The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

17 vyāla-ratn-ōpasēvitaḥ [|*] mahatvā(ttvā)ch=chhaitya-yōgāch=cha tulyō jaladhinā nṛipaḥ || [12*] Chiraṁ sa bhūktvā nṛipa-saṅgha-pūjitō guṇ-ānvitaḥ
18 śattru-tamō-pahō vaśī[1] kshitiṁ samagrāṁ gu(śu)bha-ratna-maṇḍitāṁ jagāma yōg-ābhira- tas=trivishṭapaṁ(pam) ||[2] [13*] Śrī-Dattavatyāṁ prathi[tō ma]-
19 hāva(ba)laḥ śrīmān=abhīshṭa-sthiti-kāraṇa-kkramāt [|*] dharmm-ānugaḥ pārthiva-laksha- ṇaiḥ śritaḥ prajñā-guṇair=āpa narēndra-
20 tām=asau || [14*] Śarān=sa sōḍhvā jvalan-ōpamān=raṇē jitvā va(ba)līyān=sava(ba)lān=api dvishaḥ [|*] vu(bu)bhōja Bhau[m-ānva]-
21 ya-bhūshaṇō mahī[ṁ] yatas=tatō=bhūd=Va(Ba)lavarmma-saṁjñakaḥ || [15*] Bhuktvā mahīṅ=kundha[3]-ratna-bhūshitāṁ(tā)m=ishṭvā cha n-aikaiḥ
22 kratubhiḥ sudakshiṇaiḥ [|*] kṛitvā ripūṇāṁ va(ba)la-[māna-kha]ṇḍanan=[dh]yānēna yātō divam=ēva kāmada[ḥ] || [16*] Tasya kalyā-
23 ṇa-śēshēṇa kalyāṇa-chaya-saṁbhṛitaḥ [|*] Kalyāṇavarmmā nṛipatir=bhūtaḥ kalyāṇa-kāra- kaḥ || [17*] Śrī-Ratnadēvī-prabha-
24 vō manasvī bhu(bhū)t-ōpakār-aika-rasa-pravṛitta[ḥ*] [|*] [Vṛi]ttrāri-śaktir=nnihat-āri-pakshaḥ kshapākar-ākāra-mukhō ma[h-aujāḥ] [|| 18*]
25 Karmmāṇi kṛitvā sa śubhāni rājā hatvā ripūṇāṁ mahatāṅ=[kulāni] |[1] [bhuktvā] cha bhō- [gān=su]kṛi[tair=u]pāttān=kālēna
26 Śa[kkr-āti]thitāñ=jag[āma] || [19*] (Symbol) yugma[ḥ |*]

t>

Second Plate, Second Side

27 Gaṇēndravarmm=ājani bhūmināthō Gāndharvvavatyā[ṁ*] timirāri-kāntiḥ || [20*] Ga- [ṇē]ndra-[tulya]ḥ sa Ga[ṇē]ndra-
28 varmmā |[4] prabhāva-yōg-ātiśayair=upētaḥ [|*] kshitikshitāṁ kshāram=iva khatēshu dvi- shāṁ pratāpāya.
29 sutaṁ sa lēbhē ||[1] [21*] Guṇaiḥ pit=ēv=ābhavad=ēsha bhūtalē kshitiṁ sa bhuktvā Janak- ōpamō balī |[1] janaṁ samāhū-
30 ya guṇ-ānvitaṁ sutaṁ niyōjya rājyan=divam=ēva yōtavān ||[2] [22*] Sa Yajñadēvī-tanayō jit-ārir=mMahēndrava-
31 rmm=Āmararāja-vikkramaḥ [|*] bubhōja rājya[ṁ*] rajanīkar-ābhaḥ papau cha samyak=sva- su[tām=i]va prajāṁ(jāṁ) ||[2] [23*] Viji-
32 tya gāṁ sāgara-mēkhal-āntāṁ dvishaḥ samānīya vasāṁ va(ba)lēna [|*] ījē sa rājā kkratubhir= mMahēndravach=chhrī-
33 Subra(vra)tāñ=ch=āpa Śachīm=iva priyāṁ(yām) ||[2] [24*] Ādyā bhūpāla-marvyādā-sthitir= darśśa(rśa)na-darppaṇē |1 tasmi-

_________________________________________________

[1] The punctuation is indicated by a short horizontal stroke.
[2] The double daṇḍa is preceded by an unnecessary punctuation mark.
[3] A word like kāñchana in the place of kundha would suit both the metre and the sense.
[4] The punctuation mark, indicated by a short horizontal stroke, is unnecessary.

Home Page