EPIGRAPHIA INDICA
Second Plate, Second Side
25 h-ōdayēna [|*] saṁkshipta-maṇḍala-ruchaśru(ś=cha) [ga]tā[ḥ*] praṇāśu(śa)m=āśu dvishō gra-
26 ha-gaṇā iva yasya dīptyā || [10*] Kā[lēyai]r=bhūtadhāttrī- |[1]pati[bhi*]r=upachit=[ā]-
27 nēka-p[ā]p-āvatāra(rair=)nītā yāshāṁ kath=āpi pralayam=abhimatā kī-
28 rtti-mā(pā)lair=ajasra[m*] | [ya]jñais=tair=aśvamēdha-prabhṛitibhir=amarā lambha(mbhi)-
tā[s*]=[tṛi]-
29 pti[m=u]rvvīm=u[d*]dṛipt-ārāti-paksha-kshaya-kṛiti-paṭunā Śrīnivāsēna yēna [|| 11*]
[Kōṅgō]-
30 da-kṛita-nikēta[ḥ*] śa(śā)[ra]da-niśākara-mar[ī]ch[i]-sita-kīrtti[ḥ |*] sa śrī-Mādhava-
31 varmma[ā] ri[pu*]-[mā]na-vi[ghaṭṭa*]na-kuśalī || [12*] asmiṁ(smin) [Kōṅgō]da-maṇḍale
Śarē[2]-
32 sāma[nta]-ma[h]āsāmanta-ma[hā]rā[ja]-rājaputtra(ttr-ā)ntaraṅga-daṇḍapāsi(śi)k-[ōpa]-
33 rī(ri)ka-|[3][visha]yapati-tadāniyuktaka[4]-varttamāna-bhavishya-vyavahāri[ṇa][ḥ*].
34 sa-karaṇa(ṇān) yathārha[ṁ*] pu(pū)jaya[ti*] mānayati [cha*] viditam=astu bhavatāṁ (tām) ||
Dēva-
35 grāma-vishaya-samva(mba)ddhaḥ Amva(mba)grāmō=yaṁ chātu[ḥ*]-sīm-ōpalakshi-
ta[ḥ] |[5]
36 [Mu]dgalya-sa[gō]ttra-Aṁkāśa-Bhamrāha-pravara[6]-Chchhandōga-[chara]ṇāya [Bha]ṭṭa-Nā-
37 [rā]ya[ṇā][ya*] data(ttaḥ) ma(a)[sma]t-mā(n-mā)[tā-pittrō]r=ātmana[ś=cha] puṇy-āva(bhi)-
vṛiddhayē salila-dhā[rā]-
Third Plate
38 [puraḥ]sarēṇ=[ā-cha]ndr-ārkka-kshitī(ti)-sama-kālaṁ p[r]at[i]pāti(di)t[ō] ya[taś=cha tāmral]-
39 pa[ṭṭa]ka-darśanā[t*] dharma-gauravā[t*] cha kāl-āntarādha(d=a)pi na Kaiś=cha(ś=chit)
pa[ripa]-
40 nthinā(bhiḥ) bhavitavyam=iti | uktañ=cha Mānavē Dharmma-śāstrē [|*] Vā(Ba)hubhi[r=va]-
sudhā [bhu]-
41 [ktā] rājabhi[ḥ*] Sagar-ādibhiḥ [|*] yasya [yasya*] yadā bhu(bhū)mi[s*]=tasya tasya tadā
phala[m] | [| 13*]
42 Mā bh[ūd=a-pha]la-śaṅkā va[ḥ*] para-datt=ēti pārthiva(vāḥ |) sva-dānāt=pha[lam=ā]nantya-
[ṁ*] pa[ra]-
43[da]tt-ānupalanē | [| 14*] Sva-dattām=para-dattām=vā(ttāṁ vā) yō harēti(ta) va[su]n[dh]a-
ra[m |*] sa vi-
44 [shṭhāyāṁ kṛi]mir=bhūtvā pitṛibhi[ḥ*] saha pachyatē |[ | 15*] Likhit=Ōpēndras[iṁhē]-
___________________________________________________
[1] This mark of punctuation is redundant.
[2] Read śrī.
[3] The daṇḍa is superfluous.
[4] Better read tanniyuktaka or tadviniº.
[5] The daṇḍa is superfluous.
[6] The intended reading seems to be Maudgalya-sagōttr-Āṅgirasa-pravara-Bhārmyāśv-ānupravara.
|