The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

10 mād=Āmvra(mra)vaṇāt=Sāvināryō=smāt=sā(ch=chhā)nta-daivavit | tasmān=Mayyāla-daivajñō rājñāṁ sā[ṁ*]vatsarās=tv=amī || [10*] Vē-
11 ragrāmāt=Sōma-bhaṭṭas=tasmān=Mhālayya-dīkshitaḥ | tasmā[d=*] Dvivēd=Īśvar-āryō rājñān= dharmm-ādhikāriṇaḥ || [11*] Pa-
12 ramēśvara-sa[ṁ*]bhūtād=Bhaṭṭa-Nārāyaṇād=abhūt | Kēśav-āryō=tha Sōm-āryō bhūpā- nāṁ guravas=tv=amī || [12*] Grāmāt=Pi-

Second Plate ; First Side

13 [1][tpi]riyalād=Ajjam-āryō=smān=Nāga-daivavit | tasmād=Vāmana-bhaṭṭō=bhūd=rājñāṁ vaidy- āśvavādinaḥ || [13*] Grāmāt=Si-
14 rūrāt=Tikkayya-ghaisāsād=Vāman-āryakaḥ | tasmād=Ajjama-bhaṭṭō=bhūd=rājñām=ētē pur- ōhitāḥ || [14*] Kulatth[ā]-
15 lyāṁ Mhālap-āryas=tasman=Nārāyaṇ-āryakaḥ | tasmān=Mhālayya-vid=rājñāṁ vidyāyāṁ guravas=tv=amī || [15*] Tatr=aiva Mhā-
16 lap-āryō=nyas=tasmād=Bhaṭṭas=Trivikramaḥ | tasmān=Nārāyaṇ-āryō=mī rājñān=dharmm-ā- dhikāriṇaḥ || [16*] Grāmāt=Ka-
17 pilakād=Vāsal-āryād=Vātayya-vēdavit | tasmād=Ajjala-ghaisāsō Vēdē=mī paṭṭavarddha- nāḥ || [17*] Tatr=aiva Sā (Śā)nt[i-bha]-
18 ṭṭō=nyas=tasmāt=Pattayya-vēdavit | tasmād=Gōvinda-kramavid=yajvanāṁ paṭṭavardd- hanāḥ || [18*] Tatr=aiva Vēda-
19 dvaya-vid=Gōvindād=Vishṇu-paṇḍitaḥ | tasmād=Gōviṁda-dvivēdī yājñika-pravarās=tv= amī || [19*] Śaṁkhō
20 Bhāla[ṁ*]danaś=ch=aiva Bhāradvājō=tha Kauśikau[2] | Bharadvājō=tha Vatsaś=cha Śāṁḍi- lyau dva(Va)tsa-jā[s=tra]yaḥ || [20*] Kauśi-
21 kō-trir=amūny=ēsḥāṁ gōtrāṇi dvādaśa kra[mā]t ||[3] [21*] Śākē varsha-sahasrē=shṭāviṁśatyā saṁyutē Vyayē | Varshē Phālgu-
22 na-śuddhāyāṁ Trayōdaśyāṁ Gurōr=dinē || [22*] Gōpaka-sthē Tribhuvanamallē rājyaṁ praśāśa(sa)ti | Svāmi-kārāpaka
23 iva Kēlivarmmā tu da(dha)rmmadhīḥ || [23*] Purō[hi]ta-mahāmātya-svāmi-bhūpāla- sannidhau | nānā-dēśa-samāyāta-
24 Vrā(Brā)hmaṇān=sannidhāpya cha | [|24*] paura-jānapad-ānanta-nāgarān=sannidhāpya cha | Gōvadīv-ābhi[dhē] dēśē grāmē Raṭṭhōḍa-

Second Plate ; Second Side

25 Nēurē | Pūgīvanaṁ śatād=Dēvāt=krītvā prādān=namasyakaṁ (kam) || [25*][4] Kulatthāly- udbhavān=Mālapayyat=Sāmanta-putrakāt |
26 [5]?[Pa]la-grāmē tv=Asaul=īti śatāt=krītvā namasyakaṁ || [26*] Tad-grāmāt=Sōnnāra[jva]- vī-Chiṁchakhaṇḍ=īti pālaṇaṁ | śatā-

__________________________________________________

[1] The akshara tpi is engraved again inadvertently. So the place name must be Piriyala only.
[2] This akshara appears to have been engraved as kaḥ first and later corrected to kau.
[3] The two strokes here seem to denote the end of the verse which, however, contains only two pādas.
[4] The deficiency in verse 21 is made good by allotting six pādas to this verse.
[5] The letter pa looks like ē.

Home Page

>
>