EPIGRAPHIA INDICA
10 mād=Āmvra(mra)vaṇāt=Sāvināryō=smāt=sā(ch=chhā)nta-daivavit | tasmān=Mayyāla-daivajñō
rājñāṁ sā[ṁ*]vatsarās=tv=amī || [10*] Vē-
11 ragrāmāt=Sōma-bhaṭṭas=tasmān=Mhālayya-dīkshitaḥ | tasmā[d=*] Dvivēd=Īśvar-āryō rājñān=
dharmm-ādhikāriṇaḥ || [11*] Pa-
12 ramēśvara-sa[ṁ*]bhūtād=Bhaṭṭa-Nārāyaṇād=abhūt | Kēśav-āryō=tha Sōm-āryō bhūpā-
nāṁ guravas=tv=amī || [12*] Grāmāt=Pi-
Second Plate ; First Side
13 [1][tpi]riyalād=Ajjam-āryō=smān=Nāga-daivavit | tasmād=Vāmana-bhaṭṭō=bhūd=rājñāṁ vaidy-
āśvavādinaḥ || [13*] Grāmāt=Si-
14 rūrāt=Tikkayya-ghaisāsād=Vāman-āryakaḥ | tasmād=Ajjama-bhaṭṭō=bhūd=rājñām=ētē pur-
ōhitāḥ || [14*] Kulatth[ā]-
15 lyāṁ Mhālap-āryas=tasman=Nārāyaṇ-āryakaḥ | tasmān=Mhālayya-vid=rājñāṁ vidyāyāṁ
guravas=tv=amī || [15*] Tatr=aiva Mhā-
16 lap-āryō=nyas=tasmād=Bhaṭṭas=Trivikramaḥ | tasmān=Nārāyaṇ-āryō=mī rājñān=dharmm-ā-
dhikāriṇaḥ || [16*] Grāmāt=Ka-
17 pilakād=Vāsal-āryād=Vātayya-vēdavit | tasmād=Ajjala-ghaisāsō Vēdē=mī paṭṭavarddha-
nāḥ || [17*] Tatr=aiva Sā (Śā)nt[i-bha]-
18 ṭṭō=nyas=tasmāt=Pattayya-vēdavit | tasmād=Gōvinda-kramavid=yajvanāṁ paṭṭavardd-
hanāḥ || [18*] Tatr=aiva Vēda-
19 dvaya-vid=Gōvindād=Vishṇu-paṇḍitaḥ | tasmād=Gōviṁda-dvivēdī yājñika-pravarās=tv=
amī || [19*] Śaṁkhō
20 Bhāla[ṁ*]danaś=ch=aiva Bhāradvājō=tha Kauśikau[2] | Bharadvājō=tha Vatsaś=cha Śāṁḍi-
lyau dva(Va)tsa-jā[s=tra]yaḥ || [20*] Kauśi-
21 kō-trir=amūny=ēsḥāṁ gōtrāṇi dvādaśa kra[mā]t ||[3] [21*] Śākē varsha-sahasrē=shṭāviṁśatyā
saṁyutē Vyayē | Varshē Phālgu-
22 na-śuddhāyāṁ Trayōdaśyāṁ Gurōr=dinē || [22*] Gōpaka-sthē Tribhuvanamallē rājyaṁ
praśāśa(sa)ti | Svāmi-kārāpaka
23 iva Kēlivarmmā tu da(dha)rmmadhīḥ || [23*] Purō[hi]ta-mahāmātya-svāmi-bhūpāla-
sannidhau | nānā-dēśa-samāyāta-
24 Vrā(Brā)hmaṇān=sannidhāpya cha | [|24*] paura-jānapad-ānanta-nāgarān=sannidhāpya
cha | Gōvadīv-ābhi[dhē] dēśē grāmē Raṭṭhōḍa-
Second Plate ; Second Side
25 Nēurē | Pūgīvanaṁ śatād=Dēvāt=krītvā prādān=namasyakaṁ (kam) || [25*][4] Kulatthāly-
udbhavān=Mālapayyat=Sāmanta-putrakāt |
26 [5]?[Pa]la-grāmē tv=Asaul=īti śatāt=krītvā namasyakaṁ || [26*] Tad-grāmāt=Sōnnāra[jva]-
vī-Chiṁchakhaṇḍ=īti pālaṇaṁ | śatā-
__________________________________________________
[1] The akshara tpi is engraved again inadvertently. So the place name must be Piriyala only.
[2] This akshara appears to have been engraved as kaḥ first and later corrected to kau.
[3] The two strokes here seem to denote the end of the verse which, however, contains only two pādas.
[4] The deficiency in verse 21 is made good by allotting six pādas to this verse.
[5] The letter pa looks like ē.
|