EPIGRAPHIA INDICA
4 r=jjaṭō(ṭāḥ) pāntu va[ḥ] || [1*] Śrīmān=[uchchai][r*]=nabhasta(stō) gurur=a[mara]-patē[ḥ*]
Kshōbhijadyamāyā[1]
5 gambhīras=tōya-rāśēr=atha diva[sa*]kara(rād) bhāsvada(d-ā)lōka-kārī [|*] āhlādī[2] [savva-
(rvva)]-
6 sya [ch=ē]ndōs=tṛi(s=tri)bhuvanaḥ-bhu(bha)vana-[prē]rakaś=ch=āpi vāyō rājā sa Sthāṇu-[mū]-
7 rtti[r=jja]yati kala(li)-mala-kshālanō Mādhava(vē)ndraḥ || [2*] Prāṅśu(Prāṁśu)r=mmahēbha-
ka[ra]-
8 pīvara-chāru-vā(bā)hu[ḥ*] kṛishṇ-āśma-sañchaya-vibhēda-vishā(śā)la-vakshō(kshāḥ |) rājīva-
9 kōmala-dal-āyata-lōchan-āntā(ntaḥ) khyātaḥ Kaliṅga-janatāsu Puli[nda]-
10 sēna[ḥ] || [3*] Tēna(n=ē)tthaṁ guṇin=āpi satva(ttva)-mahatā n=ēshṭaṁ bhuvōr=mmaṇḍalaṁ
[śaktō]
11 ya[ḥ*] paripālanāya jagataḥ kō nāma sa syād=iti [|*] pra[tyādishṭa-vibh-ū]-
12 tsavēna bhagavāṁ(vā)n=ārādhita[ḥ] sā(śā)śvata[s*]=tach-chit-ā(tt-ā)nuguṇaṁ [vidhitsur=a]-
Second Plate, First Side
13 [di]śad=vāñchhā[ṁ] Sva[yambhūr=api] || [4*] Sa śilā-sakal-ōdbhēdī tēn=[āpy=ālōkya]
14 [dhi(dhī)matā] [|*] [parika]lpita-[sa]d-vaṅśa(d-vaṁśaḥ) prabhu[ḥ*] Śailōdbha[va]ḥ*] kṛita-
[ḥ] [|| 5*] Śailōdbhavasya [kulajō Rā]-
15 ṇabhīta āsīd=y[ē]n=ā[3]sakṛit=kṛita-bhiyā dvishad-aṅganānā[m |*] jyō[tsnā]-
16 [tsnā][4]-pravō(bō)dha-samayē svā(sva)-dhiyē(y=ai)vā[5] sārddham=ākampitō nayana-pa[kshma]-
pa[kshama]-[6]
17 jalēshu chandraḥ || [6*] Tasy=adbha(bha)vad=vivu(bu)dha-pāla-samasya s[ū]nu[ḥ] śrī-Sainya-
bhī-
18 ta [i]ti bhu(bhū)mipati[r=gga]ri(rī)yāṁ(yān |) yaṁ prapya naika-śata-nāga-ghaṭṭā(ṭā)-
vighaṭṭa-la[vdha(bdha)]-
19 prasāda-vijayaṁ mum[u]dē dharittrī [|| 7*] Tasy=āpi vaṅśē[7] yathārtha-n[āmā jā]-
20 tō=yaśōbhīta iti kshiti(tī)śaḥ [|*] yēna prar[ū]ḍhō=pi śubhaiś=chari-
21 ttrair=mṛishṭa[ḥ*] kalaṅka[ḥ*] kali-darppaṇasya [|| 8*] Jata[s]ya(s=sa) tasya tanayaka[8] [su]-
22 kṛiti(tī) samasta-sīmantinī-nayana-shaṭpada-puṇḍarīkaḥ | śrī-Sainyabhī-
23 ta iti bhu(bhū)mipatir=mmahēbha-ku[mbha-sthalī]-[dalana*]-[durlla]lī(li)t-āsi-dhāraḥ [|| 9*]
[Jātē]-
24 na yēna kamal-ākaravat=sa(t=sva)-gō[ttram]=unmīlitaṁ dinakṛit=ēva ma-
________________________________________________
[1] Read kshōbhajid=yaḥ kshamāyāº.
[2] Read hlādī for the sake of the metre.
[3] The akshara looks somewhat like nau in the original.
[4] Omit this superfluous letter.
[5] There is a mark after this letter.
[6] The word pakshma has been unnecessarily duplicated.
[7] Read vaṁśē=tha.
[8] Read tanayaḥ.
|