EPIGRAPHIA INDICA
67 [śāstrāṇā]m=iva samyag-addhyayanataḥ sa[ṁ*]skāra-rāśir=mmahān | tasyāṁ sajjana-saṅ-
gatāv=iva parō dharmm-[ā]-
68 [nu]bhāv-āgamō jātō vaṅśa(vaṁśa)-dhurā[ṁ] samunnamayituṁ pṛithvītal-Ākshaṇḍalaḥ ||
[52*] Skandēn=ēva Girīndraja(j=Ā)diti-
69 [r=iva] [tTrai]lōkyabharttrā bhṛiśaṁ |[1] Kṛishṇēn=ēva cha Dēvakī bhagavatā daity-āriṇa(ṇā)
śrīmatā | prōtkhāt-āhita-maṇḍala(lē)na
70 [va(ba)linā] saṁpūrṇṇa-chandra-tvishā sā śrī-Susthitavarmmaṇā guṇavatā dēvī chi[raṁ]
nanditā ||[2] [53*] Ya(Yā)tē svarggaṁ pi-
71 [tari] jagatāṁ bharttari kshmātal-ēndrē kālēn=ēshṭaṁ sva-sukṛita-phalaṁ bhōktum=
Ākha[ṇḍa]l-ābhē [|*] rakshāṁ pṛithvyāḥ Pṛithur=iva
72 [guṇaiḥ] svair-i(r=a)yaṁ saṁvidhattē śauryya-ākkrānta-kshitipati-śirō-ratna-vidyōtit-āṅhri
(āṁhri) [ḥ ||] [54*] Yēna vyākara-
73 ṇ-ōdakō naya-timiḥ sāṅkhy-ōru-nakrō mahān [mī]māṅsā(māṁsā)-va(ba)hu-[sā]ras-ānurasi-
taḥ(ta)s=tarkk-āni-
74 l-āvī[jitaḥ] |[3]vyākhyā ōrmmi-paraṁpar-ātighhanō nyay-ārtha-phēn-ākulaḥ(la)s=tīrṇṇō=
jñēya-saritpati-prakaraṇaḥ
75 [srō]tō vi [|| 55*] [Dhīr=āgamair=bhāshaṇa]m=arthavattayā śaktir=jjayēn=ōttama-
vaṅśa(vaṁśa)tā śriyā |[3] dānēna sampad=vi=
76 na[yēna śūratā] [|| 56*] kṛit-āpakārē=py=upakāra-vṛittō
vaśī vijētā prabhur=i-
77 [ndriyāṇām] [|*] [surarāja]-kalpaḥ || [57*] yēn=
ākṛishṭa-para
78 bhūyasī [|*]
Fourth Plate, Second Side
79 lēn=āpanna-tṛishṇā-chchhidō |[1] vāgmitva[ṁ*] pada-vākya
[|| 58*]
80 Śamit-āśēsha-duritaṁ lōkēśam=iva Śaṅkaraṁ(ram) |[3] chētasā bhakti-bhūtēna tasy=ārāddhya
[ṁ*] Nṛiśaṅkaraṁ(ram)||[2] [59*] [Tasya] śrī-[Ddhruva]-
81 lakshmīr=lLakshmīr-iva lakshitā kshitau Vishṇōḥ [|*] prabhavishṇōr=bhāryy=ābhūd=bhūtyal
bhrājishṇu-chakrasya ||[2] [60*] Anēk-ōru-[dyu]-
82 mad-ratna-nikar-ōparichāriṇī [|*] mvē(vē)l=ēv=ōdanvatas=tasya s ābhūd=bharttur=m ahī-
bhujāṁ(jām) || [61*] Tasyāṁ tasya mahēśvarasya vaśi[nō]
83 dēvasya dēvyāṁ śubhau |[1] Śambhoḥ Skanda-Vināyakāv=iva jagat-pūjyāv=abhūtā[ṁ*] sutau
[|*] nānā-dig-vanitā-mukhāni
84 yair=anyair=guṇānāṁ gaṇaiḥ sūryyā-chaṁ(cha)ndrava(ma)sa(sā)v=vi=āṅśu(v=āṁśu)-visa-
r[ai]r=udbhāsitāni sphuṭaṁ(ṭam) || [62*] Yattr=aitayōḥ pra[thita]-
____________________________________________
[1] The punctuation, indicated by a short horizontal stroke, is unnecessary.
[2] The double danḍa is preceded by an unnecessary punctuation mark.
[3] The punctuation is indicated by a short horizontal stroke.
|