The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

4 r=jjaṭō(ṭāḥ) pāntu va[ḥ] || [1*] Śrīmān=[uchchai][r*]=nabhasta(stō) gurur=a[mara]-patē[ḥ*] Kshōbhijadyamāyā[1]
5 gambhīras=tōya-rāśēr=atha diva[sa*]kara(rād) bhāsvada(d-ā)lōka-kārī [|*] āhlādī[2] [savva- (rvva)]-
6 sya [ch=ē]ndōs=tṛi(s=tri)bhuvanaḥ-bhu(bha)vana-[prē]rakaś=ch=āpi vāyō rājā sa Sthāṇu-[mū]-
7 rtti[r=jja]yati kala(li)-mala-kshālanō Mādhava(vē)ndraḥ || [2*] Prāṅśu(Prāṁśu)r=mmahēbha- ka[ra]-
8 pīvara-chāru-vā(bā)hu[ḥ*] kṛishṇ-āśma-sañchaya-vibhēda-vishā(śā)la-vakshō(kshāḥ |) rājīva-
9 kōmala-dal-āyata-lōchan-āntā(ntaḥ) khyātaḥ Kaliṅga-janatāsu Puli[nda]-
10 sēna[ḥ] || [3*] Tēna(n=ē)tthaṁ guṇin=āpi satva(ttva)-mahatā n=ēshṭaṁ bhuvōr=mmaṇḍalaṁ [śaktō]
11 ya[ḥ*] paripālanāya jagataḥ kō nāma sa syād=iti [|*] pra[tyādishṭa-vibh-ū]-
12 tsavēna bhagavāṁ(vā)n=ārādhita[ḥ] sā(śā)śvata[s*]=tach-chit-ā(tt-ā)nuguṇaṁ [vidhitsur=a]-

t>

Second Plate, First Side

13 [di]śad=vāñchhā[ṁ] Sva[yambhūr=api] || [4*] Sa śilā-sakal-ōdbhēdī tēn=[āpy=ālōkya]
14 [dhi(dhī)matā] [|*] [parika]lpita-[sa]d-vaṅśa(d-vaṁśaḥ) prabhu[ḥ*] Śailōdbha[va]ḥ*] kṛita- [ḥ] [|| 5*] Śailōdbhavasya [kulajō Rā]-
15 ṇabhīta āsīd=y[ē]n=ā[3]sakṛit=kṛita-bhiyā dvishad-aṅganānā[m |*] jyō[tsnā]-
16 [tsnā][4]-pravō(bō)dha-samayē svā(sva)-dhiyē(y=ai)vā[5] sārddham=ākampitō nayana-pa[kshma]- pa[kshama]-[6]
17 jalēshu chandraḥ || [6*] Tasy=adbha(bha)vad=vivu(bu)dha-pāla-samasya s[ū]nu[ḥ] śrī-Sainya- bhī-
18 ta [i]ti bhu(bhū)mipati[r=gga]ri(rī)yāṁ(yān |) yaṁ prapya naika-śata-nāga-ghaṭṭā(ṭā)- vighaṭṭa-la[vdha(bdha)]-
19 prasāda-vijayaṁ mum[u]dē dharittrī [|| 7*] Tasy=āpi vaṅśē[7] yathārtha-n[āmā jā]-
20 tō=yaśōbhīta iti kshiti(tī)śaḥ [|*] yēna prar[ū]ḍhō=pi śubhaiś=chari-
21 ttrair=mṛishṭa[ḥ*] kalaṅka[ḥ*] kali-darppaṇasya [|| 8*] Jata[s]ya(s=sa) tasya tanayaka[8] [su]-
22 kṛiti(tī) samasta-sīmantinī-nayana-shaṭpada-puṇḍarīkaḥ | śrī-Sainyabhī-
23 ta iti bhu(bhū)mipatir=mmahēbha-ku[mbha-sthalī]-[dalana*]-[durlla]lī(li)t-āsi-dhāraḥ [|| 9*] [Jātē]-
24 na yēna kamal-ākaravat=sa(t=sva)-gō[ttram]=unmīlitaṁ dinakṛit=ēva ma-

________________________________________________

[1] Read kshōbhajid=yaḥ kshamāyāº.
[2] Read hlādī for the sake of the metre.
[3] The akshara looks somewhat like nau in the original.
[4] Omit this superfluous letter.
[5] There is a mark after this letter.
[6] The word pakshma has been unnecessarily duplicated.
[7] Read vaṁśē=tha.
[8] Read tanayaḥ.

Home Page