The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

15 avasitasya vinaya(yō) rūpaka-śatam=ashṭ-ōttaraṁ 100 8 [|*] saṁvadanē rūpakāḥ chatushpa- ñchāsat [|*] jayikē bhāshā phālāvanē chā(cha)[1] rūpaka-trayaṁ sa-pādaṁ(dam |) ullaṁbanē karṇṇa-trōṭanē cha vinayō rūpakāḥ
16 saptavimsat(śatiḥ) [|*] vākpārushya-daṇḍapārushyayōḥ vinayē rūpakāḥ shaṭ=sa-pādāḥ [|*] kshata-darsane rupakāḥ ashṭāchatvāriṁśat [|*] gavāṁ tauṇḍikē vi[ṁ*]śōpakāḥ paṁcha | mahishyās=ta[d*]-dviguṇam |

Second Plate

17 madya-bhājanasya=āvalōkyē rūpakāḥ paṁcha [|*] prathama-bhājanē dhārmmi[kē] adhikara- ṇasya rūpaka-dvaya[ṁ] s-ārdha[ṁ*] rū 2½ [|*] anāpṛishṭvā(chchhya) sandhayatō dvitīyē= hani tad-dviguṇaṁ dāpyaḥ [|*] surā-kara[ṇa]-
18 sy=āvalōkyē rūpaka-trayaṁ dhārmmikē rūpakaḥ sa-pādaḥ rāj-ārgghikayā madya-chāturtha- dvayaṁ 2 [|*] kāṁsya-dōsy-āyudhānāṁ(nām) Ā[shā]ḍhī[2]-paurṇṇamāsī-bharōlaka-nirōdhēna graha-
19 naka-pravishṭaṁ bhavati | grahaṇakēshu daṇḍakō n=ānusaraṇīyaḥ [|*] rājakīya-gañjē Kalva- pāla-vārikēṇa chāturttha-śōṭī-hastēna mēyaṁ muktvā n=ānyat=[ki]ṁchit=karaṇīyaṁ(yam |) nīla=kuṭy-ādānaṁ [Ḍ]uṁphakēna
20 dēyaṁ rūpaka-trayaṁ rū 3 [|*] ikshu-vāṭ-ādānaṁ rūpakāḥ dvātriṁśat rū 30 2 dhārmikē rūpaka-dvayaṁ sa-pādaṁ rū 2¼ [|*] alla-vāṭasy=ātō=rddh-ādānaṁ(nam |) yantra-kuṭy- ādānaṁ rūpaka-trayaṁ rū 3 dhārmmikē rūpakaḥ
21 sa-pādaḥ [|*] varsha-paryyushitā vaṇijaḥ prāvēśyaṁ śulk-ātiyātrikaṁ na dāpanīyāḥ nairgga- mikaṁ dēyaṁ(yam |) bhāṇḍa-bhṛita-vahitrasya śulk-ātiyātrikē |[3] rūpakāḥ dvādaśa |[3] rū 10 2 dhārumikē rūpakaḥ
22 sa-pādaḥ rū 1¼ [|*] mahish-ōshṭra-bharakasya rūpakāḥ paṁcha sa-pādāḥ rū 5¼ saha dhārmmi- kēna(ṇa |) balīvardd-ādānaṁ rūpaka-dvayaṁ s-ārdhaṁ rū 2½ dhārmmikē pādaḥ ¼ [|*] gardda- bha-bharak-ādānē rūpakaḥ

>

23 sa-pādaḥ rū 1¼ saha dhārmmikēna(ṇa |) atō=rddhēna pōṭṭalikā-sa[ṁ]kāchitak-ādānaṁ(nam |) ayalambakasya viṁśōpakāḥ paṁcha |[3] ¼ [|*] pala-śatasya viṁśōpaka-dvayaṁ saha dhārmmi- kēna(ṇa) | yath-ōpari-likhita-
24 bhāṇḍ-ādānāt dhānyasy=ārddh-ādānaṁ(nam |) ārdraka-lakaṭāyāḥ śulk-ātiyātrikē rūpakaḥ sa-pādah saha dhārmmikēna(ṇa) rū 1¼ [|*] vaṁśa-bhṛit-vahitrasya rūpakāḥ shaṭ sa-pādāḥ saha dhārmmikēna(ṇa) rū 6 [¼] [|*]

25 [ska]ndha-vāhyaṁ dhānyaṁ śulkaṁ na pradāpayēt [|*] kaṇikkā-kustumbarī-rājikā-prabhṛi tīnāṁ varṇṇikā-grahaṇē sētikā grāhyā | vivāha-yajñ-ōtsava-sīmantōnnayanēshu cha śulkaṁ na pradāpayēt [|*] vara-yātrāyāṁ
26 śulk-ādi(ti)yā[tri]kē rūpakāḥ dvādaśa |[3] rū 10 [|*] paṭṭaka-dhārmmikē rūpaka-dvayaṁ sa- pādaṁ rū 2¼ [|*] madya-vahanakasy=ādhānē rūpakāḥ paṁcha |[3] rū 5 [|*] dhārmmikē rūpakaḥ sa-pādaḥ rū 1¼ [|*]
27 kha[lla-bha]raka[sya] rūpakaḥ sa-pādaḥ saha dhārmmikēna(ṇa) rū 1¼ [|*] kēlāyāḥ saṁkā- chitakasya cha atō=rddh-ādānaṁ(nam |) pāda-ghaṭasya viṁśōpakāḥ paṁcha | saha dhārmmi- kēna(ṇa) | kaṭu-madyē śīdhu-chāturtha-

_________________________________________________

[1] We may also suggest ch=ā-rūpakaº.
[2] Originally was engraved for shā.
[3] The punctuation mark is unnecessary.

Home Page

>
>