EPIGRAPHIA INDICA
101 taiḥ śattrubhiḥ khalu yayōr=guṇavattay=aiva [|*] prāpya sva-rājyam=āchirāt=punar-āgatau
tau pittryaṁ jagad=bhṛiśa.
102 m=idan=tu nana[ndatu]ś=cha || [71*] [Ta]tō dē[vē jyēshṭhē] jana-manasi sēvyē vidhi-vaśāt=
tamasy=ākshipy=āśaḥ śaśabhṛiti yath=āstaṁ pratigatē [|*]
103 tālō y=aiva j[v]a[li]ta uru-rug=Bhāskara
iha || [72*] Dēvē śrī-Bhāskarē
104 =ōpaplavē lōka-
bhū[tyai |]
Fifth Plate, Second Side
105 [l-ōtthaṁ(ttham) |[1] ] (symbol)
(Symbol) ā-
106 sīt=samṛiddhyaiḥ(ddhyai) || [73*] Nānā-śāstr-ārtha-tatva(ttva)-śruta-vitata-dhiyō yēna vādi-
tvam=uchchis=tadvach=ch=ālaṅkṛitaiḥ su-[sphuṭa]-
107 lalita-padaṁ sarvva-mārggaṁ kavitvaṁ(tvam) |[1] yēna prāpya prabhābhiḥ pratihara-ta-
masaṁ sādhu saṁsatsu sarvvaṁ [sv-ēchchh-ā]-
108 ghāt-ōchchhrit=ōchchair=nnija-jaya-janitā svā patākē(kā) cha dikshuḥ(kshu) || [74*] Dhar-
mmaḥ praskhalitaḥ kaliṁ punar=api pra[dhvaṁ]-
109 sya saṁrōpitaḥ kīrttir=durjjana-vāgur-ōdara-gatā muktvā mṛig=īv=ōjjhitā |[1] lakshmīḥ kshīva-
vilāsa-[nīta]-
110 vidhinā saṁskṛityā(tya) cha svīkṛitā bhūyō yēna Mahēśvar-āśraya-nayaḥ sphāyi-pratāp-
ārchchishā ||[2] || [75*] [Śrī-Bhūti?]-
111 varmmā pradadau dvijēbhyō yēbhyaḥ paraṁ śāsanam=ā-kshatan=tat [|*] bhūyaḥ samujvā-
(jjvā)lya dadau tad-arthē [śrī-Bhā]-
112 skaraḥ saṁprati tēbhya ēva || [76*] Kauśikō Vājasanēyī Bhaṭṭa-mahattarāḥ Priyaṅkara-
ghōshasva(svā)mī |[1] [Kauśikō]
113 Vājasanēyī āvasarkō Bhaṭṭa-Dēvaghōshasvāmī [|*] yattr-āṅśa(ttr-āṁśa)-patayaḥ Bhaṭṭa-
Priyaṅkara[ghōsha]-
114 svāmī |[1] Bhaṭṭa-Pi(Pa)rāśaraghōshasvāmī [|*] Bhaṭṭa-Vishṇughōshasvāmī |[1] Bhaṭṭa-Yajña-
ghōshasvā[mī] [|*]
115 Bhaṭṭa-Rudraghō[shasvā]mī |[1] Bhaṭṭa-Vājighōshasvāmī [|*] Bhaṭṭa-Ddhruvaghōshasvāmī
[|*] [Bhaṭṭa-Bhū]ma[ghō]-
116 shasvāmī |[1] Dakshaghōshasvāmī [|*] Śrēyaskaraghōshasvāmī [|*] Maudgalyō [Vri(Bṛi)-
haspati]svāmī [|*] Māṇḍa[vyō]
117 ……. |[1] Kuuśikaḥ Kabhaṭṭasvāmī |[1] [Ā]ttrē[yō] … … …
__________________________________________________
[1] The punctuation is indicated by a short horizontal stroke.
[2] There is a sign between the double daṇḍas.
|