The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

CHARTER OF VISHNUSHENA, SAMVAT 649

TEXT[1]

First Plate

1 Svasti [||*] Lōhāṭā-vāsakāt=paramabhaṭṭāraka-śrī-bāva-pād-ānudhyātō mahākārttākṛitika- mahādaṇḍanāyaka-mahāpratīhāra-mahāsāmanta-mahārāja-śrī-Vishṇushēṇaḥ
2 [ku]śālī [sa]rvvān=ēva svān=rāja-rājaputra-rājasthānīy-āyuktaka-viṇiyuktaka-śaulkika-chōrō- ddharaṇika-vailabdhika-chāṭa-bhaṭ-ādīn=anyāṁś=cha yathāsaṁbadhyamānakān=ādēśa- vikshēpa-kāriṇa[ḥ]
3 dhruv-ādhikaraṇaṁ cha samājñāpataty=āstu vaḥ saṁviditāṁ yathā vijñāptō=haṁ vaṇig- grāmēṇa yath=āsmākaṁ lōka-saṁgrah-ānugrah-ārtham=āchāra-sthiti-pātram-ātmīyaṁ prasādīkurvvantu [|*] tan=mayā bhūtapūrvvasya
4 janapadasy=ābhūtapūrvvasya cha parirakshaṇa-sannivēśanāy=ātmīyaṁ sthiti-pātraṁ pra- sādīkṛitaṁ(tam) [|*] yatra=ādau tāvat=prathamaṁ(mam) āputrakaṁ na grāhyaṁ(hyam) [|*] unmara-bhēdō na karaṇīyō rāja-purushēṇa | udbhāvaka-
5 vyavahārō na grāhyaḥ [|*] śaṅkayā grahaṇaṁ n=āsti | purush-āparādhē strī na grāhyā [|*] kshēm-āgni-samutthānē chhalō na grāhyaḥ [|*] svayaṁ hrasisē karṇṇē chhalō na grāhvaḥ [|*] artthi-pratyartthinā vinā vyavahārō na grāhyaḥ [|*]
6 āpaṇē āsanasthasya chhalō na grāhyaḥ [|*] gō-śakaṭaṁ na grāhyaṁ(hyam |) sāmanta-āmātya- dūtānām=anyēshāṁ ch=ābhyupāgamē śayanīy-āsana-siddhānnaṁ na dāpayet=sarvva[2] śrēṇīnām=ēk-āpaṇakō na dēyaḥ [|*] sarvva-śrē-
7 ṇībhiḥ khōvā-dānaṁ na dātavyaṁ(vyam |) rājakulē=dhikaraṇasya cha rāj-ārggahikā dēyā | anyēshām=adēyā | vārikasya hastē nyāsa kō na sthāpanīyaḥ [|*] para-vishayāt=kāraṇ-ābhyā gatō vāṇijakah=para-rēshē na grāhyaḥ [|*]
8 āvēdanakēna vinā utkrishṭī na grāhyā | vākpārushya-daṇḍapārushyayōḥ sākshitvē sārī na grāhyā | ḍhēṇkukaḍḍhaka-nīlaḍumphakāś=cha vishṭiṁ na kārayitavyāḥ [|*] prapāpū[ra]- ka-gōpālāḥ rājagrahēṇa na grāhyā[ḥ*] | grih-ā-

>

9 paṇa-sthitānāṁ mudrā-patraka-dūtakaiḥ sāhasa-varjjam=āhvānaṁ na karaṇīyaṁ(yam |) parēṇ=ārth-ābhiyuktānāṁ vāda-pratisamāsanē Yajña-satra(ttra)-vivāh-ādishu āhvānaṁ na kārayēt [|*] ṛin-ādān-ābhilēkhita-vyavahārē
10 a-kāshṭha-lōha-baddhēna kṛita-pratibhuvēna(bhuvā) guptir=upāsyā | varshāsu sva-vishayāt bīj-ārttham=āgataka-karshakāḥ svāminā na grāhyāḥ [|*] Āshāḍha-māsi Paushē cha drashṭa- vyaṁ māna-pautavaṁ(vam |) ādāne rūpakaḥ
11 sa-pādaḥ saha dhārmmikēṇa | a-saṁvādya vyavaharataḥ śulk-ādikaṁ cha dhāny-ādi pra- vēśayatō nishkāśayatō vā śulkam=ashṭa-guṇaṁ dāpyaḥ [|*] Pēṭavika-vārikēṇa paṁcha- rātrakē-paṁcha-rātrakē karttavyam=arggha-
12 nivēdanaṁ(nam |) a-nivēdayatō vinayē rūpakāḥ shaḍ=dhārmmikē pādaḥ [|*] Uttarakulika- vārikaiḥ māna-bhāṇḍa-mēya-gatē bahir=nna gantavyaṁ(vyam |) Uttarakulika-vārikāṇām= ēva karaṇa-saṁnidhau Chhātrēṇa trir=āghushitāna(nāṁ)
13 nirupasthānād=vinayē rūpaka-dvayaṁ sa-pādaṁ saha dhārmmikēṇa [|*] vyavahār-ābhilēkhi- taka-karaṇa-sēvakasy=ā-madhyāhnād=ūrdhvaṁ nirupasthitasya vinayō rāpakāḥ shaṭ=sa- pādās=saha dhārmmikēṇa [|*] ā-ma-
14 dhyāhnād=ūrdhvam=Uttarakulika-vārikāṇāṁ chhalō n=āsti | arggha-vaṁchanē rūpaka-trayaṁ sa-pādaṁ saha dhārmmikēṇa [|*] mudr-āpachārē vinayē rūpakāḥ shaṭ=sa-pādāḥ saha dhār- mmikēṇa | sthāvara-[vya]vahārē sāmantaiḥ

__________________________________________________

[1] From two sets of impressions preserved in the office of the Government Epigraphist for India.
[2] Better read dāpayēt | sarvva.

Home Page

>
>