The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

Our inscription not only sets at rest the confusion regarding the poet’s name but also offers us the only kāvya of the author so far discovered. Its importance to the students of the history of Sanskrit literature is therefore inestimable.

TEXT[1]

1 ……….[|| 1*] ……[|| 2*]……..[gṛihṇāti][2]
2 ….t | … myētē vīta-ni … [tṛishṇāhīnō lilēkha tē] || [3*] …. nūnaṁ tējasvinō= nyasya na tva[ṁ] nām=āpi mṛishyasi || [4*] Chuluk-āchānta-sapt-avdhi(bhi)r=Agastyō= nyē=pi tādṛiśāḥ |
3 …. rāga-vyājēna bhartt[u]ṁ bhikshāṁ nu yāchatē || [5*] Rāhus=tvad-rōchishē druhyan= na hatras=tē=nujanmanā | śirō lūtv=āpi dushṭē=rau yāchanā-kauśalaṁ hi tat || [6*] Tējas= tav=ārddram=ārddrēshu krūraṁ krūrēshu jṛimbhatē | bhakt-ābhiprāya-nighnasya chaṁ- drā-
4 …. kshatē || [7*] Phaṇā-maṇishu Śēshasya muktā-maṇishu tōyadhēḥ | tārā-maṇishu cha vyōmnas=tava rōchir=vvirōchatē || [8*] Tava saṁkrāntam=ēṇāṁkē chakravālē payōmuchi | jyōtir=jyōtsn=ēti saṁdhy=ēti suradhanv=ēti gīyatē || [9*]
5 … [ṭē] lākshā-mada-rāgaḥ kapōlayōḥ | payōdhara-taṭē tē=rchchiḥ pratīchyāḥ kuṁkuma- dravaḥ || [10*] Svarbhānus=tvāṁ na gṛihṇāti krīḍā-lōlaḥ kalāvati | antarddhatsē tvam= avji(bji)nyāḥ prēmṇō [h]i ku[ṭilā] gatiḥ || [11*] Na tath=ōnnidram=avj-ā(bj-ā)syā-
6 … si padminīṁ(nīm) | nūnaṁ vikatthanō=rthēna [śa]vdē(bdē)na tvaṁ Vikarttanaḥ || [12*] Dyām=āliṁg=āvji(bji)nī[ṁ] chumva(mba) śray=āpāchīṁ vraj=ōttarāṁ(rām) | raja prāchyāṁ pratīchyāṁ=vā(chyāṁ vā) dina-śrīs=tvān=na muṁcha[ti ||] [13*] Prāta[r=hi?] rahasā ya[t*] tvaṁ dina-lakshmyā
7 …… [rō]chamānaṁ punaḥ sā tvām=ahnām=antē=nugachchhati || [14*] Pūrvvam=utthīyatē prātaḥ paśchāt=saṁviśyatē niśi | ahō sugṛihinī-vṛittam=ushasā tē= nugṛihyatē || [15*] Namas=tasmai prabhā[tā]ya g …. [dyāṁ sthirāyatē | ]…
8 ……d[i]vaṁ tvam=upagūhasi || [16*] Kapōla-[bhittau?] svachchhāyāṁ sva-chchhāyāṁ tvaṁ vilōkayan | di[vō dēvyāś=chinta?]yā tad=ōpāvēśaṁ viśaṁkasē || [17*] Kara-sparśē =pi tē nātha dyaur=nnimīlita-tārakā | y=āsau sarvvāṁ[ga-saṁkrāntā na vidmaḥ kiṁ kari- shyati || ] [18*]
9 ……… chaṁdra-tāḍaṁkaḥ pr[ā]chyā[ṁ] saṁdhya-āṁśukaṁ divaḥ | hriyatē =h=[ō]ḍu-hāraś=cha pūrṇṇa-pātrāṁ tav=āgamē || [19*] Prāchyām=udgachchhatō yātuḥ pratīchīṁ ślishyatō divaṁ(vam) | svadatē nātha v(ba)h[v]īshu pratipattiḥ priyāsu [tē ||] [20*]
10 ……….. gṛihṇāsi puṇyāni cha mahātmanāṁ(nām) | na tathā sita-ti(tē)jāṁsi viyatō= bhyudgatē tvayi || [21*] Tamō bhē[ttu]ṁ yathā vā(bā)hyaṁ tath=āntaram=ap=īśishē | tav= ōdayē yathā rātris=tathā nidr=āpi naśyati || [22*] Na[rō] …….
11 ………….. tma-gu[ṇa]-saṁpan-nunūshayā | inō=sy=arkkō=si sūryō=si par- yāpt=ēt=ēva tē stutiḥ || [23*] ||[3] kṛitir=iyaṁ mahākavi-chakravartti-paṁḍita-śrī-Chchhitt- apasya [||*][4] || lēkha ………..[5]
12 ………… [ma]ṁ[gala]ṁ [mahā]-ś[r]īḥ || kārit=ēyaṁ daṁḍanāyaka-śrī-Chandrēṇa || chha ||

t>

___________________________________________________

[1] From impressions.
[2] The letters of this line are almost completely lost. Considering the number of letters in the lines, it may be supposed that this line contained two and a quarter stanzas in Anushṭubh.
[3] There is an ornamental floral design between the double daṇḍas.
[4] There is another similar floral design between these double daṇḍas.
[5] The reference here is to the lēkhaka meaning the person responsible for tracing the record on the place of stone for facilitating the work of engraving and probably not to the engraver.

Home Page