The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

27 t=krītvā dadau sarvvam-ētat=pāṅg-ādi-varjjitaṁ || [27*] Dēśē=nturaja-saṁjñē=nyad=grā- mān=Maḍaka-saṁjñakāt | Gālīśanta-
28 ka-Vēllōra-Ma[jjhi]khaṇḍ-ādi-saṁjñakaṁ || [28*] Kshētra[ṁ*] pañcha-śataiḥ krītvā s-āghā- ṭam=akaraṁ dadau | krītā pattiḥ [Ka]raḥ-
29 jāyāṁ śatād=grāmān=namasyakāṁ(n) || [29*] Pattiḥ paṁchāśatā krītā Pattayya-suta-Nāraṇāt | Pattayya-suta-Tikka-
30 yyāt=pattiḥ paṁchāśat=āparā || [30*] Vṛi(Bṛi)had-Bhairava-gadyāṇa-paṁchakaṁ cha śatāt-tātaḥ | ēvaṁ patti-trayaṁ prā-
31 dāt=s-āghāṭaṁ sa-namasyakaṁ (kam) || [31*] Nannapayyān=namasyaṁ cha Hoḍḍakhajjaṇa- kaṁ krayāt | krītaṁ Nāyyēna ta-
32 smāt=tat=krītvā prādāch=chhatais=[tribhi]ḥ || [32*] Shaṭshashṭi-dēśajād=grāmā Ku(t=Ku)- ḍattary-āhvayāt=tribhiḥ | śataiḥ Kōṁḍhalakaṁ krī-
33 tvā s-āghāṭam=akaraṁ dadau || [33] Tad-dēśa-Rāigrāmāt=sa Payyāvayya-ādi-saṁjñakaṁ (kam) | kshētra[ṁ] s-ārddha-śatāt=krītvā s-āghāṭa-
34 m=akaraṁ dadau || [34*] Tad-gōtrēbhyō dvij-āgrēbhyō dvādaśabhyaḥ kramād=asau | pra- kshālya charaṇa-dvaṁdva[ṁ*] dhdhā(dhā)rāpūrvva[ṁ] kriyā-yu-
35 taṁ (tam) || [35*] Kēlivarmmā dadau tāni kshētr-ōdyāna-gṛihāṇi cha | tat-santān-ōpabhōgār- thaṁ yāvad-ā-chaṁdra-tārakaṁ (kam) || [36*] Sama-
36 yaś=cha kṛitas=tena kshētra-geh-āśṛi(śri)tas=tadā | phalaṁ vibhajya bhōktavyaṁ kshē- tvaṁ(traṁ) sādhāraṇaṁ sadā || [37*] Sādhāraṇatvā-

>

Third Plate

37 t=kshētrāṇāṁ gṛihāṇāṁ dāma(na)-vikrayau | kurvvan=paṁchaśataṁ daṁḍyō gṛihṇan= krētā=pi daṁḍa-bhāk || [38*] Bhāga-gṛihē vasa-
38 n=bhu[ṁ*]ktē tyaktvā gachchati yō gṛiha[ṁ*] | sthitās=tad-bhāgam=aśnīyu[r*=]ddaṁḍyō [bhu]kt-āṁśa-yāchakaḥ || [39*] Asvāmika-gṛiha(hē)
39 sarvvaiḥ sthāpitō=bhyāgatō vasēt | pārśvastha-gṛiha-sammatyā śatan=daṁḍyō=nyathā vasan | [| 40*] Gaṇḍagōpālādēva-
40 sya paritrāṇa-gataiḥ sa[dā] | kār[ya]n=dēva-dhanēn-āpi vyākhyānaṁ Bhāratī-gṛihē || [41*] Lēkhak-āchārya-Vāgdēvī-pū-
41 jakasya gṛiha-traya[ṁ] | samarya(ya)ṁ laṁghayann=ēnaṁ rājñā daṁḍyō=shṭakaṁ śata- [m*] || [42*] Sāmānyō=yaṁ dharmmē(mma)-sētur=nṛipāṇā[ṁ*] kā-
42 lē kalē pālanēyō bhavadbhiḥ | arvvān=ētān=bhāvinaḥ pārthiv-ēndrān=bhūyō bhūyō yā- chatē
43 Rāmachandraḥ || [43*] Sva-dattā[ṁ*] paradantā(ttā)ṁ vā yō harēta vasuna(ndha)rāṁ (rām) | shashṭir=vvarsha-sahasrāṇi vishṭhāyāṁ jā-
44 yatē kṛimiḥ || [44*] Va(Ba)hubhir=vvasudhā bhūktā rājabhiḥ sagar-ādibhiḥ | yasya yasya yadā bhūmis=tasya tasya
45 tadā phalaṁ (lam) || [45*] Kṛitaṁ śrī-rā[ja]-guruṇā kavīnāṁ chakra[va]rttinā ! śrīmat-[Pa] dmēyabhaṭṭēna śāśa(sa)naṁ lalit-ā-
46 ksharam || [46*] (Symbol) || Śōlēgh[r]=īti Maṭhagrāmā[t*] kshētraṁ kritvā dadāv=asau [|*] sa- (śa)ta-dvayēna Bhāra-
47 tyai namasy-āghāṭa-saṁyutaṁ(tam) || [47*]

Home Page

>
>