The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

34 [n=nṛi]pēndra-chandrē tu dēvī ka(kā)ntir=iv=āśritā ||[1] [25*] Tasyām=Adityām=iva Chakra- pāṇir=nNārāyaṇō mānushatāṁ prapa[dya] [|*]
35 tēn=ēva nāmnā kalijān=nihantuṁ dōshāṁ(shān) prajāyā iva pārthivō=bhūt || [26*] Tasya Dēvamatir=ddēvī patnītvaṁ pra[tya]-
36 padyata |[2] Padmā Nārāyaṇāsy=ēva śrī-Nārāyaṇavarmmaṇaḥ || [27*] Bhūtyai prajānām=iva Kārttikēyaṁ Bhūtādhipa[ḥ*] Pa-
37 rvvatarājaputtrāṁ(ttryām) |[2] guṇ-ādhivāsō vasatiṁ vibhūtyā[ḥ*] śrī-Dēvamatyām=udapī- padat=saḥ || [28*] Śrī-Mahābhūtaba (va)rmmāṇaṁ
38 mahābhūtam=iv=āparaṁ(ram|) taṁ khyāta-va(ba)la-varmmāṇam=abhysiñchach=cha [mā]- nadaḥ || [29*] Bhuktvā sa bhōga(gā)n=prachurān=yathēchchhan=datv[ā](ttvā)
39 [ja]nēbhyaś=cha yathābhikāmaṁ(mam) |[2] saumyō=pi rājā bhayakṛid=ripūnāṁ yōgēna yātaḥ sva-tanaṁ(nuṁ) viha(hā)ya ||[1] [30*] Pittryaṁ saṁ-
40 prāpya rājyāṁ surapati-sadṛiśaḥ khyāta-vīryyō=mita-śrī[r=nnirjji]ty=ārāti-chakkraṁ sva- bhuja-yuga-va(ba)lād=ātta-śastraṁ sa-

t>

Third Plate, First Side

41 [mastam] [|*] [Dē]vyā[m=Vi(vyaṁ Vi)jñānavatyāṁ] śa[śi-sa]ma-vadanaṁ sūnum=utpādya dhīmān=ishṭv=āsau Vā[jimēdha]n=narapa[ti]r=agamach=Chhakkra-[vāsaṁ]
42 yaśasvī ||[1] [31*] Tataḥ kram-āpta-vijayaḥ śrīmad-bhūpēndra-bhūshitaḥ [|*] śrī-Chandramu- khavarmma-ākhyō va(ba)bhūva vasudh-ādhipaḥ [||32*]
43 Smara-līlā-chal-āpāṅgair=llōchanaiḥ pura-yōshitāṁ(tām) |[2] gatavān=ēka-pātratvaṁ paras- parajihīrshshayā ||[1] [33*] Siṅhā(Siṁhā)sa[na]-
44 gatō rājā rarāja savit=ēva saḥ [|*] ratna-bhābhiḥ sa(su)-paṭubhir=nnayan-ānandakṛit=sudhī- [ḥ*] || [34*] Ānanda-hētur=llōkānāṁ sva [ya]-
45 m=ānanditaḥ sukhī ||[1] ( | ) janayāmāsa tanayaṁ ddē(dē)vīm=Bhōgavatīm=prati ||[2] [35*] Sa pūrvv-ōpātta-dharmmēṇa vidyā-bhūti-ja-
46 y-ādibhi[ḥ] [|*] varddhamānaṁ sutaṁ dṛishṭvā ra(rā)j=āgāt=paramā[ṁ*] mudaṁ(dam) ||[1] [36*] Kṛitv=āsau vidhivad=drutaṁ va(ba) lavatāṁ mān-ā-
47 pabhaṅgaṁ dvishāṁ jitvā sāgara-mēkhalāṁ vasumē(ma)tīm=ishṭvā cha yajñair=[mmu]huḥ [|*] dānēn=ārthi-janaṁ
48 śrīyā cha suhṛidaḥ santōshya pṛithvīpatir=yyātaḥ Śakkra-salōkatāṁ pṛithu-va(ba)laḥ saṁ- sthāpya puttraṁ kshitay | [| 37*]
49 Sa puttrī tēna mumudē lōk-āntara-gatō=pi san [|*] Rāmēṇ=ēva purā rājñā svarggē Daśa- rathō nṛipaḥ || [38*] Kṛitvā ya[thā]va-
50 t=p[i]tṛi-dēva-tarppaṇaṁ paurān=sa sanyak=parisāntvya cha prabhuḥ [|*] lagnē [Dhru]vē sarvva-guṇ-ōpapannē siṅha(siṁha) sanaṁ siṅha (siṁha) iv=ā-

_______________________________________________

[1] The double daṇda is preceded by an unnecessary punctuation mark.
[2] The punctuation is indicated by a short horizontal stroke.

Home Page