EPIGRAPHIA INDICA
14 sy=ābhavat=sa[ka*]la-śi(śa)stra-viśēsa(sha)-va(vē)di(dī) śī(śrī)-Dharmmarājadēva iti[1] su-
(sū)nur=adh[ī]ta-śāstraḥ [|*] yasy=āti-nirmma-
15 la-yaśa[ḥ*] parivarddhamāna[ṁ*] pādā Harēr=iva na māi(yi)tam=ā ttrilōkyā[ḥ[2] ||*][3]
Nirāśrayai[ḥ*] prayatna(tnē)na guṇai[ḥ*]
16 sa parivāritaḥ [|*] vaimukhyād=īrshayā ch=aiva sarvva-dō[4]shair=vvivarjja(rjji)taḥ [||*][5]
Rājyaṁ laddha(bdhv=ai) darppād=avi-
17 gaṇita-ta[yō] Mādhava(vō) jē(jyē)shṭha-bhāvāḥ(vān) tēshād=asmād=apāttraṁ[6] kṛita-vishayaa-
(ma)-mati|(tir=)vigrahē Phā-
18 sikāṁ(kā)yāṁ(yām |) yuddha-kshōbhē[ṇa] bhagnaḥ(gnō) nṛipati-pa(va)ram=avaśauḥ[7] sa[ṁ*]-
śrī(śri)tas=Ti(s=Tī)var-ākhyaṁ(khyam) [|*][8] Śauya(ryaṁ) śrī-
19 yō(r=yau)vanaṁ rājyam=ēk-aikaṁ [pa(ma)da]-ka(kā)rakaṁ(kam) | sarvva[ṁ*] śrī-Māna-
bhītasya [nirvvi]kāram=upasthitaṁ|(tam ||)[9] Turaga-khu-
20 r-ābhighāta-vidala[d*]-dharaṇi(ṇī)-talajaṁ [ja*]ya-gaja-[karṇa*]-chāmara-vidhu(dhū)nana-
visphuri[tam |*] subhaṭa-[phara*]-prarpparasa[10]-ni-
21 rudha(ddha)-ka[ku*][d-ga][11] Kōntalayi-vāsakāt śrī-Śailōdbhava-kula-tilakō mahāma-
kha-vājapa(pē)y-āśva-
22 mēdh-āvabhṛi[tha]-snāna-nirvvar[ttita][12]-prakh[y*]āta-kīrti-krama-paramama(mā)hēśvarā(rō)
mātā-pitṛi-pād-ānudhyāta[ḥ*] śva(śrī)-
23 Dha[rmmarājē(ja)dē]va[ḥ*] kuśalī a [smiṁ(smin) Kōṅgōda-maṇḍalē śrīsāmanta-maha-
(hā)sāmanta-mahārāja-rājana-
Third Plate, First Side
24 [ka-rā]japutr-ā[ṁ*]taraṁ(ra)ṅga-daṇḍanānāyaka[13]-daṇḍapāsi(śi)k-ōparika-[sta(ta)dvi]niyukta-
[ka]-vyavahā-
25 riṇa[ḥ*] sa-karaṇāṁ(ṇān) Vrā(Brā)hmaṇa-purōg-ādi-janapadāñ=cha(dāṁś=cha) śchā(chā)ṭa-
bhaṭa-vallabha-jāti(tī)yāṁ(yān)
26 yathārha[ṁ*] pū[ja]yaty=ājñāpayati cha viditam=astu bhavatā[m*] [|*] [Ki]rā[ta][14]-
talaka-vishaya-sa-
______________________________________________
[1] Tā was originally engraved. Read ºrāja iti for the sake of the metre.
[2] Cf. above, Vol. XXIV, p. 42, note 3.
[3] Metre : Vasantatilaka.
[4] Dī was originally engraved.
[5] Meter : Anushṭubh.
[6] Read dēśād=asmād=apāstuṁ as in other records. The expression jyēshṭha=bhāvān avigaṇita-tayaḥ means to
say, that, in the matter of protecting Dharmarāja, Mādhava did not consider that he was the former’s elder brother.
[7] Read ºasau.
[8] The last foot of the stanza (paśchāt=tēn=āpi sārddhaṁ punar=api vijitō Vindhya-pādēshu jīrṇṇaḥ) has been
left out. Metre : Sragdharā.
[9] Metre : Anushṭubh.
[10] Read prasarppaṇa.
[11] The rest of the stanza (ºganaṁ bala-raja ēva yasya jayati dvishatāṁ dhvajinīm) has been left out.
[12] The Banpur plates have here nirvartita-sūnōs=tanayō, with a few other passages standing between this and
parama-māhēśvarō. It has to be noticed that the language of the Banpur plates would suggest that not Dharmarāja
but his grandfather was the performer of the Aśvamēdha and this is supported by the records of the latter (cf.
above, Vol. XXIX p. 39).
[13] Read ºnāyaka.
[14] The letters in square brackets are not properly formed.
|