The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

2 [ṅga-pīna][1]-kucha-kuṅkuma-bhasma-bhinnaṁ sṛi(śṛi)ṅgāra-raudra-rasayōr=iva sarggam=ēkaṁ- (kam) || [1*] Dēvasya Sū[ka]-
3 [ra-tanōs=ta][2]nayaḥ Pṛithivyāṁ jātō va(ba)bhūva nṛipatir=Nnarak-ābhidhānaḥ | jitvā Śatakratu-puraḥ[sa]-
4 [ra-dikpatī]n[3] yaḥ Prāgyōtishā[4]-puri chirāya sasāsa[5] rājyaṁ(jyam) || [2*] Tasy=ātmajaḥ samabhavad=Bhagada-
5 [tta-nā[6]]mā dhām-ādhikō nṛipati-mauli-nighṛishṭa-pādaḥ | yat-saṁgara-śrama-visī(shī)dad- asīma-śaurya[ṁ]
6 [mū]rchchhā priy=ēva parirabhya raraksha Bhīmaṁ(mam) || [3*] Tasmina(smin) mahī- pati-kulē Kulaśaila-kalpaḥ Prāchī-
7 [pa]ti-pratikṛitir=nṛipatir=vva(bba)bhūva | śrī-Vra(Bra)hmapāla iti viśruta-nāmadhēyō dhyē- yō dvi-
8 [shā]ṁ guṇavatāñ=cha bhay-ānurāgaiḥ || [4*] Prādurvva(rbba)bhūva suta-ratnam=anūna- dhāmā śrī-Ratnapā-
9 [la] iti tasya yathārtha-nāmā | yasy=āsa saṁgara-jitō nṛipa-chakra-mauli-mālā-dharē
10 [cha]raṇa ēva mahīpa-lakshmīḥ || [5*] Tasy=ātmajō=jani Purandarapāla-nāmā dhām-aika- bhū-
11 s=sa sukṛitī yuvarāja ēva | sāyujyam=āpa vidhi-viparyayataḥ[7] pitṛīṇām=utpādya sādhu- chari[taṁ]
12 sutam=Indrapālaṁ(lam) || [6*] Rājā chirāya sa mahīṁ praśasā(śā)sa samyak śakti-traya- prathita-śaurya-vi[n]i-
13 rjjit-āriḥ | ishṭaiḥ prahṛishṭa-Va(Ba)labhit-kratubhiḥ kṛitīnām=agrēsaraḥ Smara iva pramadā- janānāṁ(nām) [|| 7*]
14 Tasy=ātmabhūr=abhavad=apratima=pratāpō Gōpāla ity=avanipāla-kula-pradīpaḥ | yaḥ sīmni śau-
15 rya-dhanināṁ guṇināṁ vadānya(nyō) dākshiṇya-puṇya-vidushāṁ vasati sma lōk[ē] || [8*] Tasmād=va(d=ba)bhūva tanayaḥ pitṛi-
16 harsha-pālaḥ śrī-Harshapāla iti sādhu-jan-ōpagītaḥ | samprāpya chāru-charutaṁ chiram=āpa sa[khya]-

>

Second Plate, First Side

17 [sau]khy-āmṛitaṁ Kamalayā saha Bhāratīyath(yam) || [9*] Santarppitāḥ samasa-bhūmishu yēna sa(śa)śvat khaḍga[8]-prahāra-da-
18 lit-āhita-kumbhi-kumbhiḥ | rakshōga[9]ṇā[ḥ*] prachura-phēna-vimiśram=aśram=ushṇ-ō- shṇam=āśu tṛishitāḥ paritaḥ piva(ba)nti [|| 10*]

_____________________________________________________________

[1] The restoration here and in the following lines is based on the reading of the Śubhaṅkarapāṭaka grant.
[2] Only traces of sta remain.
[3] The letter is partially extant.
[4] Read Prāgjyōtishāº. The more familiar form of the name is Prāgjyōtisha.
[5] Read śaśāsa.
[6] The letter is only partially extant.
[7] Read vidhi-paryayataḥ for the sake of metre.
[8] The Śubhaṅkarapāṭaka inscription reads śastra (Kāmarūpaśāsanāvalī, p. 153).
[9] The letter ga isill-formed.

Home Page

>
>