EPIGRAPHIA INDICA
2 [ṅga-pīna][1]-kucha-kuṅkuma-bhasma-bhinnaṁ sṛi(śṛi)ṅgāra-raudra-rasayōr=iva sarggam=ēkaṁ-
(kam) || [1*] Dēvasya Sū[ka]-
3 [ra-tanōs=ta][2]nayaḥ Pṛithivyāṁ jātō va(ba)bhūva nṛipatir=Nnarak-ābhidhānaḥ | jitvā
Śatakratu-puraḥ[sa]-
4 [ra-dikpatī]n[3] yaḥ Prāgyōtishā[4]-puri chirāya sasāsa[5] rājyaṁ(jyam) || [2*] Tasy=ātmajaḥ
samabhavad=Bhagada-
5 [tta-nā[6]]mā dhām-ādhikō nṛipati-mauli-nighṛishṭa-pādaḥ | yat-saṁgara-śrama-visī(shī)dad-
asīma-śaurya[ṁ]
6 [mū]rchchhā priy=ēva parirabhya raraksha Bhīmaṁ(mam) || [3*] Tasmina(smin) mahī-
pati-kulē Kulaśaila-kalpaḥ Prāchī-
7 [pa]ti-pratikṛitir=nṛipatir=vva(bba)bhūva | śrī-Vra(Bra)hmapāla iti viśruta-nāmadhēyō dhyē-
yō dvi-
8 [shā]ṁ guṇavatāñ=cha bhay-ānurāgaiḥ || [4*] Prādurvva(rbba)bhūva suta-ratnam=anūna-
dhāmā śrī-Ratnapā-
9 [la] iti tasya yathārtha-nāmā | yasy=āsa saṁgara-jitō nṛipa-chakra-mauli-mālā-dharē
10 [cha]raṇa ēva mahīpa-lakshmīḥ || [5*] Tasy=ātmajō=jani Purandarapāla-nāmā dhām-aika-
bhū-
11 s=sa sukṛitī yuvarāja ēva | sāyujyam=āpa vidhi-viparyayataḥ[7] pitṛīṇām=utpādya sādhu-
chari[taṁ]
12 sutam=Indrapālaṁ(lam) || [6*] Rājā chirāya sa mahīṁ praśasā(śā)sa samyak śakti-traya-
prathita-śaurya-vi[n]i-
13 rjjit-āriḥ | ishṭaiḥ prahṛishṭa-Va(Ba)labhit-kratubhiḥ kṛitīnām=agrēsaraḥ Smara iva pramadā-
janānāṁ(nām) [|| 7*]
14 Tasy=ātmabhūr=abhavad=apratima=pratāpō Gōpāla ity=avanipāla-kula-pradīpaḥ | yaḥ sīmni
śau-
15 rya-dhanināṁ guṇināṁ vadānya(nyō) dākshiṇya-puṇya-vidushāṁ vasati sma lōk[ē] || [8*]
Tasmād=va(d=ba)bhūva tanayaḥ pitṛi-
16 harsha-pālaḥ śrī-Harshapāla iti sādhu-jan-ōpagītaḥ | samprāpya chāru-charutaṁ chiram=āpa
sa[khya]-
Second Plate, First Side
17 [sau]khy-āmṛitaṁ Kamalayā saha Bhāratīyath(yam) || [9*] Santarppitāḥ samasa-bhūmishu
yēna sa(śa)śvat khaḍga[8]-prahāra-da-
18 lit-āhita-kumbhi-kumbhiḥ | rakshōga[9]ṇā[ḥ*] prachura-phēna-vimiśram=aśram=ushṇ-ō-
shṇam=āśu tṛishitāḥ paritaḥ piva(ba)nti [|| 10*]
_____________________________________________________________
[1] The restoration here and in the following lines is based on the reading of the Śubhaṅkarapāṭaka grant.
[2] Only traces of sta remain.
[3] The letter tī is partially extant.
[4] Read Prāgjyōtishāº. The more familiar form of the name is Prāgjyōtisha.
[5] Read śaśāsa.
[6] The letter nā is only partially extant.
[7] Read vidhi-paryayataḥ for the sake of metre.
[8] The Śubhaṅkarapāṭaka inscription reads śastra (Kāmarūpaśāsanāvalī, p. 153).
[9] The letter ga isill-formed.
|