The Indian Analyst
 

South Indian Inscriptions

 

 

Contents

Index

Introduction

Contents

List of Plates

Additions and Corrections

Images

Contents

A. S. Altekar

P. Banerjee

Late Dr. N. K. Bhattasali

Late Dr. N. P. Chakravarti

B. CH. Chhabra

A. H. Dani

P. B. Desai

M. G. Dikshit

R. N. Gurav

S. L. Katare

V. V., Mirashi

K. V. Subrahmanya Aiyar

R. Subrahmanyam

T. N. Subramaniam and K. A. Nilakanta Sastri

M. Venkataramayya

Akshaya Keerty Vyas

D. C. Sircar

H. K. Narasimhaswami

Sant Lal Katare

Index

Appendix

Other South-Indian Inscriptions 

Volume 1

Volume 2

Volume 3

Vol. 4 - 8

Volume 9

Volume 10

Volume 11

Volume 12

Volume 13

Volume 14

Volume 15

Volume 16

Volume 17

Volume 18

Volume 19

Volume 20

Volume 22
Part 1

Volume 22
Part 2

Volume 23

Volume 24

Volume 26

Volume 27

Tiruvarur

Darasuram

Konerirajapuram

Tanjavur

Annual Reports 1935-1944

Annual Reports 1945- 1947

Corpus Inscriptionum Indicarum Volume 2, Part 2

Corpus Inscriptionum Indicarum Volume 7, Part 3

Kalachuri-Chedi Era Part 1

Kalachuri-Chedi Era Part 2

Epigraphica Indica

Epigraphia Indica Volume 3

Epigraphia
Indica Volume 4

Epigraphia Indica Volume 6

Epigraphia Indica Volume 7

Epigraphia Indica Volume 8

Epigraphia Indica Volume 27

Epigraphia Indica Volume 29

Epigraphia Indica Volume 30

Epigraphia Indica Volume 31

Epigraphia Indica Volume 32

Paramaras Volume 7, Part 2

Śilāhāras Volume 6, Part 2

Vākāṭakas Volume 5

Early Gupta Inscriptions

Archaeological Links

Archaeological-Survey of India

Pudukkottai

EPIGRAPHIA INDICA

101 taiḥ śattrubhiḥ khalu yayōr=guṇavattay=aiva [|*] prāpya sva-rājyam=āchirāt=punar-āgatau tau pittryaṁ jagad=bhṛiśa.
102 m=idan=tu nana[ndatu]ś=cha || [71*] [Ta]tō dē[vē jyēshṭhē] jana-manasi sēvyē vidhi-vaśāt= tamasy=ākshipy=āśaḥ śaśabhṛiti yath=āstaṁ pratigatē [|*]
103 tālō y=aiva j[v]a[li]ta uru-rug=Bhāskara iha || [72*] Dēvē śrī-Bhāskarē
104 =ōpaplavē lōka- bhū[tyai |]

Fifth Plate, Second Side

105 [l-ōtthaṁ(ttham) |[1] ] (symbol) (Symbol) ā-
106 sīt=samṛiddhyaiḥ(ddhyai) || [73*] Nānā-śāstr-ārtha-tatva(ttva)-śruta-vitata-dhiyō yēna vādi- tvam=uchchis=tadvach=ch=ālaṅkṛitaiḥ su-[sphuṭa]-
107 lalita-padaṁ sarvva-mārggaṁ kavitvaṁ(tvam) |[1] yēna prāpya prabhābhiḥ pratihara-ta- masaṁ sādhu saṁsatsu sarvvaṁ [sv-ēchchh-ā]-
108 ghāt-ōchchhrit=ōchchair=nnija-jaya-janitā svā patākē(kā) cha dikshuḥ(kshu) || [74*] Dhar- mmaḥ praskhalitaḥ kaliṁ punar=api pra[dhvaṁ]-
109 sya saṁrōpitaḥ kīrttir=durjjana-vāgur-ōdara-gatā muktvā mṛig=īv=ōjjhitā |[1] lakshmīḥ kshīva- vilāsa-[nīta]-
110 vidhinā saṁskṛityā(tya) cha svīkṛitā bhūyō yēna Mahēśvar-āśraya-nayaḥ sphāyi-pratāp- ārchchishā ||[2] || [75*] [Śrī-Bhūti?]-
111 varmmā pradadau dvijēbhyō yēbhyaḥ paraṁ śāsanam=ā-kshatan=tat [|*] bhūyaḥ samujvā- (jjvā)lya dadau tad-arthē [śrī-Bhā]-
112 skaraḥ saṁprati tēbhya ēva || [76*] Kauśikō Vājasanēyī Bhaṭṭa-mahattarāḥ Priyaṅkara- ghōshasva(svā)mī |[1] [Kauśikō]
113 Vājasanēyī āvasarkō Bhaṭṭa-Dēvaghōshasvāmī [|*] yattr-āṅśa(ttr-āṁśa)-patayaḥ Bhaṭṭa- Priyaṅkara[ghōsha]-
114 svāmī |[1] Bhaṭṭa-Pi(Pa)rāśaraghōshasvāmī [|*] Bhaṭṭa-Vishṇughōshasvāmī |[1] Bhaṭṭa-Yajña- ghōshasvā[mī] [|*]
115 Bhaṭṭa-Rudraghō[shasvā]mī |[1] Bhaṭṭa-Vājighōshasvāmī [|*] Bhaṭṭa-Ddhruvaghōshasvāmī [|*] [Bhaṭṭa-Bhū]ma[ghō]-
116 shasvāmī |[1] Dakshaghōshasvāmī [|*] Śrēyaskaraghōshasvāmī [|*] Maudgalyō [Vri(Bṛi)- haspati]svāmī [|*] Māṇḍa[vyō]
117 ……. |[1] Kuuśikaḥ Kabhaṭṭasvāmī |[1] [Ā]ttrē[yō] … … …

__________________________________________________

[1] The punctuation is indicated by a short horizontal stroke.
[2] There is a sign between the double daṇḍas.

Home Page

>
>