EPIGRAPHIA INDICA
15 avasitasya vinaya(yō) rūpaka-śatam=ashṭ-ōttaraṁ 100 8 [|*] saṁvadanē rūpakāḥ chatushpa-
ñchāsat [|*] jayikē bhāshā phālāvanē chā(cha)[1] rūpaka-trayaṁ sa-pādaṁ(dam |) ullaṁbanē
karṇṇa-trōṭanē cha vinayō rūpakāḥ
16 saptavimsat(śatiḥ) [|*] vākpārushya-daṇḍapārushyayōḥ vinayē rūpakāḥ shaṭ=sa-pādāḥ [|*]
kshata-darsane rupakāḥ ashṭāchatvāriṁśat [|*] gavāṁ tauṇḍikē vi[ṁ*]śōpakāḥ paṁcha |
mahishyās=ta[d*]-dviguṇam |
Second Plate
17 madya-bhājanasya=āvalōkyē rūpakāḥ paṁcha [|*] prathama-bhājanē dhārmmi[kē] adhikara-
ṇasya rūpaka-dvaya[ṁ] s-ārdha[ṁ*] rū 2½ [|*] anāpṛishṭvā(chchhya) sandhayatō dvitīyē=
hani tad-dviguṇaṁ dāpyaḥ [|*] surā-kara[ṇa]-
18 sy=āvalōkyē rūpaka-trayaṁ dhārmmikē rūpakaḥ sa-pādaḥ rāj-ārgghikayā madya-chāturtha-
dvayaṁ 2 [|*] kāṁsya-dōsy-āyudhānāṁ(nām) Ā[shā]ḍhī[2]-paurṇṇamāsī-bharōlaka-nirōdhēna
graha-
19 naka-pravishṭaṁ bhavati | grahaṇakēshu daṇḍakō n=ānusaraṇīyaḥ [|*] rājakīya-gañjē Kalva-
pāla-vārikēṇa chāturttha-śōṭī-hastēna mēyaṁ muktvā n=ānyat=[ki]ṁchit=karaṇīyaṁ(yam |)
nīla=kuṭy-ādānaṁ [Ḍ]uṁphakēna
20 dēyaṁ rūpaka-trayaṁ rū 3 [|*] ikshu-vāṭ-ādānaṁ rūpakāḥ dvātriṁśat rū 30 2 dhārmikē
rūpaka-dvayaṁ sa-pādaṁ rū 2¼ [|*] alla-vāṭasy=ātō=rddh-ādānaṁ(nam |) yantra-kuṭy-
ādānaṁ rūpaka-trayaṁ rū 3 dhārmmikē rūpakaḥ
21 sa-pādaḥ [|*] varsha-paryyushitā vaṇijaḥ prāvēśyaṁ śulk-ātiyātrikaṁ na dāpanīyāḥ nairgga-
mikaṁ dēyaṁ(yam |) bhāṇḍa-bhṛita-vahitrasya śulk-ātiyātrikē |[3] rūpakāḥ dvādaśa |[3] rū 10 2
dhārumikē rūpakaḥ
22 sa-pādaḥ rū 1¼ [|*] mahish-ōshṭra-bharakasya rūpakāḥ paṁcha sa-pādāḥ rū 5¼ saha dhārmmi-
kēna(ṇa |) balīvardd-ādānaṁ rūpaka-dvayaṁ s-ārdhaṁ rū 2½ dhārmmikē pādaḥ ¼ [|*] gardda-
bha-bharak-ādānē rūpakaḥ
23 sa-pādaḥ rū 1¼ saha dhārmmikēna(ṇa |) atō=rddhēna pōṭṭalikā-sa[ṁ]kāchitak-ādānaṁ(nam |)
ayalambakasya viṁśōpakāḥ paṁcha |[3] ¼ [|*] pala-śatasya viṁśōpaka-dvayaṁ saha dhārmmi-
kēna(ṇa) | yath-ōpari-likhita-
24 bhāṇḍ-ādānāt dhānyasy=ārddh-ādānaṁ(nam |) ārdraka-lakaṭāyāḥ śulk-ātiyātrikē rūpakaḥ
sa-pādah saha dhārmmikēna(ṇa) rū 1¼ [|*] vaṁśa-bhṛit-vahitrasya rūpakāḥ shaṭ sa-pādāḥ
saha dhārmmikēna(ṇa) rū 6 [¼] [|*]
25 [ska]ndha-vāhyaṁ dhānyaṁ śulkaṁ na pradāpayēt [|*] kaṇikkā-kustumbarī-rājikā-prabhṛi
tīnāṁ varṇṇikā-grahaṇē sētikā grāhyā | vivāha-yajñ-ōtsava-sīmantōnnayanēshu cha śulkaṁ
na pradāpayēt [|*] vara-yātrāyāṁ
26 śulk-ādi(ti)yā[tri]kē rūpakāḥ dvādaśa |[3] rū 10 [|*] paṭṭaka-dhārmmikē rūpaka-dvayaṁ sa-
pādaṁ rū 2¼ [|*] madya-vahanakasy=ādhānē rūpakāḥ paṁcha |[3] rū 5 [|*] dhārmmikē rūpakaḥ
sa-pādaḥ rū 1¼ [|*]
27 kha[lla-bha]raka[sya] rūpakaḥ sa-pādaḥ saha dhārmmikēna(ṇa) rū 1¼ [|*] kēlāyāḥ saṁkā-
chitakasya cha atō=rddh-ādānaṁ(nam |) pāda-ghaṭasya viṁśōpakāḥ paṁcha | saha dhārmmi-
kēna(ṇa) | kaṭu-madyē śīdhu-chāturtha-
_________________________________________________
[1] We may also suggest ch=ā-rūpakaº.
[2] Originally mō was engraved for shā.
[3] The punctuation mark is unnecessary.
|