EPIGRAPHIA INDICA
35 la-sthala-prabhṛitīn[1] vinivārita-sa[r*]vva-pīḍā śāsanīkṛitya || || Madhyadēś-ōdbhavō viprō
yajvā Vēd-āṅga[2]-pā-
36 ragaḥ | yōgī rathika Ummōkaḥ sarvva-śāstra-viśāra[da][ḥ*] || [16*] Kāsya(śya)pō=sau Yajurv-
vēdī Kānva(ṇva)-śākhō mahāmakhaḥ [|]
37 Agnishṭōm-ādibhir=yō(yā)gair=yēn=ēshṭāṁ va(ba)hudhā kila || [17*] Tasminn=adhvara-
dhūma-tīvra-vikala-vyālōla-pāṭhān vaṭūn[3]
38 k[r]īḍā-pañjara-saṁyataḥ sarid-uru-prajñā-nidhānaḥ |[4] śukaḥ[5] ||(|) [ya]nrā(tr=ā)sīt khalu
śīkshayan=mu-
39 hur=alaṁ[6] saṁsmārayan[7] śārikā āsan yanra(tra) cha lajjitāḥ punar=asi(pi)[8] viprāś=chiraṁ[7]
40 Tasya sūnur=abhūd=vīraḥ śā(śa)stra-śāstra-parāyaṇaḥ | nāmnā Vishṇur=iti khyātō bhuvi
Vishṇur=-i-
41 v=āparaḥ || [19*] Śambhōr=abhūd=yathā Gaurī Lakshmīr=iva Harēḥ priyā | tasy=āsīn=
Manōramā-nāma apar-ākhyā[9]
42 Manasvinī | [||] [20*] Tābhyām=ajāyata sutaḥ śrīmān=Mahāvā(bā)hur=iti viśrutaḥ | Mīmāns-
Ābhyāsa[10]-niḥśēsha-
43 dōsha-prōsi(shi)ta-mānasaḥ || [21*] Rājñā śrī-Dharmmapālēna rājyē prathama-vachchha-
(tsa)rē | dhānya-shaṭ-sasrikā[11] bhūmi-
44 r=ddattā tasya dvijanmanaḥ[12] || || [22*] Asyāḥ sīmā pūrvvēṇa Hākkēvaṭṭi-bhūḥ Phēṭṭasim-
mali-Digalaṇḍī-bhūḥ
45 Mērupāṭaka-dhā[13]-shaṭ-sahasrāṇi Bhaṭṭa-Mahāvā(bā)hu-bhujyamānāni | Purujyāṁ pūrvvēṇa
Saṁkhu[14]pāṭaka-bhūmau
46 kshētrāli-Vaṭavṛiksha-saha-sīmā | dakshiṇēna Arjjā[15]pāṭākī-bhūmau tad-vakrēṇa Bhalla(llā)-
chaṇa[16] vṛiksha-sīmā [|]
Third Plate
47 .................[17] sīmā dakshiṇēna ......................[18]
bhūmī vṛi(bṛi)had-āli[ḥ|*] Aśvas[tha](ttha)vṛiksha]-sī[mā] |
__________________________________________________________
[1] Read prabhṛitīnāṁ.
[2] Chaudhury and Bhattasali read Yajurvvēd-āṅga.
[3] Chaudhury reads this portion as vyālōla-yāmana-vatana and Bhattasali as vyālōla-yāmaṁ navaḥ.
[4] The punctuation mark is unnecessary here.
[5] Chaudhury does not read this as well as the next word.
[6] Bhattasali reads gurur=alaṁ and Chaudhury mudgaralaṁ.
[7] The rule of Sandhii has been neglected here.
[8] Bhattasali reads dhana-rasē which does not yield a satisfactory sense.
[9] [Reads Nēpur-ākhyā. The metre of the stanza is irregular.─D.C.S.]
[10] Read mīmāṁs-ābhyāsa.
[11] Intended for sahasrikā ; sasrikā is written perhaps for the sake of the metre.
[12] As the lower dot is not clear, instead of visarga the sign looks like an anusvāra. The sixth case had been used
here instead of the fourth case according to the rule vivakshāyāṁ shashṭhī.
[13] Read dhānya.
[14] Chaudhury reads Saṁkhaº.
[15] Chaudhury reads Ajjāº.
[16] Chaudhury reads Halāvaṇa. [He seems to be right.─D.C.S.]
[17] About ten letters here are obliterated completely.
[18] About five letters here are obliterated completely.
MGIPC─SI─8 DGA/55─23-2-57─450.
|