EPIGRAPHIA INDICA
27 t=krītvā dadau sarvvam-ētat=pāṅg-ādi-varjjitaṁ || [27*] Dēśē=nturaja-saṁjñē=nyad=grā-
mān=Maḍaka-saṁjñakāt | Gālīśanta-
28 ka-Vēllōra-Ma[jjhi]khaṇḍ-ādi-saṁjñakaṁ || [28*] Kshētra[ṁ*] pañcha-śataiḥ krītvā s-āghā-
ṭam=akaraṁ dadau | krītā pattiḥ [Ka]raḥ-
29 jāyāṁ śatād=grāmān=namasyakāṁ(n) || [29*] Pattiḥ paṁchāśatā krītā Pattayya-suta-Nāraṇāt |
Pattayya-suta-Tikka-
30 yyāt=pattiḥ paṁchāśat=āparā || [30*] Vṛi(Bṛi)had-Bhairava-gadyāṇa-paṁchakaṁ cha
śatāt-tātaḥ | ēvaṁ patti-trayaṁ prā-
31 dāt=s-āghāṭaṁ sa-namasyakaṁ (kam) || [31*] Nannapayyān=namasyaṁ cha Hoḍḍakhajjaṇa-
kaṁ krayāt | krītaṁ Nāyyēna ta-
32 smāt=tat=krītvā prādāch=chhatais=[tribhi]ḥ || [32*] Shaṭshashṭi-dēśajād=grāmā Ku(t=Ku)-
ḍattary-āhvayāt=tribhiḥ | śataiḥ Kōṁḍhalakaṁ krī-
33 tvā s-āghāṭam=akaraṁ dadau || [33] Tad-dēśa-Rāigrāmāt=sa Payyāvayya-ādi-saṁjñakaṁ
(kam) | kshētra[ṁ] s-ārddha-śatāt=krītvā s-āghāṭa-
34 m=akaraṁ dadau || [34*] Tad-gōtrēbhyō dvij-āgrēbhyō dvādaśabhyaḥ kramād=asau | pra-
kshālya charaṇa-dvaṁdva[ṁ*] dhdhā(dhā)rāpūrvva[ṁ] kriyā-yu-
35 taṁ (tam) || [35*] Kēlivarmmā dadau tāni kshētr-ōdyāna-gṛihāṇi cha | tat-santān-ōpabhōgār-
thaṁ yāvad-ā-chaṁdra-tārakaṁ (kam) || [36*] Sama-
36 yaś=cha kṛitas=tena kshētra-geh-āśṛi(śri)tas=tadā | phalaṁ vibhajya bhōktavyaṁ kshē-
tvaṁ(traṁ) sādhāraṇaṁ sadā || [37*] Sādhāraṇatvā-
Third Plate
37 t=kshētrāṇāṁ gṛihāṇāṁ dāma(na)-vikrayau | kurvvan=paṁchaśataṁ daṁḍyō gṛihṇan=
krētā=pi daṁḍa-bhāk || [38*] Bhāga-gṛihē vasa-
38 n=bhu[ṁ*]ktē tyaktvā gachchati yō gṛiha[ṁ*] | sthitās=tad-bhāgam=aśnīyu[r*=]ddaṁḍyō
[bhu]kt-āṁśa-yāchakaḥ || [39*] Asvāmika-gṛiha(hē)
39 sarvvaiḥ sthāpitō=bhyāgatō vasēt | pārśvastha-gṛiha-sammatyā śatan=daṁḍyō=nyathā
vasan | [| 40*] Gaṇḍagōpālādēva-
40 sya paritrāṇa-gataiḥ sa[dā] | kār[ya]n=dēva-dhanēn-āpi vyākhyānaṁ Bhāratī-gṛihē || [41*]
Lēkhak-āchārya-Vāgdēvī-pū-
41 jakasya gṛiha-traya[ṁ] | samarya(ya)ṁ laṁghayann=ēnaṁ rājñā daṁḍyō=shṭakaṁ śata-
[m*] || [42*] Sāmānyō=yaṁ dharmmē(mma)-sētur=nṛipāṇā[ṁ*] kā-
42 lē kalē pālanēyō bhavadbhiḥ | arvvān=ētān=bhāvinaḥ pārthiv-ēndrān=bhūyō bhūyō yā-
chatē
43 Rāmachandraḥ || [43*] Sva-dattā[ṁ*] paradantā(ttā)ṁ vā yō harēta vasuna(ndha)rāṁ (rām) |
shashṭir=vvarsha-sahasrāṇi vishṭhāyāṁ jā-
44 yatē kṛimiḥ || [44*] Va(Ba)hubhir=vvasudhā bhūktā rājabhiḥ sagar-ādibhiḥ | yasya yasya
yadā bhūmis=tasya tasya
45 tadā phalaṁ (lam) || [45*] Kṛitaṁ śrī-rā[ja]-guruṇā kavīnāṁ chakra[va]rttinā ! śrīmat-[Pa]
dmēyabhaṭṭēna śāśa(sa)naṁ lalit-ā-
46 ksharam || [46*] (Symbol) || Śōlēgh[r]=īti Maṭhagrāmā[t*] kshētraṁ kritvā dadāv=asau [|*] sa-
(śa)ta-dvayēna Bhāra-
47 tyai namasy-āghāṭa-saṁyutaṁ(tam) || [47*]
|