EPIGRAPHIA INDICA
Our inscription not only sets at rest the confusion regarding the poet’s name but also offers
us the only kāvya of the author so far discovered. Its importance to the students of the history of
Sanskrit literature is therefore inestimable.
TEXT[1]
1 ……….[|| 1*] ……[|| 2*]……..[gṛihṇāti][2]
2 ….t | … myētē vīta-ni … [tṛishṇāhīnō lilēkha tē] || [3*] …. nūnaṁ tējasvinō=
nyasya na tva[ṁ] nām=āpi mṛishyasi || [4*] Chuluk-āchānta-sapt-avdhi(bhi)r=Agastyō=
nyē=pi tādṛiśāḥ |
3 …. rāga-vyājēna bhartt[u]ṁ bhikshāṁ nu yāchatē || [5*] Rāhus=tvad-rōchishē druhyan=
na hatras=tē=nujanmanā | śirō lūtv=āpi dushṭē=rau yāchanā-kauśalaṁ hi tat || [6*] Tējas=
tav=ārddram=ārddrēshu krūraṁ krūrēshu jṛimbhatē | bhakt-ābhiprāya-nighnasya chaṁ-
drā-
4 …. kshatē || [7*] Phaṇā-maṇishu Śēshasya muktā-maṇishu tōyadhēḥ | tārā-maṇishu cha
vyōmnas=tava rōchir=vvirōchatē || [8*] Tava saṁkrāntam=ēṇāṁkē chakravālē payōmuchi |
jyōtir=jyōtsn=ēti saṁdhy=ēti suradhanv=ēti gīyatē || [9*]
5 … [ṭē] lākshā-mada-rāgaḥ kapōlayōḥ | payōdhara-taṭē tē=rchchiḥ pratīchyāḥ kuṁkuma-
dravaḥ || [10*] Svarbhānus=tvāṁ na gṛihṇāti krīḍā-lōlaḥ kalāvati | antarddhatsē tvam=
avji(bji)nyāḥ prēmṇō [h]i ku[ṭilā] gatiḥ || [11*] Na tath=ōnnidram=avj-ā(bj-ā)syā-
6 … si padminīṁ(nīm) | nūnaṁ vikatthanō=rthēna [śa]vdē(bdē)na tvaṁ Vikarttanaḥ ||
[12*] Dyām=āliṁg=āvji(bji)nī[ṁ] chumva(mba) śray=āpāchīṁ vraj=ōttarāṁ(rām) | raja
prāchyāṁ pratīchyāṁ=vā(chyāṁ vā) dina-śrīs=tvān=na muṁcha[ti ||] [13*] Prāta[r=hi?]
rahasā ya[t*] tvaṁ dina-lakshmyā
7 …… [rō]chamānaṁ punaḥ sā tvām=ahnām=antē=nugachchhati || [14*]
Pūrvvam=utthīyatē prātaḥ paśchāt=saṁviśyatē niśi | ahō sugṛihinī-vṛittam=ushasā tē=
nugṛihyatē || [15*] Namas=tasmai prabhā[tā]ya g …. [dyāṁ sthirāyatē | ]…
8 ……d[i]vaṁ tvam=upagūhasi || [16*] Kapōla-[bhittau?] svachchhāyāṁ sva-chchhāyāṁ
tvaṁ vilōkayan | di[vō dēvyāś=chinta?]yā tad=ōpāvēśaṁ viśaṁkasē || [17*] Kara-sparśē
=pi tē nātha dyaur=nnimīlita-tārakā | y=āsau sarvvāṁ[ga-saṁkrāntā na vidmaḥ kiṁ kari-
shyati || ] [18*]
9 ……… chaṁdra-tāḍaṁkaḥ pr[ā]chyā[ṁ] saṁdhya-āṁśukaṁ divaḥ | hriyatē
=h=[ō]ḍu-hāraś=cha pūrṇṇa-pātrāṁ tav=āgamē || [19*] Prāchyām=udgachchhatō yātuḥ
pratīchīṁ ślishyatō divaṁ(vam) | svadatē nātha v(ba)h[v]īshu pratipattiḥ priyāsu [tē ||]
[20*]
10 ……….. gṛihṇāsi puṇyāni cha mahātmanāṁ(nām) | na tathā sita-ti(tē)jāṁsi viyatō=
bhyudgatē tvayi || [21*] Tamō bhē[ttu]ṁ yathā vā(bā)hyaṁ tath=āntaram=ap=īśishē | tav=
ōdayē yathā rātris=tathā nidr=āpi naśyati || [22*] Na[rō] …….
11 ………….. tma-gu[ṇa]-saṁpan-nunūshayā | inō=sy=arkkō=si sūryō=si par-
yāpt=ēt=ēva tē stutiḥ || [23*] ||[3] kṛitir=iyaṁ mahākavi-chakravartti-paṁḍita-śrī-Chchhitt-
apasya [||*][4] || lēkha ………..[5]
12 ………… [ma]ṁ[gala]ṁ [mahā]-ś[r]īḥ || kārit=ēyaṁ daṁḍanāyaka-śrī-Chandrēṇa ||
chha ||
___________________________________________________
[1] From impressions.
[2] The letters of this line are almost completely lost. Considering the number of letters in the lines, it may be
supposed that this line contained two and a quarter stanzas in Anushṭubh.
[3] There is an ornamental floral design between the double daṇḍas.
[4] There is another similar floral design between these double daṇḍas.
[5] The reference here is to the lēkhaka meaning the person responsible for tracing the record on the place of
stone for facilitating the work of engraving and probably not to the engraver.
|