EPIGRAPHIA INDICA
51 rurōha ||[1] [39*] A-prachyuraṁ karma kṛitan=tatō dvijair=ddhruv-ābhishēkaṁ [v]idhivach=
cha śāntikaṁ(kam |) sa-śaṅkha-nādaṁ saha-
52 dundubhiḥ(bhi)-svanaṁ Surēśavat=sō=nuva(ba)bhūva bhūmipaḥ || [40*] Tasya dēvakul-
ōdyāna-bhavan-ārāma-śōbha[yā] [|*]
53 [ti]raskṛita-Śunāsīrapura-ka[rvva]ṭapattanē ||[2] [41*] Nira[sta]-stēya-durbhiksha-marak-
ōpadrav-ādikē |[2] nitya-ya-
Third Plate, Second Side
54 vyagra-svalaṅkṛita-jan-ātatē ||1 [42*]
55 skandhāvārē sarit-patiḥ [|| 43*] N=āiva vastu jagaty=asti nirddōsham=iti yan=mataṁ(tam) |[2]
vīta-d[ōsh-ānuva(ba)ndhēna]
56 sva-guṇais=tad=apākṛita[m*] ||[1] [44*] Vīta-rāgēṇa tēn=ēha sa-kalaṅkā nṛipāḥ kṛitāḥ [|*]
indun=ēva mahīddhrāṇāṁ gu[hāḥ]
57 sa-tamasaḥ kṛitāḥ || [45*] Saṁkhyāta-[kula]-sārēṇa sārēṇa jagatī-bhṛitā[m*] |[2] jagad-ānanda-
charitair=ddhāttrā kṛita iva
58 kshitau || [46*] Tā(Ta)t-saṅga-virahē nṛīṇāṁ maraṇaṁ jīvatām=api |[2] sat-saṅgamō hi vidu-
shāṁ bhūshā rakshā cha gīyatē [|| 47*]
59 Praṇat-ānēka-sāmanta-śirō-maṇi-śikh-āruṇō(ṇau |) sthala-padma-śriyaṁ(ya)n=dhattaḥ pādau
yasya [ji]t-ā-
60 tmana[ḥ*] || [48*] Śrīmān=purē śrī-Sthiravarmma-nāmā nītvā [cha ta]smin=katichid=dināni
[|*] sa-paura-bhṛityaiḥ [saha] va(ba)[ndhu]-
61 bhiś=cha paṇyē nadē sō=tha purīm=akārshshīt || [49*] Tasy=ārāti-kul-āravinda-śaśinō
Bhaum-ā[nvaya]-
62 śla(ślā)ghinō nānā-śāstra-pad-ārtha-niśchita-matēr=vVē[dē]shu ch=ādhītinaḥ [|*] prakhyāt-
ānvaya-paurusha-
63 sya nṛipatēr=āpanna-tṛishṇā-chchhidō dēvī śrīr=iva rūpiṇī [priyatamā] kānt=ābhavan=māninī
||[2] [50*]
64 Paulōm=īva Śatakratōḥ Paśupatē[r=Durg=ēva Śai]lēndrajā [|[3]]
65 [|*] 

Fourth Plate, First Side
66 vipul=ōrvv=īva prajā-janma-bhūḥ || [51*] Ttrayyām=agnir=vi=āddhva[rēshu]
vipulō nī[tvā] (symbol)
___________________________________________________
[1] The double daṇḍa is preceded by an unnecessary punctuation mark.
[2] The punctuation is indicated by a short horizontal stroke.
[3] The punctuation, indicated by a short horizontal stroke, is unnecessary.
|