EPIGRAPHIA INDICA
85 yōḥ sva-guṇaiḥ pṛithivyā[ṁ] vyālakshita-kshitipa-lakshaṇayōr=ih=aika[ḥ*] śrīmān=Aridda-
Manēndra[1] iti [pra]-
86 tōbhī[2] bhīm-ākṛitir=yyudhi suhṛitsu cha chandra-chāruḥ || [63*] Śrīmān=Aridamanēndraś
chandra iv=ākhanda[la][3]-
87 maṇḍalō=hy=apara[ḥ |*] sajjana-kumud-ānandō durjjana-manuj-āvja(bja)-saṅkōchaḥ ||
[64*] Supratishṭhita-
88 varmm-ākhya ēkaḥ śrīmāns=ta(māṁs=ta)th=āpara[ḥ*] |[4] śrīmad-Bhāskaravarmm-ākhyō
Varmma-pad[dh]atitau(taḥ) pi(pri)yau || [65*] Yō jyē[shṭhaḥ]
89 śrēshṭha-vaktraḥ pravara-kari-kar-ākāra-vā(bā)hu[r=mmṛig-āksha][ḥ*] siṅhaḥ(siṁha)-ska-
ndha[ḥ*] stambha-[chā]-
90 r-ūrur=uchchai[ḥ] [|*] chittrō rūpēṇa nānā-śruta-subhaga-sudhā-sāra-saṁpūrṇṇa
91 prathita-pṛithu-yaśāḥ || [66*] Yēna 
Fifth Plate, First Side
92 l-ōdita-śaśi-prasparddhi-kānti-tvishā |[4] smṛity-uttuṅgita-lōka-lōchana-
chayasy=āgrē=
93 dya [yā]vat=kshitau chētō-bhittishu chāru-rūpa-charitēn-ātm=āttra chittrīkṛitaḥ || [67*]
Yāv=ētau prathmē vayasy=api Pṛithu=pra-
94 [sparddhi]-satv-ō(ttv-ō)dgamau Śakr-āṅśaṁ(kr-āṁśaṁ) vidhinā pragatya pitari kshm-
āntar-nnilīnē kkramāt [|*] prāptē Gauḍa-va(ba)lē va(ba)[li]ny=api
95 [ja]lē visrambha-saṁra[ṁ*]bhataḥ stōkair=ēva Va(Ba)l-Āchyutāv=iva va(ba)lair=yyau lī-
lay=ōpasthitau ||[2] [68[5]] Tattr=ōpasthāya yuddhē
96 [Hari]-kuliśa-śitais=tūrṇṇam=ākarṇṇa-pūrṇṇair=vvā(r=bbā)ṇair=vVā(r=bBā)ṇ-āsur-ājāv=ājita-
bhuja-va(ba)lau tāv=iv=āvāpta-darppau [|*] Gauḍā-
97 [nāṁ lī]lay=aiva pravara-kari-ghaṭāḥ Kkranñja(ñcha)-śail-āvalīvad=va(d=ba)hvīḥ(hvī)s=
tā(s=tē)shām=abhēttāṁ hata-vividha-ripū-
98 [ṇāñ=cha] vā(bā)ṇair=yyathā taiḥ [|| 69*] Nānā-sāyaka-śakti-chakkra-kanayaḥ(ya)-prās-
ās[i]ghātaiḥ śitaiḥ kṛitvā
99 [vyāku]la-vihvala[ṁ*] va(ba)lam=ahō tat=tūrṇṇam=ēva dvishāṁ(shām) |[4] tigmais=tach-
chhara-tōmaraiḥ su-va(ba)huśaś=chhannau hi mō-
100 haṅ=gatau vanyābhiḥ kariṇāṁ ghaṭābhir=ahitai[r*]=vyāvēshṭya ch=āsāditau || [70*] Dēśaṁ
svakaṁ vidhi-vaśād=upanītayōś=cha
_______________________________________________
[1] The metre requires a word like arāti instead of ari. But the expression Aridamanēndra found both in
verses 63 and 64 seems to indicated a secondary name of the elder prince.
[2] Praśōbhī seems to be intended.
[3] This la is redundant.
[4] The punctuation is indicated by a short horizontal stroke.
[5] The double daṇḍa is preceded by an unnecessary punctuation mark.
|