EPIGRAPHIA INDICA
2 sujanmanāṅ=karō[mi] bhūyaḥ sphuṭa-vācham=ujva(jjva)lāṁ(lām) || [1*] Yēn=ēyam=va-
(yaṁ va)su[dhā Varāha-vapushā sthityai pra]-
3 jānāṁ purā |[1] gupt=ōddhri(ddhṛi)tya dayālunā priyatayā pōttrē cha saṁsthāpitā [|*] tasy=ā
[bhūt=su]-
4 ta uttamō=mṛitabhujān=tāpāyaṁ(ya) yaḥ śaktimān=nāmn=āsau Narakaḥ kshitau kshi-
5 ti-bhujān=rā(jāṁ rā)jādhirājō vibhuḥ || [2*] Dig-danti-hasta-sphuṭa-karkkaśē[na] jitvā
[karē]ṇ=āhava-mūrddhni Śakkraṁ(kkram) |[2]
6 tan-mātṛitō yō [vi]jahāra kuṇḍalē tasy=ā[tma]jaḥ śrī-Bhagadatta-nāmā || [3*][3] Tṛip-ātmajō[4]
Vajradhara-pra-
7 bhāvaḥ śrī-Vajradattaḥ kshitipō mahātmā |[2] adhītya s-āṅgāṅś=cha(ṅgāṁś=cha)turō=tha
Vēdān=vākyaṁ pramāṇaṁ sa[may-ā]-
8 khilaṁ yaḥ [|| 4*] [Jñātvā] gajānāṁ vinay-ōnnaya-kkraman=tathā hayānāṅ=ku[la]śīla-sau-
shṭhavaṁ(vam) |[2] [dēv-āsu]-
9 r-āchāryya-matañ=cha tatva(ttva)taḥ sa vājimēdhair=ayajan=maharddhibhiḥ || [5*] [Tad-a]-
nvayē [rā]jasu Rā[ja]-
10 rāja-ssa(sa)māna-kīrttishv=amarēndra-sadma(ttva)ḥ [|*] ya(yā)tēshv=abhūd=bhūpatir=Indra-
kalpaḥ śrī-[Pushya]va[rmm=ā]ri-va(ba)la-
11 pramāthī ||[5] [6*] Chañchal=āpi yam=āsādya patiṁ Vishṇum=iv=āparaṁ(ram) |[2] Lakshmīḥ
pā[ṇi-gṛihīt=ē]va sāddhvī jā-
12 [tā] nirā[kulā] [|| 7*] Tasya puṇy-ōday-ōtthānāṁ karmmaṇāṁ kin=na paśyatha |[2] phalaṁ tad
vaṅśa(vaṁśa)-ja[nmānō]
13 bhuñja[tē] (symbol) [|| 8*] [Puṇyāni?] [karmmā]ṇi va(ba)hūni kṛitvā sutaṁ sa lēbhē
(symbol)
Second Plate, First Side
14 ─ ─[6] [|*] Śakkrēṇa (Symbol) yātō narēndras=[tridi]vauka[sānām ||] [9*] (Symbol)[7]
[nusmṛitya] bhūpālā vini-
15 (Symbol) [|*] Tasya [tā]dṛig=abhūd=vā(d=bā)hur=ari-nārī-vilāpadaḥ || [10*] Gatē
tu tasmins=Tri(smiṁs=Tri)daśēśa-sakhyam=abhūn=narēndra[ḥ*] pitṛi-
16 [tu]lya[8]-vikkramaḥ [|*] prakhyātimān=jñā(ñ=jñā)na-guṇ-ōday-ōrjjitaḥ samudra-tulya[ḥ*]
sa Samudravarmmā || [11*] Agādha-svachchha-gambhīrō
_________________________________________________
[1] This mark of punctuation, indicated by a short horizontal stroke, is unnecessary.
[2] The punctuation mark is indicated by a short horizontal stroke.
[3] The metre is a variety of Upajāti having three of the feet in Indravajrā and one in Vaṁśasthavila. The double
daṇḍa at the end of the stanza is preceded by an unnecessary punctuation mark.
[4] Tad-ātmajō or nṛip-ātmajō is intended. Cf. above, Vol. XXIX, p. 157 and n. 2.
[5] The double daṇḍa is preceded by an unnecessary punctuation mark.
[6] One may suggest surarāja-kalpam.
[7] The lost aksharas may have been tam=āº.
[8] The akshara tu looks more like tyau.
|