EPIGRAPHIA INDICA
28 trayaṁ 3 [|*] Chhimpaka-Kōlika-Padakārāṇāṁ yath-ānurūpa-karmmaṇaḥ janapada-mūlyād=
rājakulē=rdh-ādānaṁ(nam |) Lōhakāra-Rathakāra-Nāpita-Kumbhakāra-prabhṛitīnāṁ vāri-
kēṇa vishṭih=karaṇīyā | yē ch=ānyē
29 [pū]rvva-valamānak-āchārās=tē=pi mayā samanujñātāḥ [|*] yatō=nya-rājabhir=api asmad-
vaṁśajair=anyair=vvā sāmānyam=ā-chandr-ārk-ārṇṇava-graha-nakshatra-kshiti-sthiti-sama-
kālīnaṁ putra-pautr-ānvayaṁ yaśaḥ-
30 kīrtti=phalam=abhivāṁchhadbhir=idam=asmat-pradatt-ānugrah-sthiti-pātraṁ(tram) anumō-
danīyaṁ pratipālanīyaṁ ch=ēti || dūtakō=tra sandhi-vigrah-ādhikaraṇ-ādhikṛita-Bhaḍḍakaḥ
[|| *] Saṁ 600 40 9 Śrāvaṇa-śu 5 [|*]
31 |[1]sva-hastaḥ śrī-Vishṇushēṇasya ||─
32 Svasti [||*] Da[2]rpapurāt=sāmanta-Āvantih=kuśalī [sa]rvvān=ēv=ātmīyān=anyāṁś=cha yathā-
sambadhyamānakān=bōdhayaty=astu vō viditaṁ yathā may=aishāṁ[3]
33 vaṇig-grāmasya Lōhāṭaka-grāmē pra[ti]vasatō y=ēyaṁ(ya)m=uparilikhitā sthiti-vyavasthā
śrī-Vishṇubhaṭēna dattā sā may=āpy=anumatā [|*] yata
34 ēshām=uparilikhita-sthiti-pātra-vyavasthayā prativasatā[ṁ] sva-paṇyēna ch=ātmānaṁ vartta-
yatāṁ ṇa(na) kēnachit=paripanhanā kāry=ēti [||*] Saṁ 300 50 7 Kārttika-ba 7 [|*]
________________________________________________
[1] The following aksharas are below the concluding portion of line 30 and actually stand at the end of line 32.
[2] The mark looking like the tail of da may be due to a break in the original.
[3] Read ºaitasya. Lines 32-33 are shorter owing to the space covered by line 31.
|