EPIGRAPHIA INDICA
CHARTER OF VISHNUSHENA, SAMVAT 649
TEXT[1]
First Plate
1 Svasti [||*] Lōhāṭā-vāsakāt=paramabhaṭṭāraka-śrī-bāva-pād-ānudhyātō mahākārttākṛitika-
mahādaṇḍanāyaka-mahāpratīhāra-mahāsāmanta-mahārāja-śrī-Vishṇushēṇaḥ
2 [ku]śālī [sa]rvvān=ēva svān=rāja-rājaputra-rājasthānīy-āyuktaka-viṇiyuktaka-śaulkika-chōrō-
ddharaṇika-vailabdhika-chāṭa-bhaṭ-ādīn=anyāṁś=cha yathāsaṁbadhyamānakān=ādēśa-
vikshēpa-kāriṇa[ḥ]
3 dhruv-ādhikaraṇaṁ cha samājñāpataty=āstu vaḥ saṁviditāṁ yathā vijñāptō=haṁ vaṇig-
grāmēṇa yath=āsmākaṁ lōka-saṁgrah-ānugrah-ārtham=āchāra-sthiti-pātram-ātmīyaṁ
prasādīkurvvantu [|*] tan=mayā bhūtapūrvvasya
4 janapadasy=ābhūtapūrvvasya cha parirakshaṇa-sannivēśanāy=ātmīyaṁ sthiti-pātraṁ pra-
sādīkṛitaṁ(tam) [|*] yatra=ādau tāvat=prathamaṁ(mam) āputrakaṁ na grāhyaṁ(hyam) [|*]
unmara-bhēdō na karaṇīyō rāja-purushēṇa | udbhāvaka-
5 vyavahārō na grāhyaḥ [|*] śaṅkayā grahaṇaṁ n=āsti | purush-āparādhē strī na grāhyā [|*]
kshēm-āgni-samutthānē chhalō na grāhyaḥ [|*] svayaṁ hrasisē karṇṇē chhalō na grāhvaḥ [|*]
artthi-pratyartthinā vinā vyavahārō na grāhyaḥ [|*]
6 āpaṇē āsanasthasya chhalō na grāhyaḥ [|*] gō-śakaṭaṁ na grāhyaṁ(hyam |) sāmanta-āmātya-
dūtānām=anyēshāṁ ch=ābhyupāgamē śayanīy-āsana-siddhānnaṁ na dāpayet=sarvva[2]
śrēṇīnām=ēk-āpaṇakō na dēyaḥ [|*] sarvva-śrē-
7 ṇībhiḥ khōvā-dānaṁ na dātavyaṁ(vyam |) rājakulē=dhikaraṇasya cha rāj-ārggahikā dēyā |
anyēshām=adēyā | vārikasya hastē nyāsa kō na sthāpanīyaḥ [|*] para-vishayāt=kāraṇ-ābhyā
gatō vāṇijakah=para-rēshē na grāhyaḥ [|*]
8 āvēdanakēna vinā utkrishṭī na grāhyā | vākpārushya-daṇḍapārushyayōḥ sākshitvē sārī na
grāhyā | ḍhēṇkukaḍḍhaka-nīlaḍumphakāś=cha vishṭiṁ na kārayitavyāḥ [|*] prapāpū[ra]-
ka-gōpālāḥ rājagrahēṇa na grāhyā[ḥ*] | grih-ā-
9 paṇa-sthitānāṁ mudrā-patraka-dūtakaiḥ sāhasa-varjjam=āhvānaṁ na karaṇīyaṁ(yam |)
parēṇ=ārth-ābhiyuktānāṁ vāda-pratisamāsanē Yajña-satra(ttra)-vivāh-ādishu āhvānaṁ na
kārayēt [|*] ṛin-ādān-ābhilēkhita-vyavahārē
10 a-kāshṭha-lōha-baddhēna kṛita-pratibhuvēna(bhuvā) guptir=upāsyā | varshāsu sva-vishayāt
bīj-ārttham=āgataka-karshakāḥ svāminā na grāhyāḥ [|*] Āshāḍha-māsi Paushē cha drashṭa-
vyaṁ māna-pautavaṁ(vam |) ādāne rūpakaḥ
11 sa-pādaḥ saha dhārmmikēṇa | a-saṁvādya vyavaharataḥ śulk-ādikaṁ cha dhāny-ādi pra-
vēśayatō nishkāśayatō vā śulkam=ashṭa-guṇaṁ dāpyaḥ [|*] Pēṭavika-vārikēṇa paṁcha-
rātrakē-paṁcha-rātrakē karttavyam=arggha-
12 nivēdanaṁ(nam |) a-nivēdayatō vinayē rūpakāḥ shaḍ=dhārmmikē pādaḥ [|*] Uttarakulika-
vārikaiḥ māna-bhāṇḍa-mēya-gatē bahir=nna gantavyaṁ(vyam |) Uttarakulika-vārikāṇām=
ēva karaṇa-saṁnidhau Chhātrēṇa trir=āghushitāna(nāṁ)
13 nirupasthānād=vinayē rūpaka-dvayaṁ sa-pādaṁ saha dhārmmikēṇa [|*] vyavahār-ābhilēkhi-
taka-karaṇa-sēvakasy=ā-madhyāhnād=ūrdhvaṁ nirupasthitasya vinayō rāpakāḥ shaṭ=sa-
pādās=saha dhārmmikēṇa [|*] ā-ma-
14 dhyāhnād=ūrdhvam=Uttarakulika-vārikāṇāṁ chhalō n=āsti | arggha-vaṁchanē rūpaka-trayaṁ
sa-pādaṁ saha dhārmmikēṇa [|*] mudr-āpachārē vinayē rūpakāḥ shaṭ=sa-pādāḥ saha dhār-
mmikēṇa | sthāvara-[vya]vahārē sāmantaiḥ
__________________________________________________
[1] From two sets of impressions preserved in the office of the Government Epigraphist for India.
[2] Better read dāpayēt | sarvva.
|