EPIGRAPHIA INDICA
17 vyāla-ratn-ōpasēvitaḥ [|*] mahatvā(ttvā)ch=chhaitya-yōgāch=cha tulyō jaladhinā nṛipaḥ
|| [12*] Chiraṁ sa bhūktvā nṛipa-saṅgha-pūjitō guṇ-ānvitaḥ
18 śattru-tamō-pahō vaśī[1] kshitiṁ samagrāṁ gu(śu)bha-ratna-maṇḍitāṁ jagāma yōg-ābhira-
tas=trivishṭapaṁ(pam) ||[2] [13*] Śrī-Dattavatyāṁ prathi[tō ma]-
19 hāva(ba)laḥ śrīmān=abhīshṭa-sthiti-kāraṇa-kkramāt [|*] dharmm-ānugaḥ pārthiva-laksha-
ṇaiḥ śritaḥ prajñā-guṇair=āpa narēndra-
20 tām=asau || [14*] Śarān=sa sōḍhvā jvalan-ōpamān=raṇē jitvā va(ba)līyān=sava(ba)lān=api
dvishaḥ [|*] vu(bu)bhōja Bhau[m-ānva]-
21 ya-bhūshaṇō mahī[ṁ] yatas=tatō=bhūd=Va(Ba)lavarmma-saṁjñakaḥ || [15*] Bhuktvā
mahīṅ=kundha[3]-ratna-bhūshitāṁ(tā)m=ishṭvā cha n-aikaiḥ
22 kratubhiḥ sudakshiṇaiḥ [|*] kṛitvā ripūṇāṁ va(ba)la-[māna-kha]ṇḍanan=[dh]yānēna yātō
divam=ēva kāmada[ḥ] || [16*] Tasya kalyā-
23 ṇa-śēshēṇa kalyāṇa-chaya-saṁbhṛitaḥ [|*] Kalyāṇavarmmā nṛipatir=bhūtaḥ kalyāṇa-kāra-
kaḥ || [17*] Śrī-Ratnadēvī-prabha-
24 vō manasvī bhu(bhū)t-ōpakār-aika-rasa-pravṛitta[ḥ*] [|*] [Vṛi]ttrāri-śaktir=nnihat-āri-pakshaḥ
kshapākar-ākāra-mukhō ma[h-aujāḥ] [|| 18*]
25 Karmmāṇi kṛitvā sa śubhāni rājā hatvā ripūṇāṁ mahatāṅ=[kulāni] |[1] [bhuktvā] cha bhō-
[gān=su]kṛi[tair=u]pāttān=kālēna
26 Śa[kkr-āti]thitāñ=jag[āma] || [19*] (Symbol)
yugma[ḥ |*]
Second Plate, Second Side
27 Gaṇēndravarmm=ājani bhūmināthō Gāndharvvavatyā[ṁ*] timirāri-kāntiḥ || [20*] Ga-
[ṇē]ndra-[tulya]ḥ sa Ga[ṇē]ndra-
28 varmmā |[4] prabhāva-yōg-ātiśayair=upētaḥ [|*] kshitikshitāṁ kshāram=iva khatēshu dvi-
shāṁ pratāpāya.
29 sutaṁ sa lēbhē ||[1] [21*] Guṇaiḥ pit=ēv=ābhavad=ēsha bhūtalē kshitiṁ sa bhuktvā Janak-
ōpamō balī |[1] janaṁ samāhū-
30 ya guṇ-ānvitaṁ sutaṁ niyōjya rājyan=divam=ēva yōtavān ||[2] [22*] Sa Yajñadēvī-tanayō
jit-ārir=mMahēndrava-
31 rmm=Āmararāja-vikkramaḥ [|*] bubhōja rājya[ṁ*] rajanīkar-ābhaḥ papau cha samyak=sva-
su[tām=i]va prajāṁ(jāṁ) ||[2] [23*] Viji-
32 tya gāṁ sāgara-mēkhal-āntāṁ dvishaḥ samānīya vasāṁ va(ba)lēna [|*] ījē sa rājā kkratubhir=
mMahēndravach=chhrī-
33 Subra(vra)tāñ=ch=āpa Śachīm=iva priyāṁ(yām) ||[2] [24*] Ādyā bhūpāla-marvyādā-sthitir=
darśśa(rśa)na-darppaṇē |1 tasmi-
_________________________________________________
[1] The punctuation is indicated by a short horizontal stroke.
[2] The double daṇḍa is preceded by an unnecessary punctuation mark.
[3] A word like kāñchana in the place of kundha would suit both the metre and the sense.
[4] The punctuation mark, indicated by a short horizontal stroke, is unnecessary.
|