| EPIGRAPHIA INDICA     
			   2  sujanmanāṅ=karō[mi] bhūyaḥ sphuṭa-vācham=ujva(jjva)lāṁ(lām) || [1*]  Yēn=ēyam=va-
   (yaṁ va)su[dhā Varāha-vapushā  sthityai pra]-
 3  jānāṁ purā |[1]  gupt=ōddhri(ddhṛi)tya dayālunā priyatayā pōttrē cha saṁsthāpitā [|*] tasy=ā
   [bhūt=su]-
 4 ta uttamō=mṛitabhujān=tāpāyaṁ(ya) yaḥ  śaktimān=nāmn=āsau Narakaḥ kshitau kshi-
 5 ti-bhujān=rā(jāṁ rā)jādhirājō vibhuḥ || [2*]  Dig-danti-hasta-sphuṭa-karkkaśē[na] jitvā
   [karē]ṇ=āhava-mūrddhni  Śakkraṁ(kkram) |[2]
 6 tan-mātṛitō yō [vi]jahāra kuṇḍalē tasy=ā[tma]jaḥ  śrī-Bhagadatta-nāmā || [3*][3]  Tṛip-ātmajō[4]
   Vajradhara-pra-
 7 bhāvaḥ śrī-Vajradattaḥ kshitipō mahātmā |[2] adhītya s-āṅgāṅś=cha(ṅgāṁś=cha)turō=tha
   Vēdān=vākyaṁ  pramāṇaṁ sa[may-ā]-
 8 khilaṁ yaḥ [|| 4*] [Jñātvā] gajānāṁ vinay-ōnnaya-kkraman=tathā  hayānāṅ=ku[la]śīla-sau-
   shṭhavaṁ(vam)  |[2] [dēv-āsu]-
 9 r-āchāryya-matañ=cha tatva(ttva)taḥ sa  vājimēdhair=ayajan=maharddhibhiḥ || [5*] [Tad-a]-
   nvayē  [rā]jasu Rā[ja]-
 10 rāja-ssa(sa)māna-kīrttishv=amarēndra-sadma(ttva)ḥ  [|*] ya(yā)tēshv=abhūd=bhūpatir=Indra-
   kalpaḥ  śrī-[Pushya]va[rmm=ā]ri-va(ba)la-
 11 pramāthī ||[5] [6*] Chañchal=āpi yam=āsādya patiṁ Vishṇum=iv=āparaṁ(ram)  |[2] Lakshmīḥ
   pā[ṇi-gṛihīt=ē]va  sāddhvī jā-
 12 [tā] nirā[kulā] [|| 7*] Tasya puṇy-ōday-ōtthānāṁ  karmmaṇāṁ kin=na paśyatha |[2]  phalaṁ tad
   vaṅśa(vaṁśa)-ja[nmānō]
 13 bhuñja[tē] (symbol) [|| 8*] [Puṇyāni?] [karmmā]ṇi  va(ba)hūni kṛitvā sutaṁ sa lēbhē
   (symbol)
  
			   Second Plate, First Side   
			   14 ─ ─[6] [|*] Śakkrēṇa (Symbol) yātō narēndras=[tridi]vauka[sānām ||]  [9*] (Symbol)[7]
   [nusmṛitya]  bhūpālā vini-
 15 (Symbol) [|*] Tasya [tā]dṛig=abhūd=vā(d=bā)hur=ari-nārī-vilāpadaḥ  || [10*] Gatē
   tu  tasmins=Tri(smiṁs=Tri)daśēśa-sakhyam=abhūn=narēndra[ḥ*] pitṛi-
 16 [tu]lya[8]-vikkramaḥ [|*] prakhyātimān=jñā(ñ=jñā)na-guṇ-ōday-ōrjjitaḥ  samudra-tulya[ḥ*]
   sa Samudravarmmā || [11*]  Agādha-svachchha-gambhīrō
  
			   _________________________________________________  
			    [1] This mark of  punctuation, indicated by a short horizontal stroke, is unnecessary.
   [2] The punctuation mark  is indicated by a short horizontal stroke.
 [3] The metre is a variety  of Upajāti having three of the feet  in Indravajrā and one in Vaṁśasthavila. The double
  daṇḍa at the end of the stanza is preceded by an  unnecessary punctuation mark.
 [4] Tad-ātmajō or nṛip-ātmajō is intended. Cf. above, Vol. XXIX, p. 157 and n. 2.
 [5] The double daṇḍa is preceded by an unnecessary  punctuation mark.
 [6] One may suggest surarāja-kalpam.
 [7] The lost aksharas may have been tam=āº.
 [8] The akshara tu looks more like tyau.
 |