmmaḥ tathâ
Nêvarêvaḥ Mudgala-sagôttraḥ
31 tathâ Nâgaḥ Mâdhara-sagôttraḥ tathâ Nâṇasaraḥ tathâ Rêvasamaḥ
tathâ Bhâulla Yaugana-sagôttraḥ
32 tathâ Nêvâditya Bharadvâja-sagôttraḥ tathâ Îśvaraḥ Kauśa-sagôttraḥ
tathâ Bappasvâmi tathâ
33 Gôvaśarmmaḥ Vârshṇêya-sagôttraḥ tathâ Śivâdityaḥ tathâ Dêvahaṭaḥ
tathâ Sîhaḥ Lâvâ-
34 yaṇa(na)-sagôttraḥ tathâ Naṁnnaḥ3 Kâtyâyana-sagôttraḥ tathâ Mâtṛi-śûraḥ tathâ Mahêśvaraḥ
35 Âgnêya-samâna-sagôttraḥ tên=âtm-âṅśô Nâina-dauhittrâya dattaḥ tathâ
Lallaḥ Bharadvâ-
36 ja-sagôttraḥ tathâ tasy=aiva bhrâtâ Jajjukaḥ tathâ Dattaḥ Saundâna-sagôttraḥ tathâ
37 Agniśarmmaḥ Âgnêya-samâna-sagôttraḥ tathâ Nêvâdityaḥ tathâ
Saṁbaüraḥ
38 Kauśa-sagôttraḥ tathâ Jajjukaḥ Vârshṇêya-sagôttraḥ tathâ Âdityaḥ
Gautama-sagôttraḥ
39 tathâ Âdityachîhallakaḥ Sôma-sutaḥ tath4=Âgniśa[r*]ma Mudgala-
sagôtra Rêva Âgnêya-samâna-sagôttra
.Third Plate.
40 Sîharakhî-dvâdaś-ântarggata-Gôvaṭṭaṇ-âbhidhânô grâmaḥ sa-hira-
41 ṇy-âdânaḥ sa-daṇḍa-daśâparâdhaḥ sa-sîmâ-paryyantaḥ sa-tîrtthaḥ Mêshu(?)valli-
42 kâ-prâvêśukaḥ samasta-râjakîyânâm=a-hasta-prakshêpaṇîyô bhûmi-
43 chchhiddra-nyâyên=âdya vijaya-saptamyâm-udak-âtisarggêṇa pratipâdi-taḥ [|*] yata-
44 s=tatô=sya na kaiśchid=vyâsêdhê pravarttitavyam=âgâmi-bhaddra-nṛipati-bhir=apy=anityâ-
45 ṇy(ny)=aiśvaryyâṇy=asthiraṁ mânushyaṁ sâmânyañ=cha bhûmi-dâna-phalaṁ tad-apaharaṇa-pâpaṁ
__________________________________________________________________________________________
......1 Read tathâ.
......2 The words tathâ tat-sutô Gôva stand above the line, and seem to have been added subsequently. There is
no mark to shew exactly where they belong ; but their intended place seems here, rather than after Bhâullaḥ Vatsa-sagôttraḥ.
......3 Read Nannaḥ.
......4 The words tath=Âgniśa[r*]ma Mudgala-sagôtra stand below the line ; and the omission to double the
in sagôtra seems to shew conclusively that they were added subsequently. Here, again, there is no mark to shew
exactly where they belong ; but their intended place seems to be where I have put them.
|
\D7
|