EPIGRAPHIA INDICA
7 vala[1] khyātaḥ | śūraḥ śuchir=vvinītō jātaḥ śrī [Kō]-
8 ṭṭabhañj-ākhyaḥ(khya)-putraḥ [|| 4*] Tad=ānurūpaḥ śrēshṭhaḥ śrīma-
9 n=a(d=a)maṁkya(saṁkhya)[2]-sāmantaḥ [ | *] nṛipatti(ti)-śatt-ā(t-ā)rchchita-charaṇaḥ
10 Śrī-Raṇabhañjō jagat-prath[i]taḥ [|| 5*] Tasy=ātmaja[ḥ*]
11 smara-samō va(ba)lavān=varishṭhaḥ śūraḥ samunnata-[ya]-
12 śāḥ pra[v]ijitya śatrūna(trūn) [ | *] rājā Yudhishṭhira iv=[ā]-
13 vani-pālanē cha nitya[ṁ*] rataḥ kuśala-kamma(rma)-vidhau prama(sa)tkaḥ(ktaḥ) [|| 6*]
14 Khichiṅgakōṭṭa[3]-vāsī Hara-charaṇ-ārādhana-kshayita-pāpa[ḥ |]
15 Śrī-Mahanmadā[4]havabhañjadēvaḥ s-ānunaya[ṁ*] prāha [bhūpā]-
16 lānna(lān) [|| 7*] Phaṁsarā[5]-vishaya-prativa(ba)ddha-Mōk[u]ga-grāmaḥ [sa-ja]
17 [la-sthala(laḥ)] chatuḥ-[si(sī)m]-āvachi(chchi)na(nnaḥ) śāsani(nī)kṛitya
Reverse
18 [P]ālaka-putrāya[6] Kalasarmāyaḥ(ya)[7]
19 māttā(tā)-pitrōr=ātmanaś=cha punya(ṇya)-yasō(śō)-bhivṛiddhayē bhaga-
20 vanta[ṁ*] Saṅkara-bhaṭā(ṭṭā)rakam=udi(ddi)śya pradattō=smābhiḥ | u-
21 ktaṁ cha dharmma-śāstra(strē) [ | *] Va(Ba)hubhir=vvasudhā dattā rājabhiḥ Śa(Sa)-
22 gar-āda(di)bhir=yasya[8] yasya yadā rbhūmiḥ tasya[9] tasya [ta]-
23 dā pa(pha)la[m || 8*] Mā bhūd=a-phala-śaṅkā vaḥ para-datt=ēti p[ā]-
24 [rthi]vāḥ [ | *] sva-dattāt=phalam=āttanya[10] para-datt-ānu[pā]-
25 lanē [|| 9*] Sva-dattā[ṁ*] para-dattā[ṁ*] vā yō harēddasurā[11] [|*]
26 [sa] vishṭhāyāṁ kṛimi bhu(r=bhū)tvā pitṛibhi[ḥ saha] pach[y]a-
27 [tē] |[| 10*] api cha [ | *] Kshitinri(r=i)ya[ṁ*] kulaṭ=ēva va(ba)hu-priy[ā]
28 [hata-śa]rīram=i[daṁ] chā(cha) vī(vi)nasva(śva)ra[m*] | su[kṛi]tam=adya
29 [na] chēta(chēt) kriyatē dhruvaṁ vi(sa)padi dha[kshya]ti vō=[nu]-
30 śaya(y-ā)[na]laḥ [|| 11*] [Iti][12] kamala-dal-āmū[13](mbu)-vinda(ndu)-lāla(lōlāṁ) śri-
31 yam=udvīkshya[14] manushya-jīvitaṁ cha [ | *] sakalam=ida-
32 [m=u]dāhu(hṛi)taṁ cha vu(bu)[d*]dhvā a(na) hi purū(ru)shauḥ(shaiḥ) para-
33 kīrttayō vilōpyāḥ | [|* 12] Samvat [3] . . .[15]
_________________________________________________
[1] These two aksharas, probably incised in duplication of the preceding letters, are superfluous.
[2] To rectify the metre, we should better read asaṁkhyāta.
[3] Read Khijjiṅgaº for the sake of metre. It seems that the name was the same as it is today but that it was
Sanskritised as Khijjiṅga.
[4] Dā looks like ḍā ; but cf. the third akshara of line 22. The king’s name does not suit the metre. The stanza
is taken from Raṇabhañja’s records with the replacement of Śrīmad-Raṇabhañjadēvaḥ by Śrī-Mahanmadāhava,
bhañjadēvaḥ.
[5] The name may possibly also be read as Pāṁsurā.
[6] Some space was left out here for fixing the seal.
[7] The name is possibly Kālaśarman.
[8] Read ºbhiḥ | yasya.
[9] Read bhūmis=tasya.
[10] Read ºānantyaṁ.
[11] Read harēta vasundharām.
[12] The akshara ti has been incised on tē which had been previously engraved.
[13] The akshara read as mū looks more like mḍha.
[14] The word expected here is anuchintya.
[15] The name of the month, etc., cannot be satisfactorily deciphered.
|