EPIGRAPHIA INDICA
19 Dēvasya tasya mahishī pravarā satīnām=ātm=ānurūpa-kulajā Girij=ēva Śambhōḥ | Ratn-
ābhidhā vividha-puṇya-
20 pavitra-kīrttir=utkīrya śītakiranād=iva nirmmit=ābhūr || [11*] Putras=tayōr=abhavad=
amvu(mbu)dhi-mēkhalāyā bha[r]ttā bhuvaḥ(va)-
21 s=tribhuvan-ābharaṇa[ṁ] mahīpaḥ || (|) śrī-Dharmmapāla iti dharmmaparō=pi kāmam=
arthañ=cha pālayarē(ti) yaḥ prasamīkshya[1] kā-
22 laṁ(lam) |[| 12*] Nistrinsa[2]-ghāta-dalit-[ē]bha-vimukti(kta)-muktā-pushp-ōpahāra-ruchi-
rēshu raṇ-āṅgaṇēshu ||(| ) dēvaḥ paraṁ samara-sambha-
23 vayā viharttum=ēkaḥ śriyā vijayatē saha Dharmmapālaḥ |[| 13*] Pariṇayati ya ēkō bhūmim=
=ēk-ātapa-
24 ttrāṁ śaraṇam=upagatānām=ēkakō yaḥ śaraśya(ṇya)ḥ [ | ] jagati vidita-kīrttir=Dharmmapāl-
ābhidhānaḥ
25 sa jayati jita-vīr-ārāti-chakrō narēndraḥ || [14*] Prasthānakalasa-nāmnā kavinā gō-varṇṇa
māna-vai-
26 dyēna | rachitā praśastir=amalā rājñaḥ śrī-Dharmmapālasya || ||[3] [15*] Svasti Prāgjyōtish-
ādhipaty-asaṁkhyāt-ā-
27 pratihata-daṇḍa-kshapit-āśēsha-ripu-pakshaḥ(ksha)-śrī-vārāha-paramēśvara-paramabhaṭṭā-
raka-mahārājādhirāja-
28 śrīmad-dHarshapālavarmmadēva-pād-anudhyāta-paramēśvara-paramabhaṭṭāraka-mahārā-
jādhirāja-śrīmad-Dhā-
29 rmmapālavarmmadēva-pādāḥ kushalinaḥ[4] || || Purujī-vishay-āntaḥpāti-Digalaṇḍī-bhūmy-
apakṛishṭa-
30 dhānya-dvi[5]-sahasr-ōtpattika-Mērupāṭaka-bhūmau || || Yathāyathaṁ samupasthita-vishaya-
ka[ra*]ṇa-vya-
31 vahārika-pramukha-janapadān rāja-rājñī-rādhikṛitān=anay=api[6] rājanyaka-rājaputra-
rājaval[1]abha-pra-
Second Plate, Second Side.
32 [bhṛi*][tī]n yathākāla-bhāvinō=pi sarvvān mānanā-pū[r]vvaka[ṁ] samādisa(śa)nti viditam=
astu bhavatāṁ bhūmir=iyaṁ vāstu-
33 [kē]dāra-sthala-ja[7]l-ākara-gōprachār-āvashka(ska)r-ādy-upētā yathāsaṁsthā sva-sīm-ōddēśa-
paryantā hastiva(ba)ndha-naukāva(ba)ndha-
34 chaurōddharaṇa-dāṇḍapāśik-auparikara-nānā-nimitt-ōtkhēṭana-hasty-aśv-ōshṭra-gō-mahish-
ājāvika-prachāra-sa-ja-
_________________________________________________________
[1] The Śubhaṅkarapāṭaka inscription has susamīkshya (Kāmarupaśāsanāvalī, loc. cit.).
[2] Read nistriṁśa.
[3] The punctuation mark here (and also in lines 29, 30, 35 and 44) consists of two pairs of daṇḍas, and an ornamental design between them, looking like four Nandipadas.
[4] This word can be spelt with ś or sh as pointed out by Padmanātha Bhaṭṭāchārya (Kāmarūpaśāsanāvalī, p.
154 f., n. 8).
[5] Here duiº appears to be a mistake for shatº ; cf. line 43.
[6] Read rāṇak-ādhikṛitān=anyān=api.
[7] An ā-mātrā has been originally engraved after j through inadvertence.
|