EPIGRAPHIA INDICA
TEXT[1]
Second[2] Plate, First Side
1 ṅśa[3] pra[bhu]ḥ Śailōdbhava[ḥ*] kṛitaḥ [||*][4] Sailōdbhavasya [kula]jō Raṇabhīta āsīd=y[ē]n=
āsakṛit
2 kṛita-bhiyā[ṁ*] dviśa(sha)d-aṅganānāṁ(nām |) jyōtsnā-pravō(bō)dha-samayē sva-dhē(dhi)y=
aiva [sārddham]=ākampitō naya-
3 na-pakshma-jalēshu chandraḥ [||*][5] Tasy=ābhavad-Vi[vu(bu)dha]pā[la-sa]masya s[ū]nu[ḥ*]
śrī-Sainyabhīta iti
4 bh[ū]mipatir=ggari(rī)yāṁ(yān) | yaṁ prā[pya] naika-[śata]-nā[ga]-nā[ga]-ghaṭā-vishaṭa(ṭṭa)-
laddha(bdha)-prasāda[6]-vi-
5 jayaṁ mumudē dharittriḥ (trī ||)[5] Tasy=āpi va[ṁ*]gśē(śē)=[tha*] yathārtha-nāma(mā) jātā(tō)=
yaśōbhīta iti kshiti(tī)śa[ḥ |*]
6 [yēna] pra[rū]ḍhō=pi śubhaiś=charittrai[r*]=mṛishṭa[ḥ*] kalaṅka[ḥ*] kali-darppaṇasyaḥ(sya ||)[7]
Jātō=cha tasya ta
7 [naya][ḥ*] sukṛiti(tī) samasta-sīmantinī-nayana-shadpa(ṭpa)da-puṇḍari(rī)ka[ḥ |*] śrī-Sai
nyabhīta iti bhu(bhū)[mi]-
8 pati[r*]=mahēbha-kumbhasthalī-dalana-durlalī(li)t-āsi-dhārāḥ(raḥ ||][5] Kālēyair=bhūtadhā-
ttri(trī)-patibhī(bhi)-
9 r=upachitā naika-pāp āvatārai[r*]=ni(nī)tā yēshāṁ kath=āpi pralayam=abhimatā kīrttigā(pā)-
10 śraṁ(sram |) [ya]jñais=tair=aśvamēdha-prabhṛitibhir=amarā lambhitās=tṛiptim=urvvi(rvvī)m=
udri(ddṛi)pt-ārāti-paksha-ksha[ya]-
11 kṛiti-pu(pa)ṭunā śrīnivāsēna yēna |[|*][8] Tasy=ōtkhāt-ākhil-ārēr=mmarud=iva janan-ō[d*]
Bhā[9]-
Second Plate, Second Side.
12 svad-ushṇāṅśu(shṇāṁśu)tējā[ḥ*] śu(śū)rā(rō) mānī dayālur=ṇṇa(r=na)rapati[r=A*]yas[ō]
bhītadēvas=tanu(nū)ja[ḥ*] | tmā(mā)taṅgān=yō=ti[tuṅgān=va(n=ba)]-
13 hala-mada-muchaś=chāru-va[10]ktrā[n*] prachaṇḍā[n*] vaddh[11]=ā-karshaty=akhina[12] punar=
api tayatē[13] yatnata [ḥ*][13] sa-pragal[bha][ḥ[13] ||*][14] Ta-
________________________________________________
[1] From the original plates.
[2] The first plate of the inscription is lost.
[3] This is the last akshara of the expression that would correctly read parikalpita-sadvaṁśaḥ. See verse 4 in
lines 7-8 of the Banpur plates of Dharmarāja (above, Vol. XXIX, p. 41).
[4] Metre : Anushṭubh.
[5] Metre : Vasantatilaka.
[6] The top mātrā of an unengraved letter is noticed in the space between pra and sā.
[7] Metre : Indravajrā.
[8] Metre : Sragdharā.
[9] Some records of the family have janit-ōº.
[10] Vaṁ was originally engraved.
[11] Read baddhv=āº.
[12] Read ºkhinnaḥ.
[13] See above, Vol. XXIX, p. 37, note 4.
[14] Metre : Sragdharā.
|