EPIGRAPHIA INDICA
34 [n=nṛi]pēndra-chandrē tu dēvī ka(kā)ntir=iv=āśritā ||[1] [25*] Tasyām=Adityām=iva Chakra-
pāṇir=nNārāyaṇō mānushatāṁ prapa[dya] [|*]
35 tēn=ēva nāmnā kalijān=nihantuṁ dōshāṁ(shān) prajāyā iva pārthivō=bhūt || [26*] Tasya
Dēvamatir=ddēvī patnītvaṁ pra[tya]-
36 padyata |[2] Padmā Nārāyaṇāsy=ēva śrī-Nārāyaṇavarmmaṇaḥ || [27*] Bhūtyai prajānām=iva
Kārttikēyaṁ Bhūtādhipa[ḥ*] Pa-
37 rvvatarājaputtrāṁ(ttryām) |[2] guṇ-ādhivāsō vasatiṁ vibhūtyā[ḥ*] śrī-Dēvamatyām=udapī-
padat=saḥ || [28*] Śrī-Mahābhūtaba (va)rmmāṇaṁ
38 mahābhūtam=iv=āparaṁ(ram|) taṁ khyāta-va(ba)la-varmmāṇam=abhysiñchach=cha [mā]-
nadaḥ || [29*] Bhuktvā sa bhōga(gā)n=prachurān=yathēchchhan=datv[ā](ttvā)
39 [ja]nēbhyaś=cha yathābhikāmaṁ(mam) |[2] saumyō=pi rājā bhayakṛid=ripūnāṁ yōgēna yātaḥ
sva-tanaṁ(nuṁ) viha(hā)ya ||[1] [30*] Pittryaṁ saṁ-
40 prāpya rājyāṁ surapati-sadṛiśaḥ khyāta-vīryyō=mita-śrī[r=nnirjji]ty=ārāti-chakkraṁ sva-
bhuja-yuga-va(ba)lād=ātta-śastraṁ sa-
Third Plate, First Side
41 [mastam] [|*] [Dē]vyā[m=Vi(vyaṁ Vi)jñānavatyāṁ] śa[śi-sa]ma-vadanaṁ sūnum=utpādya
dhīmān=ishṭv=āsau Vā[jimēdha]n=narapa[ti]r=agamach=Chhakkra-[vāsaṁ]
42 yaśasvī ||[1] [31*] Tataḥ kram-āpta-vijayaḥ śrīmad-bhūpēndra-bhūshitaḥ [|*] śrī-Chandramu-
khavarmma-ākhyō va(ba)bhūva vasudh-ādhipaḥ [||32*]
43 Smara-līlā-chal-āpāṅgair=llōchanaiḥ pura-yōshitāṁ(tām) |[2] gatavān=ēka-pātratvaṁ paras-
parajihīrshshayā ||[1] [33*] Siṅhā(Siṁhā)sa[na]-
44 gatō rājā rarāja savit=ēva saḥ [|*] ratna-bhābhiḥ sa(su)-paṭubhir=nnayan-ānandakṛit=sudhī-
[ḥ*] || [34*] Ānanda-hētur=llōkānāṁ sva [ya]-
45 m=ānanditaḥ sukhī ||[1] ( | ) janayāmāsa tanayaṁ ddē(dē)vīm=Bhōgavatīm=prati ||[2] [35*] Sa
pūrvv-ōpātta-dharmmēṇa vidyā-bhūti-ja-
46 y-ādibhi[ḥ] [|*] varddhamānaṁ sutaṁ dṛishṭvā ra(rā)j=āgāt=paramā[ṁ*] mudaṁ(dam) ||[1]
[36*] Kṛitv=āsau vidhivad=drutaṁ va(ba) lavatāṁ mān-ā-
47 pabhaṅgaṁ dvishāṁ jitvā sāgara-mēkhalāṁ vasumē(ma)tīm=ishṭvā cha yajñair=[mmu]huḥ
[|*] dānēn=ārthi-janaṁ
48 śrīyā cha suhṛidaḥ santōshya pṛithvīpatir=yyātaḥ Śakkra-salōkatāṁ pṛithu-va(ba)laḥ saṁ-
sthāpya puttraṁ kshitay | [| 37*]
49 Sa puttrī tēna mumudē lōk-āntara-gatō=pi san [|*] Rāmēṇ=ēva purā rājñā svarggē Daśa-
rathō nṛipaḥ || [38*] Kṛitvā ya[thā]va-
50 t=p[i]tṛi-dēva-tarppaṇaṁ paurān=sa sanyak=parisāntvya cha prabhuḥ [|*] lagnē [Dhru]vē
sarvva-guṇ-ōpapannē siṅha(siṁha) sanaṁ siṅha (siṁha) iv=ā-
_______________________________________________
[1] The double daṇda is preceded by an unnecessary punctuation mark.
[2] The punctuation is indicated by a short horizontal stroke.
|